त्रिपुर भैरवी स्तोत्र
Tripura Bhairavi Stotra
त्रिपुर भैरवी स्तोत्र हिंदी पाठ
Tripura Bhairavi Stotra in Hindi
ब्रह्मादयस्स्तुति शतैरपि सूक्ष्मरूपं
जानन्तिनैव जगदादिमनादिमूर्तिम् ।
तस्मादमूं कुचनतां नवकुङ्कुमास्यां स्थूलां
स्तुवे सकलवाङ्मयमातृभूताम् ॥ १ ॥
सद्यस्समुद्यत सहस्र दिवाकराभां
विद्याक्षसूत्रवरदाभयचिह्नहस्तां ।
नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां त्वां
तारहाररुचिरां त्रिपुरां भजामः ॥ २ ॥
सिन्दूरपूररुचिरां कुचभारनम्रां
जन्मान्तरेषु कृतपुण्य फलैकगम्यां ।
अन्योन्य भेदकलहाकुलमानभेदै
र्जानन्तिकिञ्जडधिय स्तवरूपमन्ये ॥ ३ ॥
स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति
सूक्ष्मां वदन्ति वचसामधिवासमन्ये ।
त्वांमूलमाहुरपरे जगताम्भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ४ ॥
चन्द्रावतंस कलितां शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं हृदिभावयन्ती ।
त्वां पुस्तकञ्जपपटीममृताढ्य कुम्भां
व्याख्याञ्च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ५ ॥
शम्भुस्त्वमद्रितनया कलितार्धभागो
विष्णुस्त्वमम्ब कमलापरिणद्धदेहः ।
पद्मोद्भवस्त्वमसि वागधिवासभूमि
रेषां क्रियाश्च जगति त्रिपुरेत्वमेव ॥ ६ ॥
आश्रित्यवाग्भव भवाम्श्चतुरः परादीन्
भावान्पदात्तु विहितान्समुदारयन्तीं ।
कालादिभिश्च करणैः परदेवतां त्वां
संविन्मयींहृदिकदापि नविस्मरामि ॥ ७ ॥
आकुञ्च्य वायुमभिजित्यच वैरिषट्कं
आलोक्यनिश्चलधिया निजनासिकाग्रां ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकलावतंसं
त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥ ८ ॥
त्वं प्राप्यमन्मथरिपोर्वपुरर्धभागं
सृष्टिङ्करोषि जगतामिति वेदवादः ।
सत्यन्तदद्रितनये जगदेकमातः
नोचेद शेषजगतः स्थितिरेवनस्यात् ॥ ९ ॥
पूजांविधायकुसुमैः सुरपादपानां
पीठेतवाम्ब कनकाचल कन्दरेषु ।
गायन्तिसिद्धवनितास्सहकिन्नरीभि
रास्वादितामृतरसारुणपद्मनेत्राः ॥ १० ॥
विद्युद्विलास वपुषः श्रियमावहन्तीं
यान्तीमुमांस्वभवनाच्छिवराजधानीं ।
सौन्दर्यमार्गकमलानिचका सयन्तीं
देवीम्भजेत परमामृत सिक्तगात्राम् ॥ ११ ॥
आनन्दजन्मभवनं भवनं श्रुतीनां
चैतन्यमात्र तनुमम्बतवाश्रयामि ।
ब्रह्मेशविष्णुभिरुपासितपादपद्मं
सौभाग्यजन्मवसतिं त्रिपुरेयथावत् ॥ १२ ॥
सर्वार्थभाविभुवनं सृजतीन्दुरूपा
यातद्बिभर्ति पुनरर्क तनुस्स्वशक्त्या ।
ब्रह्मात्मिकाहरतितं सकलम्युगान्ते तां
शारदां मनसि जातु न विस्मरामि ॥ १३ ॥
नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये विबुधा पदन्ति ॥ १४ ॥
येस्तुवन्तिजगन्मातः
श्लोकैर्द्वादशभिःक्रमात् ।
त्वामनु पाप्र्यवाक्सिद्धिं
प्राप्नुयुस्ते पराम्श्रियम् ॥ १५ ॥
इतिते कथितं देवि पञ्चाङ्गं भैरवीमयं ।
गुह्याद्गोप्यतमङ्गोप्यं गोपनीयं स्वयोनिवत् ॥ १६ ॥
॥ इति त्रिपुर भैरवी स्तोत्र सम्पूर्णम् ॥