Srimad Divya-Parshuram Ashtakam Stotram, श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र

श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र
Srimad Divya-Parshuram Ashtakam Stotram

श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र हिंदी पाठ
Srimad Divya-Parshuram Ashtakam Stotram in Hindi

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घृसरोरुहं,
नीलनीरजलोचनं हरिमाश्रितमर्भुरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपुरुषं,
परशुराममुपास्महे मम किङ्कृष्यति योऽपि वै ॥ 1 ॥

अक्षयं कलुषपहं निरुद्रवं करुणानिधिं,
वेदरूपमनामयं विभुमच्युतं भगवानम् ।

हर्षदं जमदग्निपुत्रकमार्यजुष्टपदम्बुजं,
परशुराममुपास्महे मम किङक्रिष्यति योऽपि वै ॥ 2 ॥

रेनुकेयामहीनसत्वकमव्ययं सुजानार्चितं,
विक्रमाद्यमिनाबजनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यागमष्टमूर्तिमनाश्रयं,
परशुराममुपास्महे मम किङकृष्यति योऽपि वै ॥ 3 ॥

बहुजान्वयवर्णङकुशमर्वकण्ठमनुत्तमं ,
सर्वभूतदयापरं शिवमबधिशायिनमौरवजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,
परशुराममुपासमहे मम किङक्रिष्यति योऽपि वै ॥ 4 ॥

जम्भयज्ञविनायकञ्च त्रिविक्रमं दनुजन्तकं,
निर्विकर्मगोचरं नरसिंहरूपमनार्धम् ।
वेदभद्रपद तैतिनमिन्दिराधिमिष्टदं,
परशुराममुपासमहे मम किङ्कृष्यति योऽपि वै ॥ 5 ॥

निर्जरां गरुड़ध्वजं धरणीश्वरं परमोददं,
सर्वदेवमहर्षिभूशुरगीतरूपमरूपकम् ।
भूमतापसवेशधारिणमदृश्च महमहं,
परशुराममुपासमहे मम किङकृष्यति योऽपि वै ॥ 6 ॥

समलोलमभद्रानायकमादिमूर्तिमिलासुरं,
सर्वतोमुखमक्षिकर्षकमर्यदु:खहरकालौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,
परशुराममुपासमहे मम किङकृष्यति योऽपि वै ॥ 7 ॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,
वैरिसूदनपंडितं गिरिजात्पूजितरूपकम् ।
बहुलेयकुर्गर्वहारकमाश्रितावळितरकं,
परशुराममुपास्महे मम किङकृष्यति योऽपि वै ॥ 8 ॥

परशुरामाष्टकमिदं त्रिसंध्यं यः पथेनरः,
परशुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र सम्पूर्णम् ॥

Srimad Divya-Parshuram Ashtakam Stotram Lyrics
श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र पाठ

Brahma vishnu mahesh sannut pavanan ghrisroruham,
Nilneerjalochanam harimashritamarbhuruham ।
Keshav Jagadishwaram Trigunatikam Parapurusham,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 1 ।।

Akshayam kalushapaham nirupadravam karunanidhi,
Vedaroopanamayam Vibhumchyutam Parameshwaram ।
Harshadam JamadagniputraKamaryjushtapadambujan,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 2 ।।

ranukeyamhin sattvakamvyyam sujanarchitam,
Vikramadhyaminabjnetrakambjasharanggadadharam ।
Chhatritahimaseshavidyagamashtamurtimanashrayam,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 3 ।।

Bahujanvayavaranakushmarvakanthamanuttam,
Sarvabhutdayparam shivambdhishayinmaurvajam ।
Bhaktashatrujanardanam nirayadnam kujanardanam,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 4 ।।

Jambhayajnavinashakancha Trivikramam Danujantakam,
Nirvikaramgocharam Narasimharoopmanardham ।
Vedabhadrapadānusāriṇamindirādhipamiṣṭadaṁ,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 5 ।।

Nirjaram Garudadhwajam Dharaniswaram Paramodadam,
Sarvadev Maharishibhusurgeetroopam ।
Bhumtapasveshadharinamadrishancha Mahamaham,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 6 ।।

Samalolambhadranashkamadimurtimilasuram,
Sarvatomukhmakshikarkarkamaryadukhaharankalau ।
venkateshwarupakam nijabhaktapalanadikshitam,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 7 ।।

Divyavigrahadharinam nikhiladhipam param maha-,
Vaisudanapanditam Girijatapujitroopkam ।
Bahulaykugarvaharakamashritavalitarakam,
Parshurammupasmahe mam kinkarishyati yopi vai ।। 8 ।।

Parshuramashtakamidam trisandhyam yaha pathenarah
Parshuram Kripasaram Satyam Prapanoti Satvaram ।

। Iti srimad divya-parashuram ashtak stotra sampurnam

BUY RELIGIOUS BOOKS