Shree Tulsi Kavacham, श्री तुलसी कवचम्

श्री तुलसी कवचम्/Shree Tulsi Kavacham

Shree Tulsi Kavacham(श्री तुलसी कवचम्)

अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य ।

श्री महादेव ऋषिः । अनुष्टुप्छन्दः ।

श्रीतुलसी देवता । मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः ।

तुलसी श्रीमहादेवि नमः पंकजधारिणी ।

शिरो मे तुलसी पातु भालं पातु यशस्विनी ।। १ ।।

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।

घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम ।। २ ।।

जिव्हां मे पातु शुभदा कंठं विद्यामयी मम ।

स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा ।। ३ ।।

पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी ।

कटिं कुंडलिनी पातु ऊरू नारदवंदिता ।। ४ ।।

जननी जानुनी पातु जंघे सकलवंदिता ।

नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ।। ५ ।।

संकटे विषमे दुर्गे भये वादे महाहवे ।

नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा ।। ६ ।।

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।

मर्त्यानाममृतार्थाय भीतानामभयाय च ।। ७ ।।

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।

वशाय वश्यकामानां विद्यायै वेदवादिनाम् ।। ८ ।।

द्रविणाय दरिद्राण पापिनां पापशांतये ।। ९ ।।

अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् ।

पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् ।। १० ।।

राज्यायभ्रष्टराज्यानामशांतानां च शांतये I

भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि ।। ११ ।।

जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः ।

उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः ।। १२।।

तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् ।

सर्वान्कामानवाप्नोति तथैव मम संनिधिम् ।। १३ ।।

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ।

या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् ।। १४ ।।

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ।

वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः ।। १५ ।।

साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् ।

अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक ।। १६ ।।

पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः ।

कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम ।। १७ ।।

श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् ।

किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ।। १८ ।।

यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् ।

मम गेहगतस्त्वं तु तारकस्य वधेच्छया ।। १९ ।।

जपन् स्तोत्रं च कवचं तुलसीगतमानसः ।

मण्डलात्तारकं हंता भविष्यसि न संशयः ।। २० ।।

।। इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु ।।

Shree Tulsi Kavacham/श्री तुलसी कवचम्

Asya Shri Tulsikvach Stotramantrasya  .

Shri Mahadev Rishi. Ans  .

Sri Tulsi deity. Mana ipsitkamanasidhyarth chanting appropriation  .

Tulsi Shrimahadevi Namah Pankajdharini  .

Tulsi Patu Bhalam Patu Yashaswini in the head. 1  .

Padmanayana Srisakhi Sravane Mam in the sight  .

Ghranam patu fragrance in mouth. 2  .

Wherever me patu shubhda kantha Vidyamayi mama  .

Skandhou Kaharini Patu Hridayam Vishnuvallabha. 3  .

Good luck in the middle of the navel  .

Katin Kundalini Patu Uru Naradvandita. 4  .

Janani Januni Patu Janghe Sakalvandita  .

Narayanpriya padau sarvangam serverakshini. 5  .

Troubles, contrasts, durge, bhaye promises, mahave  .

Nityam hi sandhyayo: Patu Tulsi, always always. 6  .

Itidam paramam guhyam tulsyaah kavachamritam  .

Martyanaammritarthaya Bhitanaambhayay Ch.. 7  .

Mokshay cha mumukshunam dhyayinam dhyana yogakrit  .

Vashaya Vashikamanam Vidyayi Vedavadinam. 8  .

Dravinay poorydran papinam papashanteye. 9  .

Annaya khudhitanaam cha swargay swargamicchatam  .

Pasvyam Pashukamanam Putradam Putrakanakshinam. 10  .

Rajyabhrashtrarajyanamshantanam cha shantyye.

Bhaktyartam Vishnubhaktanam Vishnu Sarvantaratmani. 11  .

Japyam trivargasidhyarth household especially  .

Udyantam chandkiranmupasthyay kritanjali. 12 .

Tulsikanne Tishtanasinau va Japedidam  .

Sarvankamanavaapnoti tathaiva mama sannidhim. 13  .

Mama priyakaram nityam haribhaktivivardhanam  .

Or syanmritpraja nari tasya angam pramarjayet. 14  .

Sa Putram Labhte Longjeevinam Chapyroginam  .

Vandhyaya Marjaydangam Kushairmantren Sadhak: 15  .

Saspisamvatsaradev Garbham Dhatte Manoharam  .

Ashwaththerajavashyarthi Japedagneh Surupbhaka. 16  .

Palashmule student Tejorthyabhimukho Rave  .

Kanyarthi Chandikagehe Shatruhatyai Grihe Mama. 17  .

Srikamo Vishnugehe cha gardene woman vasha bhavet  .

Kimtra Bahunokten Shrunu Sainesh Tatvatah.. 18  .

Yam yaam kamabhidhyayeta tan prapnotyasamayam  .

Mam gehgatasvam tu tarakasya vadhechaya.. 19  .

Japan stotra cha kavacham tulsigatmanasah  .

Mandlattarakam hanta bhavishyasi no doubt.. 20  .

।। Iti shribrahmandpurane tulsimahatmye tulsikkavachanam stotram sritulsi devi samranamastu ।। .