Ahalyakruta Srirama Stotram, अहिल्या कृत श्रीराम स्तोत्र

अहिल्या कृत श्रीराम स्तोत्र | Ahalyakruta Srirama Stotram Lyrics

(अहिल्या कृत श्रीराम स्तोत्र/Ahalyakruta Srirama Stotram)

अहो कृतार्थाऽस्मि जगन्निवास ते पदाब्जसंलग्नरजःकणादहं।

स्पृशामि यत्पद्मजशङ्करादिभि-र्विमृश्यते रन्धितमानसैः सदा ॥१॥

अहो विचित्रं तव राम चेष्टितम् मनुष्यभावेन विमोहितं जगत्।

चलस्यजस्रं चरणादि वर्जितः संपूर्ण आनन्दमयोऽतिमायिकः॥२॥

यत्पादपंकजपरागविचित्रगात्रा भागीरथी भवविरिञ्चमुखान् पुनाति।

साक्षात् स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम्  ॥३॥

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्।

धनुर्द्धरं पद्मविलोललोचनं भजामि नित्यं न परान् भजिष्ये ॥४॥

यत्पादपङ्कजरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च।

यन्नामसाररसिको भगवान् पुरारिः तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥

यस्यावतारचरितानि विरिञ्चलोके गायन्ति नारदमुखाभवपद्मजाद्याः।

आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥

सोयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः।

मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एव रामः ॥७॥

अयं हि विश्वोद्भवसंयमाना-मेकः स्वमायागुणबिम्बितो यः।

विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण अत्मा ॥८॥

नमोस्तु ते राम तवाङ्घ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात्।

आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥९॥

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः।

सर्वभूतेष्वसंबद्ध एको भाति भवान् परः ॥१०॥

ऒङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान्।

वाच्यवाचकभेदेन भवानेव जगन्मयः ॥११॥

कार्यकारणकर्तृत्त्व-फलसाधनभेदतः।

एको विभासि राम त्वं मायया बहुरूपया ॥१२॥

त्वन्मायामोहितधिय-स्त्वां न जानन्ति तत्त्वतः।

मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥१३॥

आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः।

असंगोह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥१४॥

योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो।

तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥१५॥

देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा।

त्वत्पादकमले सक्ता भक्तिरेव सदास्तु ते ॥१६॥

नमस्ते पुरुषाद्ध्यक्ष नमस्ते भक्तवत्सल।

नमस्तेस्तु हृषीकेश नारायण नमोस्तुते ॥१७॥

भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम्।

कनकरुचिरवस्त्रं रत्नवत् कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥१८॥

स्तुत्वैवं पुरुषं साक्षात् राघवं पुरतःस्थितम्।

परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥१९॥

अहल्यया कृतं स्तोत्रं यः पठेत्भक्तिसंयुतः।

स मुच्यतेऽखिलैः पापैः प्ररब्रह्माधिगच्छति ॥२०॥

पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि विधाय च।

संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥२१॥

ब्रह्मघ्नो गुरुतल्पगोपि पुरुषः स्तेयी सुरापोपि वा।

मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः ॥२२॥

नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदि संस्मरन्।

ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः  ॥२३॥

॥ इति अहिल्या कृत श्रीराम स्तोत्र संपूर्णम् ॥

Ahalyakruta Srirama Stotram In Hindi | अहिल्या कृत श्रीराम स्तोत्र हिंदी

॥ ahalyākr̥ta śrī rāma stōtram ॥
ahalyōvāca |
ahō kr̥tārthā:’smi jagannivāsa tē
pādābjasaṁlagnarajaḥ kaṇādaham |
spr̥śāmi yatpadmajaśaṅkarādibhiḥ
vimr̥gyatē randhitamānasaiḥ sadā || 1 ||

ahō vicitraṁ tava rāma cēṣṭitaṁ
manuṣyabhāvēna vimōhitaṁ jagat |- Ahalyakruta Srirama Stotram
calasyajasraṁ caraṇādivarjitaḥ
sampūrṇa ānandamayō:’timāyikaḥ || 2 ||

yatpādapaṅkajaparāgapavitragātrā
bhāgīrathī bhavaviriñcimukhānpunāti |
sākṣātsa ēva mama dr̥gviṣayō yadāstē
kiṁ varṇyatē mama purākr̥tabhāgadhēyam || 3 ||

martyāvatārē manujākr̥tiṁ hariṁ
rāmābhidhēyaṁ ramaṇīyadēhinam |
dhanurdharaṁ padmaviśālalōcanaṁ
bhajāmi nityaṁ na parānbhajiṣyē || 4 ||

yatpādapaṅkajaḥ śrutibhirvimr̥gyaṁ
yannābhipaṅkajabhavaḥ kamalāsanaśca |
yannāmasārarasikō bhagavānpurāriḥ
taṁ rāmacandramaniśaṁ hr̥di bhāvayāmi || 5 ||

yasyāvatāracaritāni viriñcilōkē
gāyanti nāradamukhā bhavapadmajādmāḥ |
ānandajāśrupariṣiktakucāgrasīmā
vāgīśvarī ca tamahaṁ śaraṇaṁ prapadyē || 6 ||

sō:’yaṁ parātmā puruṣaḥ purāṇa
ēṣaḥ svayañjyōtirananta ādyaḥ |
māyātanuṁ lōkavimōhanīyāṁ
dhattē parānugraha ēṣa rāmaḥ || 7 ||

ayaṁ hi viśvōdbhavasamyamānāṁ
ēkaḥ svamāyāguṇabimbitō yaḥ |
viriñciviṣṇvīśvaranāmabhēdān
dhattē svatantraḥ paripūrṇa ātmā || 8 ||

namō:’stu tē rāma tavāṅghripaṅkajaṁ
śriyā dhr̥taṁ vakṣasi lālitaṁ priyāt |
ākrāntamēkēna jagattrayaṁ purā
dhyēyaṁ munīndrairabhimānavarjitaiḥ || 9 ||

jagatāmādibhūtastvaṁ jagattvaṁ jagadāśrayaḥ |
sarvabhūtēṣvasamyukta ēkō bhāti bhavānparaḥ || 10 ||

ōṅkāravācyastvaṁ rāma vācāmaviṣayaḥ pumān |
vācyavācakabhēdēna bhavānēva jaganmayaḥ || 11 ||

kāryakāraṇakartr̥tvasaphalasādhanabhēdataḥ |
ēkō vibhāsi rāma tvaṁ māyayā bahurūpayā || 12 ||

tvanmāyāmōhitadhiyastvāṁ na jānanti tattvataḥ |
mānuṣaṁ tvā:’bhimanyantē māyinaṁ paramēśvaram || 13 ||

ākāśavattvaṁ sarvatra bahirantargatō:’malaḥ |
asaṅgō hyacalō nityaḥ śuddhō buddhaḥ sadavyayaḥ || 14 ||

yōṣinmūḍhā:’hamajñātē tattvaṁ jānē kathaṁ vibhō |
tasmāttē śataśō rāma namaskuryāmananyadhīḥ || 15 ||

dēva mē yatrakutrāpi sthitāyā api sarvadā |
tvatpādakamalē saktā bhaktirēva sadā:’stu mē || 16 ||

namastē puruṣādhyakṣa namastē bhaktavatsala |
namastē:’stu hr̥ṣīkēśa nārāyaṇa namō:’stu tē || 17 ||

bhavabhayaharamēkaṁ bhānukōṭiprakāśaṁ
karadhr̥taśaracāpaṁ kālamēghāvabhāsam |
kanakaruciravastraṁ ratnavatkuṇḍalāḍhyaṁ
kamalaviśadanētraṁ sānujaṁ rāmamīḍē || 18 ||

stutvaivaṁ puruṣaṁ sākṣādrāghavaṁ purataḥ sthitam |
parikramya praṇamyāśu sā:’nujñātā yayau patim || 19 ||

ahalyayā kr̥taṁ stōtram yaḥ paṭhēdbhaktisamyutaḥ |
sa mucyatē:’khilaiḥ pāpaiḥ paraṁ brahmādhigacchati || 20 ||

putrādyarthē paṭhēdbhaktyā rāmaṁ hr̥di nidhāya ca |
saṁvatsarēṇa labhatē vandhyā api suputrakam || 21 ||

sarvānkāmānavāpnōti rāmacandraprasādataḥ || 22 ||

brahmaghnō gurutalpagō:’pi puruṣaḥ stēyī surāpō:’pi vā
mātr̥bhrātr̥vihiṁsakō:’pi satataṁ bhōgaikabaddhāturaḥ |
nityaṁ stōtramidaṁ japan raghupatiṁ bhaktyā hr̥disthaṁ smaran
dhyāyanmuktimupaiti kiṁ punarasau svācārayuktō naraḥ || 23 ||

iti śrīmadadhyātmarāmāyaṇē śrī ahalyāviracitaṁ śrī rāmacandrastōtram sampūrṇam |

अहिल्या कृत श्रीराम स्तोत्र विशेषताएं | Ahalyakruta Srirama Stotram In Hindi

अहिल्या कृता श्रीराम स्तोत्र के साथ- साथ यदि आप श्री राम अष्टकम्, राम स्तुति, राम चालीसा का पाठ करते है, तो आपको इस स्तोत्र का शीघ्र फल प्राप्त होता है इस स्तोत्र के नित्य पाठ करने के साथ राम परिवार मूर्ति की पूजा की जाए तो साधक के घर में नकारात्मक शक्तिओं का दुष्प्रभाव दूर होकर सकारात्मक ऊर्जा का वातावरण बनने लगता है। यदि मनुष्य राम ब्रेसलेट पहनता है तो उसे जीवन में सुख समृद्धि की प्राप्ति होने लगती है।