Shani Kavacham, शनि कवच

शनि कवच/Shani Kavacham

Shani Kavacham (शनि कवच)

अथ

अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः II

अनुष्टुप् छन्दः II शनैश्चरो देवता II शीं शक्तिः II

शूं कीलकम् II शनैश्चरप्रीत्यर्थं जपे विनियोगः II

नीलाम्बरो नीलवपु: किरीटी गृध्रस्थितत्रासकरो धनुष्मान् ।

चतुर्भुज: सूर्यसुत: प्रसन्न: सदा मम स्याद्वरद: प्रशान्त:।।1।।

श्रृणुध्वमृषय: सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ।।2।।

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ।।3।।

ऊँ श्रीशनैश्चर: पातु भालं मे सूर्यनंदन: ।

नेत्रे छायात्मज: पातु कर्णो यमानुज: ।।4।।

नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।

स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुज: ।।5।।

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद: ।

वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्थता ।।6।।

नाभिं गृहपति: पातु मन्द: पातु कटिं तथा ।

ऊरू ममाSन्तक: पातु यमो जानुयुगं तथा ।।7।।

पदौ मन्दगति: पातु सर्वांग पातु पिप्पल: ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दन: ।।8।।

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य: ।

न तस्य जायते पीडा प्रीतो भवन्ति सूर्यज: ।।9।।

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा ।

कलत्रस्थो गतोवाSपि सुप्रीतस्तु सदा शनि: ।।10।।

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ।।11।।

इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।

जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभु: ।।12।।

॥ इति शनि कवच संपूर्णं ॥

Shani Kavacham/शनि कवच

Ath Shani Kavacham

Asya Sri Shanaishcharakavachastotramantrasya Kashyapa Rishi: II

Anushtup Chhandah II Shanishchro Devta II Sheem Shakti II

Shun kilakam II shanashcharpreetyartham chanting appropriation: II

Nilambro Nilavpu: Kiriti Gridhrasthittraskaro Dhanushman.

Chaturbhuj: Suryasut: Prasanna: Sada Mama Syadvarad: Prashant: ..1.

Shrinudhwamrishaya: Sarve Shanipidaharam importance.

Kavacham Shanirajasya Saureridmanuttamam ..2.

Kavacham Devatavasam Vajrapanjarsanjnakam.

Shanashcharpreetikaram Sarvasaubhagyadayakam..3.

Om Srishanashchar: Patu Bhalam Mein Suryanandan:.

Netre Chhayatmaj: Patu Karno Yamanuj: ..4.

Nasam Vaivasvatah Patu in the mouth Bhaskar: Always.

In the aliphatic throat, Bhujou Patu Mahabhuj: ..5.

Skandhou Patu Shanishchaiva Karu Patu Shubhpradah.

Chest: Patu Yambhrata Kukshima Patvasitasthata..6.

Nabhi Grihapati: Patu Mand: Patu Katin and.

Uru MamaSantak: Patu Yamo Januyug and ..7.

Padau Mandagati: Patu Sarvaang Patu Pippal: .

Suryanandan in Angopangani Sarvani Rakshan: ..8.

Ityetat kavacham divyam pathet suryasutasya yah.

Na Tasya Jayate Peeda Preeto Bhavanti Suryaj: ..9..

Expenditure on second birth or death place.

Kaltrastho Gatovaspi Supreetstu Sad Shani: ..10..

Ashtamasthe suryasute vyayye janmadwiyege.

Reading the kavacham continual not to be pained ..11.

Ityetat Kavacham Divyam Sauraryannidam Pura.

Janamlagnastitandoshan Sarvannasayate Prabhu: ..12.

।। Iti Shani Kavacham Sampurn ।।