Chandra Kavacham, चंद्र कवचम्‌

चंद्र कवचम्‌/Chandra Kavacham

Chandra Kavacham (चंद्र कवचम्‌)

अस्य श्री चंद्र कवच स्तॊत्र महा मंत्रस्य । गौतम ऋषि: ।

अनुष्टुप छंद: । श्री चंद्रॊ दॆवता । चंद्र: प्रीत्यर्थॆ जपॆ विनियॊग: ॥

ध्यानम्‌

समं चतुर्भुजं वंदॆ कॆयूर मकुटॊज्वलम्‌ ।

वासुदॆवस्य नयनं शंकरस्य च भूषणम्‌ ॥

ऎवं ध्यात्वा जपॆन्नित्यं शशिन: कवचं शुभम्‌ ॥

अथ चंद्र कवचं

शशि: पातु शिरॊ दॆशं फालं पातु कलानिधि ॥

चक्षुषि: चंद्रमा: पातु श्रुती पातु निशापति: ॥

प्राणं कृपाकर: पातु मुखं कुमुदबांधव: ॥

पातु कंठं च मॆ सॊम: स्कंधॆ जैवातृकस्तथा ॥

करौ सुधाकर: पातु वक्ष: पातु निशाकर: ।

हृदयं पातु मॆ चंद्रॊ नाभिं शंकरभूषण: ॥

मध्यं पातु सुरश्रॆष्ट: कटिं पातु सुधाकर: ।

ऊरू तारापति: पातु मृगांकॊ जानुनी सदा ॥

अभ्दिज: पातु मॆ जंघॆ पातु पादौ विधु: सदा ।

सर्वाण्यन्यानि चांगानि पातु चंद्रॊखिलं वपु: ॥

फलश्रुतिः

ऎतद्धिकवचं दिव्यं भुक्ति मुक्ति प्रदायकम्‌ ।

य: पठॆत च्छृणुयाद्वापि सर्वत्र विजयी भवॆत ।

॥ इति चंद्र कवचम्‌ संपूर्णम्‌ ॥

Chandra Kavacham/चंद्र कवचम्‌

asya śrī chandra kavachasya । gautama ṛṣiḥ । anuṣṭup Chandaḥ ।

śrī chandrō dēvatā । chandra prītyarthē japē viniyōgaḥ ॥

Dhyānaṃ

samaṃ chaturbhujaṃ vandē kēyūra makuṭōjvalam ।

vāsudēvasya nayanaṃ śaṅkarasya cha bhūṣaṇam ॥

ēvaṃ dhyātvā japēnnityaṃ śaśinaḥ kavachaṃ śubham ॥

atha chandra kavacham

śaśī pātu śirōdēśaṃ bhālaṃ pātu kalānidhiḥ ।

chakṣuṣī chandramāḥ pātu śrutī pātu niśāpatiḥ ॥

prāṇaṃ kṣapakaraḥ pātu mukhaṃ kumudabāndhavaḥ ।

pātu kaṇṭhaṃ cha mē sōmaḥ skandhē jaivātṛkastathā ॥

karau sudhākaraḥ pātu vakṣaḥ pātu niśākaraḥ ।

hṛdayaṃ pātu mē chandrō nābhiṃ śaṅkarabhūṣaṇaḥ ॥

madhyaṃ pātu suraśrēṣṭhaḥ kaṭiṃ pātu sudhākaraḥ ।

ūrū tārāpatiḥ pātu mṛgāṅkō jānunī sadā ॥

abdhijaḥ pātu mē jaṅghē pātu pādau vidhuḥ sadā ।

sarvāṇyanyāni chāṅgāni pātu chandrōkhilaṃ vapuḥ ॥

Phalaśrutiḥ

ētaddhi kavachaṃ divyaṃ bhukti mukti pradāyakam ।

yaḥ paṭhēchChṛṇuyādvāpi sarvatra vijayī bhavēt ॥

॥ Iti Chandra Kavacham sampūrṇam ॥