Brihaspati Kavacham, बृहस्पति कवच

बृहस्पति कवच/Brihaspati Kavacham

Brihaspati Kavacham (बृहस्पति कवच)

अथ 

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः I

अनुष्टुप् छंदः I गुरुर्देवता I गं बीजं श्रीशक्तिः I

क्लीं कीलकम् I गुरुपीडोपशमनार्थं जपे विनियोगः II

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् I

अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् II

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः I

कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः II

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः I

मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः II

भुजावांगिरसः पातु करौ पातु शुभप्रदः I

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः II

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः I

कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः II

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा

अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः II

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः I

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् II

II इति श्रीब्र्ह्मयामलोक्तं बृहस्पति कवच संपूर्णम् II

Brihaspati Kavacham/बृहस्पति कवच

Atha Brihaspati Kavacham

asya shri Bruhaspati kavacha stotra mantrasya Ishwar rushihi I

anushtup chandaha I gurur devata I gam bijam shri shaktihi I

klim kilakam I gurupidop shamanartham jape viniyogaha I

abhishta phalpradam devam sarvadnyam soor poojitam I

akshamala dharam shantam pranamami Bruhaspatim II

Bruhaspati shiraha patu lalaatam patu me guruhu I

karnou soorguruhu patu neram me abhishtha dayakaha II

jivham patu sooracharyo nasam me vedpargaha I

mookham me patu sarvadnyo kantham me devata guruhu II

bhuja vangirasaha patu karou patu shubhapradaha I

stanou me patu vagishaha kukshim me shubhalakshanaha II

naabhim kevguruhu patu madhyam patu sukhapradaha I

katim patu jagavandya ooru me patu vakpatihi II

janu janghe sooracharyo padou vishavatmakas tatha I

anyani yani cha angani rakshenme sarvato guruhu II

ityet kavacham divyam trisandhayam pathen naraha I

sarvan kaman avapnoti sarvatra vijayi bhavet II

II iti shri brayamaloktam Brihaspati Kavacham sampoornam II