Sri Subramanya Bhujanga Stotram, श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

Sri Subramanya Bhujanga Stotram

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत/Sri Subramanya Bhujanga Stotram

सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या ।

विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥

न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् ।

चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥

मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् ।

महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥३॥

यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव ।

इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्ति पुत्रम् ॥४॥

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-स्थैवापदः सन्निधौ सेवतां मे ।

इतीवोर्मिपङ्गक्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥

गिरौ मन्निवासे नरा येऽधिरूढा-स्तदा पर्वते राजते तेऽधिरूढाः ।

इतीव ब्रुवन् गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥

महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले ।

गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥

लसत्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमञ्चे ।

समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥८॥

रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे ।

मनःषट्पदो मे भवत्क्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥९॥

सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् ।

लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥

पुलिन्देशकन्याघनाभोगतुङ्ग्-स्तनालिङ्गनासक्तकाशमीररागम् ।

नमस्यामहं तारकरे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥११॥

विधौकॢप्तदण्डान्स्वलीलाधृताण्डा-न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।

हतेन्द्रारिषण्डाञ्जगत्राणशौण्डान् सदा ते प्रचण्डाञ्श्रये बाहुदण्डान् ॥१२॥

सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् ।

सदा पूर्णबिम्बाः कलङ्कैश्च हीना-स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥

स्फुरन्मन्दहासैः सहंसानि चञ्च-त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।

सुधास्यान्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥१४॥

विशालेषु कर्णान्तदीर्घेष्वजस्त्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु ।

मयीषत्कटाक्षः सकृत्पातितश्चे-द्भवेते दयाशील का नाम हानिः ॥१५॥

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा चिघ्रते यान् ।

जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥

स्फुरद्रत्नकेयूरहाराभिराम-श्चलत्कुण्डलश्रीलसद्गण्डभागः ।

कटौ पीतवासाः करे चारु शक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥

इहायाहि वत्सेति हस्तान्प्रसार्या-ह्वयत्यादराच्छंकरे मातुरङ्कात् ।

समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥

कुमारेशसूनो गुह स्कन्द सेना-पते शक्तिपाणे मयूराधिरूढ ।

पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकरे सदा रक्ष मां त्वम् ॥१९॥

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।

प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुहं त्वम् ॥२०॥

कृतान्तस्य दूतेषु चण्डेषु कोपा-द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।

मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥

प्रणम्यासकृतपादयोस्ते पतित्वा प्रसाद्य प्रभो पार्थयेऽनेकवारम् ।

न वक्तुं क्षमोहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥

सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः ।

ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥२३॥

अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा क्लृप्तबाधं ममाधिं दुतं नाशयोमासुत त्वम् ॥२४॥

अपस्मारकुष्टक्षयार्शःप्रमेह-ज्वरन्मादिगुल्मादिरोगा महान्तः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्यक्षणात्तरकारे द्रवन्ते ॥२५॥

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-र्मुखे मे पवित्रं सदा तच्चरित्रम् ।

करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥२६॥

मुनीनामुतहो नृणां भक्तिभाजा-मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।

नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥२७॥

कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः ।

यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥

मृगाः पक्षिणो दंशका ये च दुष्टा – स्तथा व्याधयो बाधका ये मदङ्गे ।

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैले ॥२९॥

जनित्री पिता च स्वपुत्रापराधं सहेते च किं देवसेनाधिनाथ ।

अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥३०॥

नमः केकिने शक्तये चापि तुभ्यं नमश्चाग तुभ्यं नमः कुक्कुटाय ।

नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥

जयानन्दभूमञ्जयापारधाम-ञ्जयामोघकीर्ते जयानन्दमूर्ते ।

जयानन्द सिन्धो जयाशेषबन्धो जय त्वं पिता मुक्तिदानेशसूनो ॥३२॥

भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः पठेत्भक्तियुक्तो गुहं संप्रणम्य ।

स पुत्रान्कलत्रं धनं दीर्घमायु-र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥

॥ श्रीसुब्रह्मण्यभुजङ्गं सम्पूर्णम् ॥

Sri Subramanya Bhujanga Stotram/श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

|| Shri Subrahmanya Bhujangam ||

Sada balaroopapi vignaadri hantri,
Mahadanthi vakthrapi panchasyamaanya,
Vidheendraadhi mrugya ganesabhidha may,
Vidathaam sriyam kaapi kalyana murthy. || 1 ||

Na janaami sabdham , na janaami cha artham,
Na janami padyam, na janami gadhyam,
Chideka shadaasyaa hrudhi dyothathe may,
Mukhanthissaranthe giraschapi chithram. || 2 ||

Mayurathi roodam Maha vakhya goodam,
Manohari deham, mahaschitha geham,
Mahee deva devam , maha veda bhavam,
Maha deva balam, Bhaje loka palam. || 3 ||

Yada sannidhanaam gatha maanaava may,
Bhavaambhodhi paaram gathaasthe thadaiva,
Ithi vyanjayan Sindhu there ya asthe,
Thameede pavithram Parashakthi puthram. || 4 ||

Yadabhdhe stharanga layam yanthi thunga,
Sthadivaa pada sannidhou sevathaam may,
Ithivormepankthirnrunaam darsayantham,
Sadaa bhavaye hruthsaroje guham thaam. || 5 ||-Sri Subramanya Bhujanga Stotram

Girou mannivase nara yea dhirooda,
Sthada parvathe sarvadha thedhirooda,
Itheeva broovan gandha sailathi rooda,
Sa devo mudha may sada Shanmukhosthu. || 6 ||

Mahaabhodhi theere maha papachore,
Muneendranukoole sugandhakhya shaile,
Guhayaam vasantham swabhasa lasantham,
Janaarthim harantham srayamo guham tham. || 7 ||

Lasad swarna gehe nrunaam kaamadhohe,
Sumasthoma sanchanna manikya manche,
Samudhyath sahasrarka thulya prakasam,
Sada bhavaye karthikeyam suresam. || 8 ||

Ranadwamsake manjule athyantha sone,
Manohari lavanya peeyusha poorne,
Mana shat padho may bhava klesa thaptha,
Sada modathaam skanda they pada padma. || 9 ||

Suvarnaabha divya ambarair basa maanaam,
Kwanath kinkini mekhala shobhamaanaam,
Lasadhema pattena vidhyotha maanaam,
Katim bhavaye skanda thedeepya maanaam. || 10 ||

Pulindesa kanya ghanaa bhoga thunga,
Sthanalingana aasaktha kasmeera ragam,
Namasyanyaham tharakare thavora,
Swa bakthavane sarvadhaa sanuragam. || 11 ||

Vidhow Knuptha dandaan , swaleela druthaandaan,
Nirasthebha sundaan , dwishath kala dandaan,
Hathedraari shandaan , jagat thrana soundaan,
Sadaa they prachandaan , srayee bahu dandan. || 12 ||

Sadaa Saradaa shanmugangaa yadisu,
Samudhyantha eva sdithascheth samanthaath,
Sada poorna bimbaa, kalangaischa heena,
Sthadha thwanmukhaanaam bruve skanda samyam. || 13 ||

Sphuran manda hasai sahamsaani chanjal,
Kadakshavaleem brunga sangojjwalani,
Sudhasyandhee bimbaadaraneesa soono,
Thavalokaye Shanmukhomburuhaani. || 14 ||

Visaaleshu karnanthabheer geshwajasram,
Dayasyandeeshu dwadasasweekshaneshu,
Mayeeshat kadaksha sakrud pathithasched,
Bhavethey daya sheela kaa naama hani. || 15 ||

Sudhangothbhavo may asi jeevethi shadsa,
Japan mantrameeso mudha jigrathe yaan,
Jagad bhaara brudhbhyo jagannatha thebhya,
Kireetojjwalebhyo namo masthakebhya. || 16 ||

Sphurad rathna keyoora haaradhi rama,
Schalath kundala sree lasad ganda bhaga,
Katou peetha vasa, kare charu shakthi,
Purasthan mamasthaam puraresthanuja. || 17 ||

Ihayaahi vathsethi hasthou prasarya,
Hyayathya darachchangare mathurangath,
Samuthpathya thatham srayantham kumaram,
Haraslishta gathram bhaje bala moorthim. || 18 ||

Kumaresa soono, Guha, skanda, senaa,
Pathe shakthipane mayooradhi rooda,
Pulindathmaja kantha bhaktharthi haarin,
Prabho , tharakare , sada Raksha maam thwam. || 19 ||

Prasanthendriye , nashta samgne, vicheshte,
Kaphod gari vakthre , bhayath kambhi gathre,
Praynayan unmughe, mayyanadhe thadaneem,
Drutham may dayalo bhavagre guha thwam. || 20 ||

Kruthanthasya dhootheshu chandeshu kopaa,
Ddaha Chindi bhindeethi maam tharjayadsu,
Mayooram samaruhyamaa bhaireethi thwam,
Pura shakthi panir mama yahi seegram. || 21 ||

Pranamya sakruth padayosthe padhithwa,
Prasadhya prabho prarthane aneka veeram,
Na Vakthum kshmo aham thadaneem krupabdhe,
Nea Karanthakale maagapyupekshaa. || 22 ||

Sahasranda bhoktha thwaya soora nama,
Hathastharaka simha vakthrascha daithya,
Mamantha hrudistham mana klesa mekam,
Na hamsi , prabho kim karomi, kwa yami. || 23 ||

Aham sarvadha Dukha baravasanna,
Bhavan dheena bandhusthwadanyam nay ache,
Bhavat bakthi rodham, sadha knuptha baadham,
Mamadhim drutham nasayo umasutha thwam. || 24 ||

Apasmara , kushta, kshayarsa prameha,
Jwaronmadhagulmaadhi rogo mahantha,
Pisachascha sarve bhavath pathra bhootheem,
Vilokya kshanaa tharakare dravanthe. || 25 ||

Drusi skanda murthy sruthou skanda keerthir,
Mukhe may pavithram, sada thacharithram,
Kare thasya kruthyam , vapusthasya bruthyam,
Guhe santhu leena mamaa sesha bhavaa. || 26 ||

Muneenamuthaho nrunaam bhakthi bhaja,
Mabeeshtapradhaa santhi sarvathra deva,
Nrunamanthya janam api swartha dane,
Guha deva manyam na jane na jane. || 27 ||

Kalthram suthaa bandhu vargaa pasurvaa,
Nari vaadha naaree gruhe yea madheeya,
Yajantho namantha sthuvantho bhavantham,
Smaranthascha they santhu sarva kumara. || 28 ||

Mruga pakshino damsaka ye cha dushtaa,
Sthadha vyadhayo bhadahakaa ye madange,
Bhavaschakthi theeshnagra binna sudhoore,
Vinasyanthu they choornitha krouncha saila. || 29 ||

Janithri pithaa cha swaputhra aparadham,
Sahethe na kim deva senathinadha,
Aham cha athi balo, Bhavan loka thatha,
Kshmaswaparadham samastham mahesa. || 30 ||

Nama kekine sakthaye chaapi thubhyam,
Nama chaga thubhyam, nama kukkudaya,
Nama sindhave sindhu desaya thubhyam,
Nama skanda murthe, punasthe namosthu. || 31 ||

Jayananda bhuman jyapaara dhaman,
Jayamogha keerthe, jayananda murthe,
Jayananda sindho jayasesha bandho,
Jaya thwam sada mukthi danesa soono. || 32 ||

Bhunjangakhya vruthena knuptham sthavam ya,
Padeth bhakthi yuktho guham sampranamya,
SA puthraan kalathram dhanam deergam ayur,
Llabeth skanda sayujyamanthe nara sa. || 33 ||

॥ Iti Subramaniya Bhujangam Sampurnam ॥