Narsingh Giri Ashtottara-Shatanama Stotra, श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम्

श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम्
Narsingh Giri Ashtottara-Shatanama Stotra

श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम् हिंदी
Narsingh Giri Ashtottara-Shatanama Stotra

ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।
ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥

शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ।
शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥

नारायणप्रवचनो नारायणपरायणः ।
नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥

दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।
श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥

मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।
मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥

निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।
निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६॥

वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।
वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७॥

शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।
शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८॥

अत्याश्रमाचाररतो भूतिधारणतत्परः ।
सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९॥

अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।
ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १०॥

सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।
सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११॥

माधुर्यपूर्णचरितो मधुराकारविग्रहः ।
मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२॥

मधुरालापचतुरो निग्रहानुग्रहक्षमः ।
आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३॥

आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।
वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४॥

सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।
दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५॥

वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।
लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६॥

गणेशजययात्रादिप्रतिष्ठापनतत्परः ।
गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७॥

सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।
गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८॥

लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।
आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९॥

अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।
जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २०॥

माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।
वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१॥

निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।
तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२॥

गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा ।
जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३॥

मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।
रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४॥

शन्दमहेशानन्दाय स्वकीयपददायकः ।
यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५॥

उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।
तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६॥

अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।
अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७॥

विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।
काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८॥

श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।
नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९॥

विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।
मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३०॥

॥ इति श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् ॥

Narsingh Giri Ashtottara-Shatanama Stotra
श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम्

bramavarna samudbhuto bramamargapravarddhakah ।
bramagnyanasadasakto vramagnyanparayanah ।। 1 ।।

shivpanchakshararato̕shivagnyanavinashakah ।
shivabhishekaniratah shivpujaparayanah ।। 2 ।।

narayanapravachano narayanparayanah ।
narayanapratnatanurnarayananayasthitah ।। 3 ।।

dakshinamurtipithastho dakshinamurtidevatah ।
shrimedhadakshinamurtimantrayantrasadaratah ।। 4 ।।

mandaleshavarapreshtho mandaleshavarapradah ।
mandaleshagurushreshtho mandaleshavarastutah ।। 5 ।।

niranjanaprapithastho niranjanavicharakah ।
niranjanasadacharo niranjanatanusthitah ।। 6 ।।

vedvidvedahridayo vedpathapravartakah ।
vedaraddhantasamvishto̕vedapathaprakhandakah ।। 7 ।।

shankaradvaitavyakhyata shankaradvaitasansthitah ।
shakaradvaitavidveshtuvinashanaparayanah ।। 8 ।।

atyashramachararato bhutidharanatatparah ।
siddhasanasamasino kanchanabho manoharah ।। 9 ।।

akshamaladhritgrivah kashayapariveshtitah ।
dnyanamudradakshahasto vaamahastakamandaluh ।। 10 ।।

sannyasashramanirbhata parahansadhurandharah ।
sannyasinayasanskarta parahansapramanakah ।। 11 ।।

madhuryapurncharito madhurakaravigrahah ।
madhuvannigraharato madhuvidyapradayakah ।। 12 ।।

madhuralapachaturo nigrahanugrahakshamah ।
aarddharatradhyanaratastripundrankitamastakah ।। 13 ।।

aaranyavartikaparah puspamalavibhushitah ।
vedantavartaniratah prasthanatrayabhushanah ।। 14 ।।

saanandadhnyanabhashyadigranthagranthiprabhedakah ।
drushtantanuktikushalo drushtantarthanirupakah ।। 15 ।।

vikanergururvagmi vangadeshaprapujitah ।
lahaurasaragodadau hindudharmapracharakah ।। 16 ।।

ganeshajayayatradipratishthapanatatparah ।
ganeshashaktisuryeshavishnubhaktipracharakah ।। 17 ।।

sarvavarnasamaamnatalingpujapravarddhakah ।
gitotsavasaparyadichitrayagnyapravartakah ।। 18 ।।

lokeshvaranandpriyo dayanandprasevitah ।
aatmanandagirignyanasatirthyapariveshtitah ।। 19 ।।

anantashraddhaparamaprakashanandpujitah ।
junapithastharameshavaranandagirerguruh ।। 20 ।।

madhavanandasamveshta kashikanandadeshikah ।
vedantamurtiracharyo shanto dantah prabhussuhrut ।। 21 ।।

nirmamo vishvataranih smitasyo nirmalo mahan ।
tatvamasyadivakyotthadivyagnyanpradayakah ।। 22 ।।

girishanandasampraptaparamahansaparampara ।
janardanagiribrahyasanyasashramadikshitah ।। 23 ।।

mandaleshakulashreshthajayendrapurisanstutah ।
ramanandagiristhanasthapito mandaleshvarah ।। 24 ।।

shandamaheshananday svakiyapadadayakah ।
yatindrakrushnanandaisch pujitapadapadmakah ।। 25 ।।

usotthanasnanpujajpadhyanprachodakah ।
turiyaashramasamvishthabhashyapathapravartakah ।। 26 ।।

ashtalakshyeepradastruptah sparshadikshavidhayakah ।
ahaitukakrupasindhuranaghobhaktavatsalah ।। 27 ।।

vikarashunyo durdharshah shivasakto varapradah ।
kashivasapriyo mukto bhaktamuktividhayakah ।। 28 ।।

shribhatparamahansadisamastabirudankitah ।
nrusinhabram vedantajagatyadya jagadguruh ।। 29 ।।

vilayam yanti papani gurunamanukirtanat ।
muchyate natra sandehah shraddhabhaktisamanvitah ।। 30 ।।

।। Iti shri nrusinhgiri ashtottar-shatnam stotram sampurnam ।।