Sri-Krishna Manasa Puja Stotram, श्रीकृष्ण मानस पूजा स्तोत्रम्

श्रीकृष्ण मानस पूजा स्तोत्रम्/Sri-Krishna Manasa Puja Stotram

श्रीकृष्ण मानस पूजा स्तोत्रम्/Sri-Krishna Manasa Puja Stotram

हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः, सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।

शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां, वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्, मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।

सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः, गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं, भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।

द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं, जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण, प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले ।

ललाटे पाटीरं मृगमदयुतं धारय हरे, गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं, मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।

इमौ पाणी वाणीपतिनुत सुकर्पूररजसा, विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं, सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।

यशोदासूनो तत् परमदययाऽशान सखिभिः, प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे, फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।

सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं, प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी- युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।

तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं, चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो(श्रान्तविदुषाम्) ॥ ८ ॥

नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः, कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम्(तत इयम्) ।

तव प्रीत्यै भूयादहमपि च दासस्तव विभो, कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णस्सजलघननीलः करतले, दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।

कदाचित् कान्तानां कुचकलशपत्रालिरचना- समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥

मणिकर्णीच्छया जातमिदं मानसपूजनम् । यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ ११ ॥

Sri-Krishna Manasa Puja Stotram/श्रीकृष्ण मानस पूजा स्तोत्रम् 

Hr dambhoje krishnassjaladashyamalatanuh

Sarojaksh: Sragvi Makutkatakadyabharavanavan.

Shardrakanathapratimavadan: Srimurlikan

Vahan dhyeyo gopiganparivritah kumkumchitah 1

Payombhodhardwipanam Hridaymayah Bhagavan

Manivratabhrajatkankavarpeetha Bhaj Hare.

Suchihnou te padau yadukulj nenejmi sujalaih

Grihanedam Durvadaljalvadarghyam Murripo 2

tvamachamopendra tridashasarimbhoऽtishiram

Bhajasvem panchamrittarchitmaplavamghan.

Dyunadyaah kalindya api kanakkumbhasthitmidam

Jalam ten batham kuru kuru kurusvachamanakam 3

Tatidvarne Vastre Bhaja Vijayakantadhiharan

Pralambaribhraha: Mridulumupavitam Kuru throat.

Lalate Patir Mrigamdayutam Dharay Hare

Grihanedam malyam shatdalatulsyadirchitam 4

Dashangam Dhupam Sadward Charanagrepitamidam

Mukham Dipenenduprabh Virajasam Dev kalaye.

Imou pani vaanipatinut sukarpoorrajsa

Vishodyagre Duttam Salilmidmacham Nrihare 5

sadatraptannam shadrisvadkhilvyanjayutam

Suvarnamatre goghritchasakayukte sthamidam.

Yashodasuno tat paramdayayaऽshan sakhibhih

Prasadam vanchadbhih saha tadnu niram pib vibho. 6

Sachoornam tamboolam mukhashuchikaram bhakhya hare

Fruits tasteful preetya parimlavadasvadaya chiram.

Saparyaparyaaptyai kanakamanijatam statusmidam

Pradiparaaratin Jaldhinayashlysht. 7

Vijatiya: Pushparaatisurbhibhirbhilvatulsi-

Yutishchema pushpanjalimjit te murdhani niddhe.

Tava Pradakshinyakramanamaghviddhvansi Rachitam

Chaturvaram vishno janipathgatirantid vibho (shrantvidusham) 8

Hello.

Kritam Nrityam Geetam Stutirapi Ramakanta Santtam (Tat Iyam).

Tava pretyai bhuyadhampi cha dasastav vibho

Kritam chhedam purnam kuru kuru namaste 9

sada sevyah krishnassajalaghnilah kartale

Dadhano dadhyannam tadnu navneetam murlikam.

Possibly Kantanam Kuchkalashpatralirachan-

Samsak: Snigdhasah Shishuviharam Virchayan 10

Manikarnichaya Jatmidam Manaspujanam.

Yah kurvitoshi pragyaah tasya krishna: prasidati. 11