Matangi Stotra, मातंगी स्तोत्र

मातंगी स्तोत्र | Matangi Stotra

मातंगी स्तोत्र/Matangi Stotra

नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम्
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १॥

रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुंजाहारस्तनाढ्यान्तां परंज्योतिस्वरूपिणीम् ॥ २॥

मारणं मोहनं वश्यं स्तम्भनाकर्ष दायिनी ।
मुण्ड कर्त्रिं शरावामां परंज्योतिस्वरूपिणीम् ॥ ३॥

स्वयम्भुकुसुम प्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परंज्योतिस्वरूपिणीम् ॥ ४॥।

रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परंज्योतिस्वरूपिणीम् ॥ ५॥

शिवविष्णुविरञ्चीनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परंज्योतिस्वरूपिणीम् ॥ ६॥

रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानाऽलङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७॥

इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८॥

पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९॥

॥ एकजटा कल्पलतिका शिवदीक्षायान्तर्गतम् मातंगी स्तोत्र सम्पूर्णम् ॥

Matangi Stotra/मातंगी स्तोत्र

Namaami varadaam deveem sumukheem sarvasiddhidaam ।
Sooryakot’inibhaam deveem vahniroopaam vyavasthitaam ॥ 1॥

Raktavastra nitambaam cha raktamaalyopashobhitaam ।
Gunjaahaarastanaad’hyaantaam paranjyotisvaroopineem ॥ 2॥

Maaranam mohanam vashyam stambhanaakarsha daayinee ।
Mund’a kartrim sharaavaamaam paranjyotisvaroopineem ॥ 3॥

Svayambhukusuma preetaam ri’tuyoninivaasineem ।
Shavasthaam smeravadanaam paranjyotisvaroopineem ॥ 4॥

Rajasvalaa bhavennityam poojesht’aphaladaayinee ।
Madyapriyam ratimayeem paranjyotisvaroopineem ॥ 5॥

Shivavishnuvirancheenaam saadyaam buddhipradaayineem ।
Asaadhyam saadhineem nityaam paranjyotisvaroopineem ॥ 6॥

Raatrau poojaa baliyutaam gomaamsa rudhirapriyaam ।
Naanaa’lankaarineem raudreem pishaachaganasevitaam ॥ 7॥

Ityasht’akam pat’hedyastu dhyaanaroopaam prasannadheeh’ ।
Shivaraatrau vrateraatrau vaaroonee divase’pivaa ॥ 8॥

Paurnamaasyaamamaavasyaam shanibhaumadine tathaa ।
Satatam vaa pat’hedyastu tasya siddhi pade pade ॥ 9॥

॥ Iti ekajat’aa kalpalatikaa shivadeekshaayaantargatam matangi stotra sampoornam ॥