Shri Santan Gopal Stotra, श्री सन्तानगोपाल स्तोत्र

श्री सन्तानगोपाल स्तोत्र/Shri Santan Gopal Stotra

श्री सन्तानगोपाल स्तोत्र/Shri Santan Gopal Stotra

श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥१॥

नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥२॥

अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥३॥

गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् । पुत्रसंप्राप्तये कृष्णं नमामि यदुपुङ्गवम् ॥४॥

पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् । देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥५॥

पद्मापते पद्मनेत्रे पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥६॥

यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् । अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् ॥७॥

श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥८॥

भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥९॥

रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥१०॥

देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥११॥

वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥१२॥

कञ्जाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥१३॥

लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥१४॥

कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थ सुखदाय बुधाय ते ॥१५॥

राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥१६॥

अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥१७॥

श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते  ॥१८॥

अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनन्दन ।रमापते वासुदेव मुकुन्द मुनिवन्दित ॥१९॥

वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो॥२०॥

डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥२१॥

नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलनाथ गोविन्द मुकुन्द मुनिवन्दित ॥२२॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥२३॥

यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनं । वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥२४॥

नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥२५॥

पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥२६॥

गोपाल डिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥२७॥

मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥२८॥

याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्। भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥२९॥

आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥३०॥

वन्दे सन्तानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसंप्राप्त्यै सदा गोविन्दमच्युतम् ॥३१॥

ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् ।क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥३२॥

वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥३३॥- श्री सन्तानगोपाल स्तोत्र

राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्तकाम्यवरद देहि मे तनयं सदा ॥३४॥

अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रमानायक माधव ॥३५॥

नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥३६॥

दासमन्दार गोविन्द मुकुन्द माधवाच्युत ।गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥३७॥

यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥३८॥

अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते । भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥३९॥

रमाहृदयसंभारसत्यभामामनः प्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥४०॥

चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥४१॥

कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥४२॥

देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥४३॥

भक्तमन्दार गम्भीर शङ्कराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥४४॥

श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥४५॥

जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥४६॥

श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥४७॥

दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥४८॥

गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥४९॥

श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥५०॥

स्तन्यं पिबन्तं जननीमुखांबुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।

स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥५१॥

याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥५२॥

अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥५३॥

वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥५४॥

कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दनम् । मह्यं च पुत्रसन्तानं दातव्यंभवता हरे ॥५५॥

वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौशल्याप्रियनन्दन ॥५६॥

पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥५७॥

कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥५८॥

देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥५९॥- श्री सन्तानगोपाल स्तोत्र

विभीषणस्य या लङ्का प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥६०॥

भवदीयपदांभोजे चिन्तयामि निरन्तरम् । देहि मे तनयं सीताप्राणवल्लभ राघव ॥६१॥

राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥६२॥

राम राघव सीतेश लक्ष्मणानुज देहि मे ।

भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन । देहि मे तनयं राम कृष्ण गोपाल माधव ॥६४॥

कृष्ण माधव गोविन्द वामनाच्युत शङ्कर । देहि मे तनयं श्रीश गोपबालकनायक ॥६५॥

गोपबाल महाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥६६॥

दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।

दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रो शतु पुत्रं वंश विस्तारहेतोः ॥६७॥

दीयतां वासुदेवेन तनयोमत्प्रियः सुतः । कुमारो नन्दनः सीतानायकेन सदा मम ॥६८॥

राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥६९॥

वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७०॥

ममाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः॥७१॥

चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः॥७२॥

विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥७३॥

नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥७४॥

भगवन् कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ॥७५॥

स्वामिंस्त्वं भगवन् राम कृष्न माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥७६॥

तनयं देहिओ गोविन्द कञ्जाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७७॥

पद्मापते पद्मनेत्र प्रद्युम्न जनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७८॥

शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥७९॥

नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥८०॥

राम राघव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥८१॥

देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥८२॥

मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८३॥

गोपिकार्जितपङ्केजमरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८४॥

रमाहृदयपङ्केजलोल माधव कामद । ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥८५॥

वासुदेव रमानाथ दासानां मङ्गलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८६॥

कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८७॥

पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८८॥- श्री सन्तानगोपाल स्तोत्र

पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८९॥

दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९०॥

पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् । वन्दामहे सदा कृष्णं पुत्र लाभ प्रदायिनम् ॥९१॥

कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभाय देहि मे तनयं विभो ॥९२॥

नमस्तस्मै रमेशाय रुमिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥९३॥

नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥९४॥

रङ्गशायिन् रमानाथ मङ्गलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥९५॥

दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥९६॥

यशोदातनयाभीष्टपुत्रदानरतः सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गतः॥९७॥

मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९८॥

नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते । भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥९९॥

यःपठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥१००॥

जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥१०१॥- श्री सन्तानगोपाल स्तोत्र

Shri Santan Gopal Stotra/श्री सन्तानगोपाल स्तोत्र

Srisham kamalpatrakshm devkinandanam harim.

Sutasamprtaye Krishnam Namami Madhusudanam..1.

Namayam vasudevam sutsamprtaye harim. – Shri Santan Gopal Stotra

Yashodankagatam Balam Gopalam Nandanandanam ..2.

Asmakam Putralabhai Govindam Munivanditam.

Namayam vasudevam devkinandanam always..3.

Gopalam dimbakam vande kamalapatimchutam.

Putrasamprtaye Krishnam Namami Yadupungavam..4.

Putrakameshifaladam Kanjaksham Kamalapatim. Devkinandanam vande sutsampratye mam..5.

Padmapate Padmanetra Padmanabha Janardhana.

Tanyam Shrish Vasudev Jagatpate in the body..6.

Yashodankagatam Balam Govindam Munivanditam.

Asmakam Putralabhai Namami Srishamchyutam..7.

Sripete Devdevesh Deenartiharnachyut.

Govind Mein Sut Dehi Namami Twan Janardan..8.

Bhaktkamad Govind Bhaktam Rakshas auspicious.

Tanayam Krishna Rukminivallabh Prabho in the body..9.

Rukmininath Sarvesh always remains in the body.- Shri Santan Gopal Stotra

Bhaktamandar padmaksha tvamaham sharanam gatah ..10.

Devakisut Govinda Vasudeva Jagatpate.

Body me tanayam krishna tvamaham sharanam gatah ..11.

Vasudeva Jagadvandya Sripeta Purushottam.

Body me tanayam krishna tvamaham sharanam gatah ..12.

Kanjaksha Kamalanatha Parakarunikottam. Body me tanayam krishna tvamaham sharanam gatah ..13.

Lakshmipate Padmanabha Mukunda Munivandit.

Dehi me tanayam krishna tvamaham sharanam gatah ..14.

The cause of action is Vasudevaya te always.

Namami Putralabhartham Sukhaday Budhay Te ..15..

Rajivnetra Shriram Ravanare Hare Kave.

Tubhyam Namami Devesh Tanyam Dehi Me Hare..16.

Asmakam putralabhai bhajami tva jagapatate.- Shri Santan Gopal Stotra

Tanyam Krishna Vasudev Ramapete in the body..17.

Mr.Maninimanchor Gopivastrapaharak.

Tanyam Krishna Vasudev Jagatpate in the body..18.

Asmakam putrasamprtim kurushva yadunandan.

Ramapete Vasudev Mukunda Munivandit..19.

Vasudeva sutam dehi tanyam dehi madhava.

Son Mein Dehi Shri Krishna Vatsan Dehi Mahaprabho..20.

Dimbakam dehi Shri Krishna Atmajam dehi Raghav.

Bhaktmandar Mein Body Tanayam Nandanandan..21.

Krishna Vasudeva Jagatpate in Nandan’s body.

Kamlanath Govind Mukund Munivandit..22.

Otherwise sharanam nasti tvameva sharanam mama.

Sut Deh Shriyam Deh Shriyam Putram Pradehi Mein..23.

Yashodastanyapanagyam pibantam yadunandanam.

Vandesham Putralabhartham Kapilaksham Harin always..24.

Nandanand Devesh Nandan Lord in the body.

Ramapete Vasudev Shriyam Putram Jagatpate..25.

Putram Shriyam Shriyam Putram Putram in the body Madhav.

Asmakam dinvakyasya avadharay sripete ..26.

Gopaldimbh Govinda Vasudev Ramapete.

Asmakam dimbakam dehi shriyam dehi jagatpatte..27.

Madwanchitfalam dehi devkinandanachyut.

Mam Putararhitam Dhanyaam Kurushva Yadunandan..28.

Yachesham tva shriyam putraam putrasampadam in the body.

Bhaktchintamane Ram Kalpavriksha Mahaprabho..29.

Atmajam Nandanam Putram Kumaram Dimbakam Sutam.

Arbhakam tanayam dehi always me raghunandan..30.

Vande Santanagopalam madhavam bhaktakamadam.

Asmakam putrasamprtyai sada govindachyutam..31.

Omkaryuktam Gopalam Sriyuktam Yadunandanam.

Kaliyuktam Devakiputram Namami Yadunayakam..32.

Vasudev Mukundesh Govind Madhvachyut.- Shri Santan Gopal Stotra

Tanyam Krishna Ramanath Mahaprabho in the body..33.

Rajivnetra Govind Kapilaksha Hare Lord.

Abjapadmanibham Padmavrindarupa Jagatpate.

In the body Varasatputra Ramanayak Madhav..35.

Nandpal Dharapal Govind Yadunandan.

Tanyam Krishna Rukminivallabh Prabho in the body..36.

Dasmandar Govind Mukunda Madhvachyut.

Gopal Pundarikaksha Dehi Mein Tanayam Shriyam ..37.

Yadunayak Padmesh Nandagopavadhusuta.

Tanayam Krishna Shridhar Pranayaka in the body..38.

Asmakam desired dehi dehi putram ramapete.

Lord Krishna Sarvesh Vasudev Jagatpate..39.

Ramahridayasambhar Satyabhamaman: Dear.

Tanyam Krishna Rukminivallabh Prabho in the body..40.

Chandrasuryaksha Govinda Pundarikaksha Madhav.

Asmakam Bhagyasatputra Dehi Dev Jagatpate..41.

Karunyarupa Padmaksha Padmanabhasamarchit.

Tanyam Krishna Devkinandan in the body..42.

Devakisut Srinath Vasudev Jagatpate.

All the work is always done in the body.

Devotmandar serious Shankarachyuta Madhav.

Tanyam Gopabalavatsal Shripate in the body..44.

Sripate Vasudevesh Devakipriyanandan.

Bhaktmandar Mein Dehi Tanayam Jagtam Prabho..45.

Jagannath Ramanath Bhuminath Dayanidhe.

Vasudevesh Sarvesh Dehi Mein Tanayam Prabho..46.

Shrinath Kamalpatraksh Vasudev Jagatpate.

Body me tanayam krishna tvamaham sharanam gatah ..47.

Dasmandar Govind Bhaktachintamane Lord.

Body me tanayam krishna tvamaham sharanam gatah ..48.

Govinda Pundarikaksha Ramanatha Mahaprabho.

Body Me Tanayam Krishna Tvamaham Sharanam Gatah ..49.

Shrinath Kamalpatraksh Govind Madhusudan.

Matputrafalsiddhyartham bhajami tva janardan..50.

breastsyam pibantam jananimukhambujan

Vilokya mandasmitmujjwalaangam.

sparshantamanyastanamangulibhi-

Ravande Yashodankagatam Mukundam..51.

Yachesham putrasantanam bhavantam padmalochan.

Body me tanayam krishna tvamaham sharanam gatah ..52.

Asmakam putrasamptteschintyami jagapatate.

In sooner dehi datavyam bhavata munvindit..53.

Vasudeva Jagannath Shripete Purushottam.

Kuru Maa Putradattam Cha Krishna Devendrapujit..54.

Kuru Maa Putradattam Cha Yashodapriyanandan.

Mahay c putrasantanam datavyam bhavata hare ..55.

Vasudeva Jagannath Govind Devakisut.

Tanayam Ram Kausalyapriyanandan in the body..56.

Padmapatraksha Govinda Vishnu Vamana Madhav.

Sitapranayak Raghav in the body..57.

Kanjaksh Krishna Devendramandit Munivandit.

lakshmanagraj shri ram dehi me tanayam always..58.

Tanyam Ram Dasharathpriyanandan in the body.

Sitanayak Kanjaksh Muchukundavarprad..59.

Vibhishanasya or Lanka Pradatta Bhavata Pura.

Asmakam tatprakeen niyam dehi madhava ..60.

Yours sincerely.

Sitapranavallabh Raghav in the body..61.

Ram Matkamyvarad son-produced fruitful.

Tanyam Shrish Kamalasanvandit in the body..62.

In the body of Ram Raghav Sitash Lakshmananuj.

Bhagyavatputrasantanam Dasarathatmaj Shripate..63.

Devakigarbhasanjat Yashodapriyanandan.

Tanyam Ram Krishna Gopal Madhav in the body..64.

Krishna Madhav Govind Vamanachyuta Shankara.

Tanayam Shrish Gopal Kanayak in the body..65.

Gopala Mahadhanya Govindachyuta Madhav.

Tanyam Krishna Vasudev Jagatpate in the body..66.

Dishatu Dishatu Putraam Devkinandanosyam

Dishatu Dishatu soon Bhagyavatputralabham.

Dishati Dishatu Srisho Raghvo Ramchandro

Dishatu Dishatu Putram Vansh Vistaarheto: ..67.

Diyatam vasudeven tanyo matpriah sutah.

Kumaro Nandan: Sitanayken Sad Mama..68.

Ram Raghav Govind Devakisut Madhav.

Tanayam Shrish Gopal Kanayak in the body..69.

Madhusudan in the son’s body.

Sut dehi sutam dehi tvamah saranam gatah ..70.

Mamabhishtasutam dehi kansare madhvachyut.

Sutam dehi sutam dehi tvamahan sharanam gata: ..71.

Till the end of the moon, the body is Madhava.

Sutam dehi sutam dehi tvamah sharanam gatah ..72.

Vidyavantam Buddhimantam Srimantam Tanayam always.

Tanyam Krishna Devkinandan Prabho in the body..73.

Namami tva padmanetra sutlabhai kamadam.

Mukundam Pundarikasam Govindam Madhusudanam..74.

Lord Krishna Govind is all fruitful.

Body me tanay swaminstvaham sharanam gatah ..75.

Swamisvam Bhagavan Rama Krishna Madhava Kamad.

Body me tanayam nityam tvamah sharanam gata: ..76.

Tanyam body Govind Kanjaksh Kamalapate.

Sutam dehi sutam dehi tvamah sharanam gata: ..77..

Padmapate Padmanetra Pradyumnajanaka Prabho.

Sutam dehi sutam dehi tvamah sharanam gata: ..78.

Shankhachakragadakhadgashangpane Ramapete.

Body me tanayam krishna tvamaham sharanam gatah ..79.

Narayan Ramnath Rajeev Patralochan.

Dehi Devesh Padmapadmanuvandit in Sut..80.

Ram Raghav Govind Devakivaranandan.

Rukmininath Sarvesh Naradadisurachit..81.

Devakisut Govinda Vasudeva Jagatpate.

Tanayam Shrish Gopal Kanayak in the body..82.

Munivandit Govinda Rukminivallabh Lord.

Body me tanayam krishna tvamaham sharanam gatah ..83.

Gopikarjitpankejmarandasaktmanas.

Body me tanayam krishna tvamaham sharanam gatah ..84. Ramahridaypankejlol madhav kamad.

Mamabhishtasutam dehi tvamaham sharanam gata: ..85.

Vasudev Ramanath Dasanam Mangalprad.

Body me tanayam krishna tvamaham sharanam gatah ..86.

Kalyanprad Govind Murare Munivandit.

Body me tanayam krishna tvamaham sharanam gatah ..87.

The son-in-law Mukundesh Rukminivallabh Prabho.

Body Me Tanayam Krishna Tvamaham Sharanam Gatah ..88.

Pundarikaksha Govinda Vasudeva Jagatpate.

Body me tanayam krishna tvamaham sharanam gatah ..89.

Dayanidhe Vasudev Mukunda Munivandit.

Body me tanayam krishna tvamaham sharanam gatah ..90.

Putrasampatpradataram Govindam Devpujitam.

Vandamhe sada krishnam putralabhpradayinam..91.

Karunyanidhaye Gopivallabhai Murray.

Namaste putralabhartham body me tanyam vibho..92.

Namasthasmai ramsaysay rukminivallabhai te.

Tanayam Shrish Gopal Kanayak in the body..93.

Hello Vasudevaya Nityasreekamukaya Ch.

Putradaya Ch Sarpendrashayene Rangshayine..94.

Rangshayin Ramanath Mangalprad Madhav.

Tanayam Shrish Gopal Kanayak in the body..95.

Dasya mein sutam dehi dinmandar raghav.

Sutam dehi sutam dehi putraan dehi ramapate ..96.

Yashodatanayabhishtaputradanarat: Always.

Body Me Tanayam Krishna Tvamaham Sharanam Gatah ..97.

Madishtadeva Govinda Vasudev Janardan.

Body me tanayam krishna tvamaham sharanam gatah ..98.

Neetiman wealthy sons Vidyavansh Prajayate.

Lord Vishnu

Y: Pathet Putra Shatakam Sospi Satputravan Bhavet.

Srivasudevakathitam Stotraratnam Sukhay Ch..100.

Japakale pathhennityam putralabham dhanam shriyam.

svaryam rajasammanam sadyo yaati na doubt: ..101.

..Iti Santanagopalastotra Sampoornam..