Shri Surya Mandala-Ashtakam Stotram, श्री सूर्यमंडल अष्टक स्तोत्रम्

श्री सूर्यमंडल अष्टक स्तोत्रम्
Shri Surya Mandala-Ashtakam Stotram

श्री सूर्यमंडल अष्टक स्तोत्रम् हिंदी पाठ
Shri Surya Mandala-Ashtakam Stotram in Hindi

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥

यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥

यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥

यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥

यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥

यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥

यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥

यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥

यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥

यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥

यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥

॥ इति श्री सूर्यमंडल अष्टक स्तोत्रम् सम्पूर्णम् ॥

Shri Surya Mandala-Ashtakam Stotram Lyrics
श्री सूर्यमंडल अष्टक स्तोत्रम् पाठ

namah savitre jagadekchakshushe
jagatprasutisthitinash hetave ।
trayimayay trigunatmadharine
viranchi narayan shankaratmane ।। 1 ।।

yanmadalam diptikaram vishalam
ratnaprabham tivramanadirupam ।
daridryaduhkhakshayakaranam ch
punatu maam tatsaviturvarenyam ।। 2 ।।

yanmandalam devganai supujitam
vipraih stutyam bhavamuktikovidam ।
tam devdevam pranamaami suryam
punatu maam tatsaviturvarenyam ।। 3 ।।

yanmandalam dnyanaghanam, tvagamyam,
trailokyapujyam, trigunatmarupam ।
samastatejomayadivyarupam
punatu maam tatsaviturvarenyam ।। 4 ।।

yanmadalam gudhamatiprabodham
dharmasya vrudhim kurute jananam ।
yatsarvapapakshayakaranam ch
punatu maam tatsaviturvarenyam ।। 5 ।।

yanmadalam vyadhivinashadaksham
yadrigyaju samsu sampragitam ।
prakashitam yen ch bhurbhuva sva
punatu maam tatsaviturvarenyam ।। 6 ।।

yanmadalam vedvido vadanti
gayanti yacharansiddhasanghah ।
yadyogito yogajusham ch sanghah
punatu maam tatsaviturvarenyam ।। 7 ।।

yanmadalam sarvajaneshu pujitam
jyotisch kuryadih martyaloke ।
yatkalakalpakshayakaranam ch
punatu maam tatsaviturvarenyam ।। 8 ।।

yanmadalam vishvasrijam
prasiddhamutpattirakshapralayapragalbham ।
yasmin jagat sanharate̕khilam ch
punatu maam tatsaviturvarenyam ।। 9 ।।

yanmadalam sarvagatasya vishnoratma
param dhaam vishuddh tatvam ।
sukshmantarairyogapathanugamyam
punatu maam tatsaviturvarenyam ।। 10 ।।

yanmadalam vedvidi vadanti
gayanti yacharansiddhasanghah ।
yanmandalam vedvidah smaranti
punatu maam tatsaviturvarenyam ।। 11 ।।

।। iti shri suryamandal ashtak stotram sampurnam ।।

BUY RELIGIOUS BOOKS