Pitra Dev Stotram, पितृ स्तोत्र

पितृ स्तोत्र
Pitra Dev Stotram

Pitra Dev Stotram in Hindi
पितृ स्तोत्र हिंदी पाठ

 अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ।।

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ।।

मन्वादीनां च नेतार: सूर्याचन्दमसोस्तथा ।
तान् नमस्यामहं सर्वान् पितृनप्युदधावपि ।।

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ।।

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातृन् नमस्येहं कृताञ्जलि: ।।

प्रजापते: कश्पाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि: ।।

नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ।।

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।।

अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।
अग्रीषोममयं विश्वं यत एतदशेषत: ।।

ये तु तेजसि ये चैते सोमसूर्याग्रिमूर्तय: ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण: ।।

तेभ्योखिलेभ्यो योगिभ्य: पितृभ्यो यतामनस: ।
नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुज ।।

Pitra Dev Stotram Lyrics
पितृ स्तोत्र पाठ

architanamamurtanam pitrunam diptatejasam ।
namasyami sada tesham dhyaninam divyachakshushaam ।।

indradinam ch netaro dakshamarichayostatha ।
saptarshinam tathanyesham tan namasyami kamadan ।।

manvadinam ch netar: suryachandamasostatha ।
tan namasyamaham sarvan pitrunapyudadhavapi ।।

nakshatranam grahanam ch vayvagnyornabhasastatha ।
dyavaapruthivovyosch tatha namasyami krutaanjali ।।

devarshinam janitranshch sarvalokanamaskrutan ।
akshayyasya sada datrun namasyeham krutaanjali ।।

prajapate kashpay somaay varunay ch ।
yogeshvarebhyasch sada namasyami krutaanjali ।।

namo ganebhya saptabhyastatha lokeshu saptasu ।
svayambhuve namasyami bramane yogachakshushe ।।

somadharan pitruganan yogamurtidharanstatha ।
namasyami tatha somam pitaram jagatamaham ।।

agrirupanstathaivanyan namasyami pitrunaham ।
agrishomamayam vishvam yat etadasheshat ।।

ye tu tejasi ye chaite somasuryagrimurtaya ।
jagatsvarupinaschaiv tatha bramasvarupin ।।

tebhyokhilebhyo yogibhya: pitrubhyo yatamanas ।
namo namo namastestu prasidantu svadhabhuj ।।

पितृ स्तोत्र विशेषताएं:

पितृ स्तोत्र एक अत्यंत ही दिव्य व प्रभावशाली स्तोत्र है जिसकी रचना मूल रूप से संस्कृत में की गयी है| इस स्तोत्र का पाथ नियमित रुप से  करना चहीये| कहा जाता है जिस घर में पितृ स्तोत्र को लिखकर रखा जाता है वहाँ श्राद्ध पक्ष में पितृ स्वयं निवास करते हैं। सामान्य उपायों में षोडश पिंडदान, सर्पपूजा, ब्राह्मण को गौदान, कन्यादान, कुआं, बावड़ी, तालाब आदि बनवाना, मंदिर प्रांगण में पीपल, बड़ (बरगद) आदि देववृक्ष लगवाना एवं विष्णु मंत्रों का जाप, प्रेत श्राप को दूर करने के लिए श्रीमद्द्भागवत का पाठ करना चाहिए।