Ujjwala Venkata Natha Stotram, उज्ज्वल वेंकट नाथ स्तोत्र

उज्ज्वल वेंकट नाथ स्तोत्र

Ujjwala Venkata Natha Stotram

उज्ज्वल वेंकट नाथ स्तोत्र/Ujjwala Venkata Natha Stotram

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे,

 शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।

निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां,

 चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥

तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ,

 श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।

धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो,

 बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥

ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं,

 श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।

द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं,

 दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥

अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः,

सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।

रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं,

 धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥

अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।

 जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥

ज्वलितनानानागशृङ्गगमणिगणोदितसुपरभागक,

घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम ।

सुजनतातातायिताखिलहितसुशीतलगुणगणालय,

विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ॥ ६॥

सकलपापापारभीकरघनरवाकरसुदर सादरम्,

अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर ।

तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्,

इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ७॥

नगधराराराधने तव वृषगिरीश्वर य इह सादर-,

रचितनानानामकौसुमतरुलसन्निजवनविभागज- ।

सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः,

अतिरयायायासदायकभवभयानकशठरिपोः किल ॥ ८॥

निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष,

जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः ।

इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे,

इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ९॥

गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर,

विदधते ते ते पदार्चनमितरथा गतिविरहिता इति ।

मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-,

चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ॥१०॥

विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-,

नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च ।

तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-,

 शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥११॥

ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर,

करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर ।

सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु,

 मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ॥१२॥

मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम,

मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश ।

परम याया या दया तव निरवधिं मयि झटिति तामयि,

सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥१३॥

घटितपापापारदुर्भटपटलदुर्घटनिधनकारण,

 रणधरारारात्पलायननिजनिदर्शितबहुबलायन ।

दरवरारारावनाशन मधुविनाशन मम मनोधन,

 रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ॥१४॥

सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि,

सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि ।

प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि,

तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥१५॥

उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः ।

श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥१६॥

॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥

Ujjwala Venkata Natha Stotram/उज्ज्वल वेंकट नाथ स्तोत्र

 || Ujjwalvekkanatha Stotram ||

Range tunge kaverachaljakandinante nge runge,

Sheshe sheshe vichinvan jagadavananayam bhatyasesheppi blame.

nidramudra dadhano nikhiljangungunadhyanasandramatandran,

Chintam ya tam vrishadrou virchayasi ramakanta kantam shubhantam 1॥

Tam Chintam Rangkruptan Vrishagirishikhare Sarthyan Ranganatha,

Srivatsaam va Vibhushan Vranakinmahiratsuriklruptaparadham.

Dhritva Vatsalyamatyujjvalayaitumavane Satkratau Baddhadiksha,

Bandhansviyanghriupe nikhilnarpashun gaunarrajvasi yajva 2

Jwalaraopranishtasurnivamahasreerathangabjahastam,

Srirange chintittarthannijjan vijhe yoktukaman tadhan.

Sighting vision reconciliation

dushdushtavantam nirupadhi please srinivasaam bhajentah 3

Antah kantashriyo naskarunvilasadrutkartranggaiarpangaih,

Sinchamunchankripaambah kanaganabharitanpremapuranaparaan.

Roopam chapadachudam vishadamupanayana pakkajaksam samanam,

Dhattam hrittapashantyai shishirmridulata nirjitabje padabje 4

Abjen likeness santtamindhe hritpundarikkunde yah.

Jadimarat shelteradbhutpavakametam nirindhanam jalitam 5

Jvalitnananaagsringagamaniganoditsuperbhagak,

Ghannibhabhabhasurangak Vrishagiriswar Vitar Sham Mam.

SujanatatayitaKhilhitSushitalgunanalaya,

Visarmarararaduditvarripubhayankarsudarshan. 6

Sakalpapaparbhikarghanarvakarsudar sadaram,

Avatu mamamaghsambhritam gannochitgun rameshwar.

Tava kripa papatavihatidvahutasanasamhima dhruvam,

Itarthattharamastyaghaganvimochanamih na kinchan. 7

Nagdhararadhanane tav Vrishagirisvara yeh Regards-,

Rachitnanamkausumrulsannijavandibhagj-.

Sumkrita tam tam shubhsrajmupaharan sukhmahipatirguruh,

Excessory: Killings: Kill 8

Nigamga sings yetiparibridhen tu rachay purush,

As many as Bhogiranggiripatipadarchanamiti is employed.

It is paramramyate smach tduditvranchubukbhusane,

Megharochishi Bhavati Harini Hridayrang 9॥

Gatbhaye these verses and ruchiyuta Bhuvi Vrishagiriswar,

Viddhate te pedarchanmitartha gativiruta iti.

Matimata tatayite tvay sharanata hridi kalayata pari-,

charanya yaayatayata tav praniganadhipaguruvaren tu 10॥

Virchitam tantam vanavalimupagate tvayi viharati drum-,

Nahanganganga gamiv sriyamarachayatva s gururasya ch.

Accordingly,

Shishudshashasalinipi vitarato var vitar sham mam 11॥

Mamtiya yayaऽऽvila matirudayate mam sapadi tam har,

Karunya Yaya Shubha Mama Vitar Tamai Vrishagiriswarar.

Sadudayayayasamrichasin na darampyarividalnadishu,

Madudayayasmipsasi natu kathan mam repujaya ch 12॥

Mayi dayya yasi ken tu na padataman nanu nigad tanmam,

Mam vibho bhoginayakayan mein matmarijayam direction.

Param yaya or mercy tava nividham mayy jhatiti tamayy,

Sumahima Ma Madhav Dammupagamattva Mama Kritenagah 13॥

occurdad

Randhara RaatpalayanNijindishitmultibalyan.

Darvarararavanashan Madhuvinashan Mama Manodhana,

Ripulayayyah pahi na idmaram mam kalay pawan 14॥

Sutrasasasaradrittitiratishubha tava nipattanmayi,

Saharmo momottu santmayy bhavanmayy vrishagiravapi.

Pratidayam nanmyate mam mind neglected tadparam tvayi,

Tadripapapasanam kuru vrishagirisvara sattamujjwal 15

Ujjwalvekkanatha Stotram Patham Dhruvalarivijayashree.

srirangoktam sati yadamritam saragyahridayasarange 16

, Iti Ujjwalvekkanatha Stotra Sampoornam

उज्ज्वल वेंकट नाथ स्तोत्र विशेषताएं | Ujjwala Venkata Natha Stotram In Hindi

उज्जवल वेंकट नाथ स्तोत्र के साथ-साथ यदि आप श्री वेंकटेश मङ्गलाष्टक और वेंकटेश्वर सहस्त्रनाम का पाठ करते है, तो आपको इस स्तोत्र का शीघ्र फल मिलने लगता है। यदि आप उज्जवल वेंकट नाथ स्तोत्र के साथ तिरुपति बालाजी जी मूर्ति की पूजा करते है, तो आपके घर परिवार में विपतियों का नाश होने लगता है। यदि साधक इस स्तोत्र पाठ करते समय नाथ गुटिका धारण करता है तो उसे जीवन में अध्यात्म उन्नति की प्राप्ति होती है।