Shukra Graha Kavach, शुक्र ग्रह कवच

शुक्र ग्रह कवच/Shukra Graha Kavach

Shukra Graha Kavach(शुक्र ग्रह कवच)

॥ अथ ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः ।

अनुष्टुप्छन्दः । श्रीशुक्रो देवता ।

शुक्रप्रीत्यर्थे जपे विनियोगः ॥

मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।

समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।

नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।

वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।

नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४॥

कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।

जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।

सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।

न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७॥

॥ इति श्रीब्रह्माण्डपुराणे शुक्र ग्रह कवच सम्पूर्णम् ॥

Shukra Graha Kavach/शुक्र ग्रह कवच

Ath Sri Shukra Kavach

Let’s start on an auspicious note .

Om Asya Shri Shukrakavachastotramantrasya Bharadwaj Rishi.

Ans. Lord Shri Shukro.

Chanting Shukraprityarthe appropriation:

Mrinalkundendupayozuprambham pitambaram prasritakshamalinam.

Samastshastrath Vidhim Mahaantam Dhayatkavin Vanchitamarthasiddhaye. 1॥

Shiro me Bhargavah Patu Bhalam Patu Grahadhipah.

Netre Daityaguruh Patu Shrotre Mein Chandanadyutih. 2

Patu me nasika kavyo vadanam daityavanditah.

Vachanam choshanah patu kantha srikanthbhaktiman 3

Bhujo Tejonidhih Patu Kukhim Patu Manovrajah.

Nabhi bhrigusuh patu madhyam patu mahipriyah 4

Patu Vishwatma in Katin is Surpujitah in Uru.

Janun Jadyaharah Patu Janghe Gyanavatam Varah Om 5

Gulfau Gunanidhih Patu Patu Padau Varambarah.

In sarvanyangani, patu swarnamala refined: 6

Ya idam kavacham divyam readathi sraddhayanvitah.

Na tasya jayate pain bhargavasya prasadah 7

॥ Iti SriBrahmandpurane Shukra Graha Kavach Sampoornam ॥