Shani Vajrapanjar Kavach, शनि वज्रपंजर कवच

शनि वज्रपंजर कवच/Shani Vajrapanjar Kavach

Shani Vajrapanjar Kavach (शनि वज्रपंजर कवच) 

 विनियोगः ।

ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,

अनुष्टुप् छन्दः, श्री शनैश्चर देवता,

श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥

ऋष्यादि न्यासः ।

श्रीकश्यप ऋषयेनमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीशनैश्चर देवतायै नमः हृदि ।

श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥

ध्यानम् ।

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥

ब्रह्मा उवाच ॥

श‍ृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥

स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥

पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १०॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।

द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ।

जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥

॥ इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनि वज्रपंजर कवच सम्पूर्णम् ॥

Shani Vajrapanjar Kavach/शनि वज्रपंजर कवच

Appropriation:

Om asya srishanashcharavajrapanjar kavasya kashyapa rishiah,

Anushtup Chhandah, Sri Shanaishchar Devta,

Chanting shrishanashchar prityarthee appropriation:

Rishiadi Trust.

Srikashyapa rishayenam shirasi.

Anushtup Chhandse Namah Mukhe.

Srishanashchar deityai namah heart.

Chant shrishanashcharpreetiarthee viniyogai namah sarvange.

Meditation.

Nilambro Neelavapu: Kiriti Gridhrasthitstraskaro Dhanushman.

Chaturbhujh suryasuth prasannah sada mam syad varadh prashantah. 1॥

Brahma Uvacha

Shrunudhwamrishayah Sarve Shanipidaharam importance.

Kavacham Shanirajasya Saureridmanuttamam. 2

Kavacham Devatavasam Vajrapanjarsanjnakam.

Shanashcharpreetikaram Sarvasaubhagyadayakam 3

Om Srishanashcharah: Suryanandan in Patu Bhalam.

Netre Chhayatmajah Patu Patu Karnau Yamanujah. 4

Nasam Vaivasvat Patu in the mouth Bhaskar: Always.

In aliphatic throat, Bhujau Patu Mahabhujah 5

Skandhou Patu Shanishchaiva Karu Patu-Shubhpradah.

Vaksh: Patu Yambhrata Kukshima Patvasitastha. 6

Nabhi Grahapati: Patu Mandah Patu Katin and.

Uru Mamantakah Patu Yamo Januyug and Om 7

Padau mandagatih patu sarvangam patu pippalah.

Suryanandan in Angopangani Sarvani Rakshana: 8

Ityeta kavacham divyam pathet suryasutasya yaha.

Na tasya jayate pain preeto bhavati sunajah 9॥

Expenditure-birth-second to death-sthangatopi or.

Kalatrastho Gato Vapi Supreetstu Sad Shani: 10

Ashtamasthe suryasute vyayye janmadwiyege.

Do not always suffer pain while reciting kavacham. 11

Ityettakvacham Divyam Sauraryannidam Pura.

Dwadashashtam janmasthadoshannasayate always.

Janamlagnasthitan doshaan sarvannasayate prabhu: 12

॥ Iti shribrahmandpurane brahma-naradsamvade shani vajrapanjar kavach sampornam ॥