Ketu Kavacham, केतु कवचम

केतु कवचम/Ketu Kavacham

Ketu Kavacham (केतु कवचम)

ध्यानम्

धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्

चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।

वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्

चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥

केतुं करालवदनं चित्रवर्णं किरीटिनम् ।

प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥

कवचम

चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।

पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥

घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।

पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥

बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥

ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।

पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥

इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।

सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥

॥ इति पद्मपुराणे केतु कवचम् ॥

Ketu Kavacham/केतु कवचम

Dhyānam

dhūmravarṇaṁ dhvajākāraṁ dvibhujaṁ varadāṁgadam

citrāmbaradharaṁ kētuṁ citragandhānulēpanam |

vaiḍūryābharaṇaṁ caiva vaiḍūrya makuṭaṁ phaṇim

citraṁkaphādhikarasaṁ mēruṁ caivāpradakṣiṇam ||

kētuṁ karālavadanaṁ citravarṇaṁ kirīṭinam |

praṇamāmi sadā dēvaṁ dhvajākāraṁ grahēśvaram ||

kavacham

citravarṇaḥ śiraḥ pātu phālaṁ mē dhūmravarṇakaḥ |

pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ ||

ghrāṇaṁ pātu suvarṇābhō dvibhujaṁ siṁhikāsutaḥ |

pātu kaṇṭhaṁ ca mē kētuḥ skandhau pātu grahādhipaḥ ||

bāhū pātu suraśrēṣṭhaḥ kukṣiṁ pātu mahōragaḥ |

siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahāsuraḥ ||

ūrū pātu mahāśīrṣō jānunī ca prakōpanaḥ |

pātu pādau ca mē raudraḥ sarvāṅgaṁ ravimardakaḥ ||

idaṁ ca kavacaṁ divyaṁ sarvarōgavināśanam |

sarvaduḥkhavināśaṁ ca satyamētannasaṁśayaḥ ||

॥ iti padmapurāṇē Ketu Kavacham ॥