Dhumavati Kavach, धूमावती कवच

धूमावती कवच/Dhumavati Kavach

Dhumavati Kavach (धूमावती कवच)

श्रीपार्वत्युवाच

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।

कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥

श्रीभैरव उवाच:

शृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे ।

कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥

ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।

योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥

विनियोग:

ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहाशक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः ।

कवचम्

ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।

धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥

दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।

शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।

सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम् ॥

चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु ।

धूमहस्ता सदा पातु पादौ पातु भयावहा ॥

प्रवृद्धरोमा तु भृशंकुटिला कुटिलेक्षणा ।

क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥

सर्वाङ्गं पातु मे देवी सर्वशत्रु विनाशिनी ।

इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।

पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।

दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥

। इति भैरवी भैरव संवादे धूमावती तत्त्वे धूमावती कवचं सम्पूर्णम् ।

Dhumavati Kavach/धूमावती कवच

Shriparvatyuvach

dhumavatyarchanam shambho srutam vistratomaya.

Kavacham Shrotumichhami Tasya Dev Vadsva Me.

Shri Bhairav ​​Uvacha

Shrunudevi Param Guhyam Na Prakashyam Kalayuge.

Kavacham Sridhumavatyashtrunigrahakarakam.

Brahmadyadevi sattayam yadshadarrighatinah.

Yoginobhava Chhatrughana Yasyadhyana effectively.

Appropriation:

Asya Sridhumavatikavachasya pippalad rishiah anushtupchandah sridhumavati deity dhu bijam svahashakti: dhumavati keelakam struhanne pathe viniyogah.

Kavach

dhu bijam me shirah patu dhu latam sadavatu.

Dhuma netrayug patu vati karnau sadavatu.

Malinambara in the navel.

Shoorpahasta Patu Guhyam Ruksharakshatu Januni.

Patu Bhimakhya Swaha Rakshtu Nasikam in the mouth.

Sarvam Vidyavatu Kantha Vivarna Bahujujukam .

Playful heart patu wickedness parsvam sadavatu.

Dhoomhasta Sada Patu Padu Patu Bhahraa .

Pravrudhroma tu bhrishankutila kutilekshana.

Ksritpipasardita Devi Bhayada Kalahapriya.

In Sarvaang Patu, the Goddess destroys all enemies.

Iti te kavacham punyam citham bhuvi raream

Neither light nor light nor light is kalau yuge.

Readham Mahadevi Trisandhyam Dhyanatparaih.

Wicked-begotten deveshi tadgatram naiva samspurshet.

। Iti Bhairavi Bhairav ​​dialogues Dhumavati Tattve Dhumavati Kavach Sampoornam ।