Shiv Shakti-Kritam Shriganadhish Stotram, शिवशक्ति कृत श्रीगणाधीश स्तोत्र

शिवशक्ति कृत श्रीगणाधीश स्तोत्र/Shiv Shakti-Kritam Shriganadhish Stotram

शिवशक्ति कृत श्रीगणाधीश स्तोत्र/Shiv Shakti-Kritam Shriganadhish Stotram

श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः ।

नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । nनाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥

वरदाभयहस्ताय नमः परशुधारिणे । नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥

अनामयाय सर्वाय सर्वपूज्याय ते नमः । सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते । आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः । अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते । त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥

किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् । तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥

भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् । भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥

धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।

इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥

Shiv Shakti-Kritam Shriganadhish Stotram/शिवशक्ति कृत श्रीगणाधीश स्तोत्र

Let’s start on an auspicious note . Sri shaktishivavouchatu.

Namaste Gananathay Gananam Pataye Namah. Bhaktipriya Devesh Bhaktebhya: Soothing. 1॥

Swanandvasine tubhayam siddhibuddhivaraya cha. Nabhisheshaya Devaya Dhundhirajaya Te Namah. 2

Varadabhayastaya namah parshudharine. Hello Srinihastaya Nabhisheshay Te Namah. 3

Anamaya sarvay sarva pujya te namah. Sagunaya Namastubhyam Brahmane Nirgunaya Cha. 4

Brahmbhyo brahmadatre cha gajanan namostu te. Adipujya Jyesthaya Jyeshtharajaya Te Namah. 5

Matre pitre cha sarveshan herambay namo namah. Anadaye cha vignesh vighnakartre namo namah 6

Vighnahartre svabhaktanam lambodar namostu te. Tvadiya-bhaktiyogen yogishah shantimagata: 7

That stuvo yogrupam tan pranamavasch vighnapam. Ten tusto bhava swaminnityukatva tam pranematuh. 8

Tavutthapya Ganesha Uvach to Maheshwaru.

Ganesha speech.

Bhavatkritmidam Stotram Mam Bhaktivivardhanam. 9॥

Shunvate pradam reading the future. Bhuktimuktipradam Chaiva’s son-grandson and 10

Dhandhanyadikam sarvam labhte ten nichatam.

Iti Shivshakritam Shriganadhishastotram samtam