Brahmanda Mohanakhyam Durga Kavacham, ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्

ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्/Brahmanda Mohanakhyam Durga Kavacham

Brahmanda Mohanakhyam Durga Kavacham (ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्)  नारद उवाच ।

भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥

नारायण उवाच ।

शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥

ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे । धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥

त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा । ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात् ॥

सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका । यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम् ॥

यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः । यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥

ॐ दुर्गेति चतुर्थ्यंतः स्वाहान्तो मे शिरोऽवतु । मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥

विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने । मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥

मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः । ॐ दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम ॥

ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् । ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा॥

ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् । ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा ॥

प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका । दक्षिणे भद्रकाली च नैऋत्यां च महेश्वरी ॥

वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला । उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥

जले स्थले चान्तरिक्षे पातु मां जगदम्बिका । इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥

यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥

कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः । स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥

यत्फलं लभते लोकस्तदेतद्धारणे मुने । पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥

लोके च सिद्धकवचो नावसीदति सङ्कटे । न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे ॥

जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि । यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥

॥ इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गत ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् सम्पूर्णम् ॥

Brahmanda Mohanakhyam Durga Kavacham/ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्

Narada Uvacha

Bhagavan Sarva Dharmajja Sarvagnana Visharadha |

Bhramanda Mohanam Nama Prakrithe: Kavacham Vadha ||

Narayana Uvacha

Shrunu Vakshyami Hey Vathsa Kavacha Cha Su Dhurllabham |

Srikrishnenaiva Kadhitham Kripaya Bhramane Pura ||

Bhramana Kadhitham  Poorvam Dharmaya Jahnavee Thade |

Dharmena Dhaththam Mahyam Cha Kripaya Pushkare Pura ||

Thripurarischa Yadhruthva Jaghana Thripuram Pura |

Mumocha Dhatha Yadhruthva Madhu Kaidabhayor Bhayam ||

Jaghana Rakthabeejam Tham Yadhruthva Bhadrakalika |

Yadhruthva Hi Mahendhrascha Samprapa Kamalalayam ||

Yadhruthva Cha Mahakala: Chiranjeevi Cha Dharmika:

Yadhruthva Cha Mahagnani Nandhi Sanandhapoorvakam ||

Yadhruthva Cha Mahayoddha Bana: Shathru Bhayangaraya:

Yadhruthva Shiva Thulascha Durvassa Gnaninam Vara: ||

Om Durgethi Chathurthyantha: Swahantho Mey Shirovathu |

Manthra: Shadaksharoyam Cha Bhakthanam Kalpapadhapa: ||

Vicharo Nasthi Vedeshu Grahanesya Manormune |

Manthra Grahana Mathrena Vishnuthulyo Bhavennara: ||

Mama Vakthram Sadha Pathu Om Durgayai Namonthaka: |

Om Durge Raksha Ithi Cha Kandam Pathu Sadha Mama ||

Om Hrim Shrimithi Manthroyam Skandham Pathu Nirantharam |

Hrim Shrim Klimithi Prushtam Cha Mey Sarvatha: Sadha ||

Hrim Mey Vakshasthalam Pathu Hastham Srimithi Santhatham |

Aim Srim Hrim Pathu Sarvangam Swapne Jagarane Thadha ||

Prachyam Mam Prakrithi: Pathu Pathu Vahnaucha Chandika |

Dhakshine Bhadrakali Cha Nairrithyam Cha Maheshwari ||

Varunyam Pathu Varahi Vayavyam Sarvamangala |

Uththare Vaishnavi Pathu Thadhaishanyam Shivapriya ||

Jale Sthale Cha Anthareekshe Pathu Mam Jagadhambika |

Ithi The Kadhitham  Vathsa Kavacham Cha Sudhurllabham ||

Yasmai Kasmai Na Dhathavyam Pravakthavyam Na Kasyachith |

Gurumabhyarccha Vidhivath Vasthralankara Chandhanai: ||

Kavacham Dharayedhyasthu Sopi Vishnur Na Samshaya: |

Snane Cha Sarva Theerthanam  Prithivyascha Pradhakshine ||

Yath Phalam Labathe Loka: Thadhetha Dharananmune |

Pancha Laksha Japenaiva Sidhdhamethadh Bhavedh Dhruvam ||

Loke Cha Siddha Kavacho Nava Seedhathi Sangade |

Na Thasya Mrithyur Bhavathi Jale Vahnau Vishe Jware ||

Jeevan Muktho Bhaveth Sopi Sarva Siddhiravapnuyath |

Yadhi Sya Siddha Kavacho Vishnu Thulyo Bhaveth Dhruvam ||

|| Ithi Sri Bhrama Vaivarththa Purane Prakrithi Kande Bhramanda Mohanakhyam Durga Kavacham ||