Srimad Divya-Parshuram Ashtakam Stotram, श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र

श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र

Srimad Divya-Parshuram Ashtakam Stotram

श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र /Srimad Divya-Parshuram Ashtakam Stotram

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,

नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।

केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,

 पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥

अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,

वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।

हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥

रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,

विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।

छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,

 पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥

बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,

सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।

भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,

 पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥

जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,

निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।

वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥

निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,

सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।

भूमतापसवेषधारिणमद्रिशञ्च महामहं,

 पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥

सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,

 सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।

वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,

वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।

बाहुलेयकुगर्वहारकमाश्रितावळितारकं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥

पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,

पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥

Srimad Divya-Parshuram Ashtakam Stotram/श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र 

Sriparashuramashtakam

, Srimaddivyparashuramashtakstokastram.

Brahmavishnumaheshsannutpavananghrisroruham,

Nilneerjalochanam harimashritamarbhuruham.

Keshav Jagadishwaram Trigunatikam Parapurusham,

Parshurammupasmahe mam kinkarishyati yopi vai 1॥

Akshayam kalushapaham nirupadravam karunanidhi,

Vedaroopanamayam Vibhumchyutam Parameshwaram.

Harshadam JamadagniputraKamaryjushtapadambujan,

Parshurammupasmahe mam kinkarishyati yopi vai 2

ranukeyamhin sattvakamvyyam sujanarchitam,

Vikramadhyaminabjnetrakambjasharanggadadharam.

Chhatritahimaseshavidyagamashtamurtimanashrayam,

Parshurammupasmahe mam kinkarishyati yopi vai 3

Bahujanvayavaranakushmarvakanthamanuttam,

Sarvabhutdayparam shivambdhishayinmaurvajam.

Bhaktashatrujanardanam nirayadnam kujanardanam,

Parshurammupasmahe mam kinkarishyati yopi vai 4

Jambhayajnavinashakancha Trivikramam Danujantakam,

Nirvikaramgocharam Narasimharoopmanardham.

According to Vedabhadrapad,

Parshurammupasmahe mam kinkarishyati yopi vai 5

Nirjaram Garudadhwajam Dharaniswaram Paramodadam,

Sarvadev Maharishibhusurgeetroopam.

Bhumtapasveshadharinamadrishancha Mahamaham,

Parshurammupasmahe mam kinkarishyati yopi vai 6

Samalolambhadranashkamadimurtimilasuram,

Sarvatomukhmakshikarkarkamaryadukhaharankalau.

venkateshwarupakam nijabhaktapalanadikshitam,

Parshurammupasmahe mam kinkarishyati yopi vai 7

Divyavigrahadharinam nikhiladhipam param maha-,

Vaisudanapanditam Girijatapujitroopkam.

Bahulaykugarvaharakamashritavalitarakam,

Parshurammupasmahe mam kinkarishyati yopi vai 8

Parshuramashtakamidam trisandhyam yaha pathenarah,- Srimad Divya-Parshuram Ashtakam Stotram

Parshuram Kripasaram Satyam Prapanoti Satvaram.

, Iti sripupapat ranganayakamatya bhargavarshikrit srimaddivyaparashuramashtakam sampoornam