Narayan Hirday Kavach, नारायण हृदय कवच

नारायण हृदय कवच/Narayan Hirday Kavach

(Narayan Hirday Kavach / नारायण कवच)भगवान् लक्ष्मी-नारायण की प्रसन्नता के लिए “लक्ष्मी-हृदय” के साथ इसका पाठ करने से धन-धान्य व ऐश्वर्य की वृद्धि होती है।

आचम्य प्राणानायम्य देशकालौ स्मृत्वा। अस्मद्गुर्वन्तर्गत – श्रीभारतीरमणमुख्यप्राणान्तर्गत – श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थं ममाभीष्टसिद्ध्यर्थं सङ्कलीकरणरीत्या सम्पुटीकरणरीत्या वा नारायणहृदयस्य सकृदावर्तनं करिष्ये ।

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

विनियोगः- ॐ अस्य श्रीनारायण-हृदय-स्तोत्र-मन्त्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमः शक्तिं, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे पाठे विनियोगः ।

ऋष्यादि-न्यासः

ॐ भार्गव ऋषये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीलक्ष्मीनारायणदेवतायै नमः हृदि ।

ॐ बीजाय नमः गुह्ये ।

नमः शक्त्यै नमः पादयोः ।

नारायणायेति कीलकाय नमः नाभौ ।

श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः

ॐ नारायणः परं ज्योतिः अङ्गुष्ठाभ्यां नमः ।

ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।

ॐ नारायणः परोदेव इति मध्यमाभ्यां नमः ।

ॐ नारायणः परो ध्यायेति अनामिकाभ्यां नमः ।

ॐ नारायणः परो धामेति कनिष्ठिकाभ्यां नमः ।

ॐ नारायणः परो धर्म इति करतल-कर-पृष्ठाभ्याम् नमः ।

हृदयादि-न्यासः

ॐ नारायणः परं ज्योतिः हृदयाय नमः । ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा । ॐ नारायणः परोदेव इति शिखायै वषट् । ॐ नारायणः परो ध्यायेति कवचाय हुं । ॐ नारायणः परो धामेति नेत्र-त्रयाय वौषट् । ॐ नारायणः परो धर्म इति अस्त्राय फट् ।

दिग् रक्षणः

ॐ नमः सुदर्शनायास्त्राय हुं फट् बध्नामि नमश्चक्राय स्वाहा ।

इस मन्त्र से तीन ताली देकर दशों दिशाओं में दिग्बंधन करें ।

अथ ध्यानम्:

उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् ।

शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ।।1।।

लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।

ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ।।2।।

सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् ।

मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।।3।।

उद्यदादित्यसङ्काशं पीतवाससमच्युतम् ।

शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ।।4।।

।। “ॐ नमो नारायणाय” इति मन्त्रजपं (108 बार) कृत्वा ।।

Narayan Hirday Kavach/नारायण ह्रदय कवच विशेष:

नारायण ह्रदय कवच के साथ-साथ यदि बगला ह्रदय स्तोत्र का पाठ किया जाए तो, नारायण ह्रदय कवच का बहुत लाभ मिलता है, यह स्तोत्र शीघ्र ही फल देने लग जाता है, पशुपति अष्टकम का पाठ करने से मनोवांछित कामना पूर्ण होती है| जीवन में धन और सुख-सुविधाओ की प्राप्ति के लिए लक्ष्मी नारायण कवच का पाठ करना चाहिए| जो व्यक्ति अपने प्रयासों में सफलता पाना चाहता है उसे श्री नारायण यन्त्र श्री लक्ष्मी नारायण यंत्र और लक्ष्मी नारायण यन्त्र की पूजा करनी चाहिए| यदि कोई साधक साधना करने की इच्छा रखते है तो उन्हें मंत्र विधान के अनुसार ही साधना करनी चाहिए| नकारात्मक ऊर्जा से बचने के लिए गोपल ह्रदय स्तोत्र का पाठ करना चाहिए|