Indrakrit Shri Krishna Stotram, इन्द्रकृतं श्रीकृष्ण स्तोत्रम्

What is Indrakrit Shri Krishna Stotram? | इन्द्रकृतं श्रीकृष्ण स्तोत्रम् हिंदी

Indrakrit Shri Krishna Stotram (इन्द्रकृतं श्रीकृष्ण स्तोत्रम् हिंदी): Here is a rare, remarkable and very musical prayer detailing the pranks of Lord Krishna as a boy in Brindavan composed by Lord Indra. The sensible who recites these Indrakrit Shri Krishna Stotram psalms during the period of worship, he receives desired Siddhi. The woman, who is sterile, or produces a still baby, and unable to produce a son, also receives the best son by hearing this psalm for a year.

The man who is tied in a strong bond between very pragmatic prisons, he will be free from bondage if he listens to this psalm for a month. The person who is suffering from tuberculosis, leprosy, severely suffering from stomach disorder and great fever, if he hears of this Indrakrit Shri Krishna Stotram psalm for one year, then soon he gets rid of the disease. If there is a distinction between the son, the person and the wife, then if one listens to this psalm till one month, liberation is attained from this crisis, there is no doubt in it.

Even in the Gateway, crematorium, the vast forest and the battlefield and in the battlefield, the human being becomes free from the crisis by the text and hearing of this psalm. If there is a fire in the house, if the man is surrounded by swords or is trapped in the army of bandits, then he is overcome by that audit of this Indrakrit Shri Krishna Stotram psalm, there is no doubt in it. He who is a great and stupid, also reads this psalm for a year, then he is undoubtedly a scholar and wealthy.

Indrakrit Shri Krishna Stotram Benefits:

If Indrakrit Shri Krishna Stotram prayer which is composed by Indra is read with devotion, then definitely one will get unflinching devotion and service of the lord, and also would get rid of sorrow caused by birth, death, old age and diseases, and also one will not even in our dream see messengers of death or the land of Yama.

Who has to recite Indrakrit Shri Krishna Stotram:

  • The persons suffering from chronic ailments and other diseases must recite this Indrakrit Shri Krishna Stotram to overcome all the adversities and diseases.
  • For more knowledge and Indrakrit Shri Krishna Stotram details please contact Astro Mantra.

इन्द्रकृतं श्रीकृष्ण स्तोत्रम् | Indrakrit Shri Krishna Stotram Lyrics

श्री गणेशाय नमः ।

इन्द्र उवाच ।

अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् ।

गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥ १॥

भक्तध्यानाय सेवायै नानारूपधरं वरम् ।

शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ २॥

शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् ।

त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥

द्वापरे पीतवर्णं च शोभितं पीतवाससा ।

कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४॥

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् ।

नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥ ५॥

गोपिकाचेतनहरं राधाप्राणाधिकं परम् ।

विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥ ६॥

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् ।

कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् ॥ ७॥

क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् ।

कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥ ८॥

जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् ।

राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥ ९॥

कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम् ।

राधार्चवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥ १०॥

पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा ।

दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥ ११॥

कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् ।

राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥ १२॥

सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् ।

राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् ॥ १३

विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् ।

भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥ १४॥

वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा ।

गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ॥ १५॥

कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् ।

विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ॥ १६॥

गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह ।

स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ॥ १७॥

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च ।

कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥ १८॥

एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम् ।

दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥ १९॥

तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने ।

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ २०॥

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् ।

जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥ २१॥

न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥ २२॥

॥ इति श्रीब्रह्मवैवर्ते इन्द्रकृतं श्रीकृष्ण स्तोत्रम् समाप्तम् ॥

इन्द्रकृतं श्रीकृष्ण स्तोत्रम् विशेषताऐ | Indrakrit Shri Ram Stotra In Hindi:

इंद्रकृत श्री कृष्ण स्तोत्र के साथ-साथ यदि कृष्ण ब्राह्मण कवच, कृष्ण चालीसा, औरकृष्ण आरती का पाठ किया जाए, तो इन्द्र्कृत श्री कृष्ण स्तोत्र का शीघ्र लाभ मिलता है इन्द्रकृत श्री कृष्ण स्तोत्र का पाठ और श्री कृष्ण सुदर्शन यंत्र की रोज पूजा की जाए तो, जीवन की सभी समस्याएँ दूर होने लगती है। यदि आप अपनी मनोवांछित कामना को पूर्ण करना चाहते है, तो आपको कृष्ण गुटिका धारण करनी चाहिए