Shri Venkatesa Stotram, श्री वेङ्कटेश स्तोत्रम्

श्री वेङ्कटेश स्तोत्रम्
Shri Venkatesa Stotram

श्री वेङ्कटेश स्तोत्रम् हिन्दी पाठ
Shri Venkatesa Stotram in Hindi

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥

भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११ ॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३ ॥

मायावी परमानन्दं त्यक्त्वा वैङ्कुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १६ ॥

॥ इति श्री वेङ्कटेश स्तोत्रम् सम्पूर्णम् ॥

 Shri Venkatesa Stotram Lyrics
श्री वेङ्कटेश स्तोत्रम् पाठ

venkatesho vasudevah praduyagno̕mitavikramah ।
sankarshano̕niruddhasch sheshaadripatirev ch ।। 1 ।।

janardanah padmanabho venkatachalvasanah ।
srishtikarta jagannatho madhavo bhaktavatsalah ।। 2 ।।

govindo gopatih krushnah keshavo garundhvajah ।
varaho vaamanaschaiv narayan adhokshajah ।। 3 ।।

shridharah pundarikakshah sarvadevastuto harih ।
shrinrusinho mahasinhah sutrakarah puratanah ।। 4 ।।

ramanatho mahibharta bhudharah purushottamah ।
cholaputrapriyah shanto bramadinam varapradah ।। 5 ।।

shrinidhih sarvabhutanam bhayakrudbhayanashanah ।
shriramo rambhadrasch bhavabandhaikamochakah ।। 6 ।।

bhutavaso giravasah shrinivasah shriyahpatih ।
achyutanantagovindo vishnurvenkatnayakah ।। 7 ।।

sarvadevaikasharanam sarvadevaikadaivatam ।
samastadevkavacham sarvadevashikhaamanih ।। 8 ।।

iteedam kirtitam yasya vishnoramitatejasah ।
trikale yah pathennityam papam tasya na vidyate ।। 9 ।।

rajdvare pathedghore sangrame ripusankate ।
bhutasarpapishaachaadibhayam nasti kadachan ।। 10 ।।

aputro labhate putran nirdhano dhanavan bhavet ।
rogarto muchyate rogad baddho muchyet bandhanat ।। 11 ।।

yadyadishtamam loke tatatprapnotyasanshayah ।
aishvaryam rajasammanam bhaktimuktiphalpradam ।। 12 ।।

vishnorlokaikasopanam sarvaduhkhaikanashanam ।
sarvaishvaryapradam nar̥̄nam sarvamangalakarakam ।। 13 ।।

maayavi paramanandam tyaktva vainkunthamuttamam ।
svaamipuskarinitire ramaya sah modate ।। 14 ।।

kalyanadbhutgatray kamitarthapradayine ।
shrimadvenkatnathay shrinivasay te namah ।। 15 ।।

venkatadrisamam sthanam bramande nasti kinchan ।
venkateshasamo devo na bhuto na bhavishyati ।। 16 ।।

।। iti shri venkatesh stotram sampurnam ।।

BUY RELIGIOUS BOOKS