Budha Graha Kavacham, बुध ग्रह कवच

बुध ग्रह कवच/Budha Graha Kavacham

Budha Graha Kavacham(बुध ग्रह कवच)

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,

अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः |

अथ बुध कवचम्

बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः

पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा

नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖

घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम

कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः

नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः |‖

जानुनी रौहिणेयश्च पातु जङ्घ्??उखिलप्रदः

पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः| ‖

अथ फलश्रुतिः

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम्

सर्वरोगप्रशमनं सर्वदुःखनिवारणम् |‖

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम्

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् |

|| इति श्रीब्रह्मवैवर्तपुराणे बुध कवच सम्पूर्णम् ||

Budha Graha Kavacham/बुध ग्रह कवच

Asya Budha kavacha stotra maha manthrasya, Kasyapa Rishihi

Anushtup Chandaha, Budho Devatha, Budha Preethyarthe Jape Viniyogaha

Atha Budha Kavacham

Budhasthu pusthakadhara kumkumasya samadhyuthihi

Peethambardhara pathu, peethamalyanu lepanaha ||

Katim cha pathu may soumyaha, siro desam budhasthadha,

Nethra jnanamaya pathu, srothre pathu nisa priya ||

Granam gandha priyaha pathu, jihwam vidhyapriyo mama,

Kantam pathu vidho, puthro bhujow pusthaka bhooshanaha ||

Vakshaha pathu varangascha, hrudhayam rohini suthaha,

Nabhim pathu suraradhyo, madhyam pathu khageswaraha ||

Januni rohinoyascha pathu jange akhila pradhaha,

Pathou may bhodhana pathu, Pathu sowmyam akhilo vapuhu ||

Atha Phalasruthi

Yethadwi kavacham divyam, sarva papa pranasanam,

Sarva roga prasamanam, sarva dukha nivaranam ||

Ayur aroghya subhadham, puthra pouthra prabhardhanam,

Yaha pateth srunuyath vapi sarvathra vijayee bhaveth ||

|| Ithi Sri Brahma Vaivartha Purane Budha Kavacham Sampoornam ||

Budha Graha Kavacham /बुध ग्रह कवच विशेषताऐ:

बुध ग्रह कवच के साथ-साथ यदि बुध ग्रह यन्त्र की पूजा की जाए तो, बुध ग्रह कवच का बहुत लाभ मिलता है, और कुण्डली में गलत ग्रह के प्रभावों से भी छुटकारा मिलता है|  यदि साधक बुध गृह कवच के पाठ करते समय बुध ग्रह गुटिका और बुध यन्त्र कवच ग्रह दोष को शांत करने के लिए धारण करना चाहिए और नवग्रह माला से जाप करे| मनोवांछित कामना पूर्ण होती है,