Mahakali Kavach, महाकाली कवच

मंगल ग्रह कवच/Mangal Graha Kavach

Mangal Graha Kavach/मंगल ग्रह कवच 

अथ 

अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ।

अनुष्टुप् छन्दः । अङ्गारको देवता ।

भौम पीडापरिहारार्थं जपे विनियोगः।

रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।

धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥

अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥

वक्षः पातु वरांगश्च हृदयं पातु लोहितः।

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा ।

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥

या इदं कवचं दिव्यं सर्वशत्रु निवारणम् ।

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् ।

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥

रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥

॥ इति श्रीमार्कण्डेयपुराणे मंगल ग्रह कवच संपूर्णं ॥

Mangal Graha Kavach/मंगल ग्रह कवच

Ath mangal kavach

Asya Shree Mangalkavchastotramantrasya Kashyap Rishi  .

Anushtup verses. Angarko god  .

Bhaum Peeda Pariharthaam chant appropriation .

Raktambaro Raktavapuh Kiriti quadrilateraljo Meshagamo Gadabhrit  .

Dharasuh shaktidharascha shuli sada mamasyadvaradah prashanth

Angaraka: Shiro Rakshanmukham Vai Dharanisutha  .

Sravau Raktambar: Raktlochan in Patu Netre:

Nasam Shaktidhara: Patu Blood in the mouth  .

In Bhujau, the bloodthirsty hastau shaktidharastha.

Vaksh: Patu Varangashcha Hridayam Patu Lohitah .

Graharajashch Mukham Chaiva Dharasu:

Januzanghe kujah patu padu bhaktapriyah always  .

Sarvanyanyani Changani Rakshenme Meshvahanah .

Ya idam kavacham divyam sarvashatru nivaranam  .

Bhootpretpishachanam nasanam sarva siddhidam .

Sarvarogharam chaiva sarva samppatpradam shubham  .

Bhuktimuktipradam Nrunam Sarvasaubhagyavardhanam  .

Rogbandhavimoksham cha Satyametna doubts.

॥  Iti shrimarkandeyapurane Mangal Graha Kavach  sampornam ॥

Mangal Graha Kavach/मंगल ग्रह कवच विशेषताऐ:

मंगल ग्रह कवच के साथ-साथ यदि मंगल ग्रह यन्त्र की पूजा की जाए तो, मंगल ग्रह कवच का बहुत लाभ मिलता है, और कुण्डली में गलत ग्रह के प्रभावों से भी छुटकारा मिलता है|  यदि साधक पाठ करते समय मंगल गृह गुटिका और मंगल कवच ग्रह दोष को शांत करने के लिए धारण करना चाहिए और नवग्रह माला से जाप करे| मनोवांछित कामना पूर्ण होती है,