Shiv Shakti-Kritam Shriganadhish Stotram, शिवशक्ति कृत श्रीगणाधीश स्तोत्र

शिवशक्ति कृत श्रीगणाधीश स्तोत्र
Shiv Shakti-Kritam Shriganadhish Stotram

शिवशक्ति कृत श्रीगणाधीश स्तोत्र हिंदी पाठ
Shiv Shakti-Kritam Shriganadhish Stotram in Hindi

।। श्रीगणेशाय नमः ।।

।। श्रीशक्तिशिवावूचतुः ।।

नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १ ॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २ ॥

वरदाभयहस्ताय नमः परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३ ॥

अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४ ॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५ ॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६ ॥

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७ ॥

किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।
तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८ ॥

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९ ॥

भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १० ॥

धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।

।। इति शिवशक्ति कृत श्रीगणाधीश स्तोत्र संपूर्णम् ।।

Shiv Shakti-Kritam Shriganadhish Stotram Lyrics
शिवशक्ति कृत श्रीगणाधीश स्तोत्र पाठ

।। shriganeshay namah ।।

।। shrishaktishivavuchatuh ।।

namaste gananathay gananam pataye namah ।
bhaktipriyay devesh bhaktebhyah sukhdayak ।। 1 ।।

svanandavasine tubhyam siddhibuddhivaray ch ।
nabhisheshay devay dhundhirajay te namah ।। 2 ।।

varadabhayahastay namah parashudharine ।
namaste srunihastay nabhisheshay te namah ।। 3 ।।

anamayay sarvay sarvapujyay te namah ।
sagunay namastubhyam bramane nirgunay ch ।। 4 ।।

bramabhyo bramadatre ch gajanan namo̕stu te ।
adipujyay jyeshthay jyeshtharajay te namah ।। 5 ।।

matre pitre ch sarvesham herambaay namo namah ।
anadaye ch vignesh vignakartre namo namah ।। 6 ।।

vignahartre svabhaktanam lambodar namo̕stu te ।
tvadiyabhaktiyogen yogishah shantimagatah ।। 7 ।।

kim stuvo yogarupam tam pranamavasch vignapam ।
ten tushto bhav svaaminnityukatva tam pranematuh ।। 8 ।।

tavutthapya ganadhish uvach tau maheshvarau ।
bhavatkrutamidam stotram mam bhaktivivardhanam ।। 9 ।।

bhavishyati ch saukhyasya pathate shunvate pradam ।
bhuktimuktipradam chaiv putrapautradikam tatha ।। 10 ।।

dhandhanyadikam sarvam labhate ten nischitam ।

।। iti shiv shakti-kritam shriganadhish stotram sampurnam ।।