Hanuman Bhujanga Stotram, श्री हनुमत् भुजङ्ग स्तोत्रम्

Hanuman Bhujanga Stotram
श्री हनुमत् भुजङ्ग स्तोत्रम्

श्री हनुमत् भुजङ्ग स्तोत्रम् हिंदी पाठ
Hanuman Bhujanga Stotram in Hindi

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा-
झणत्कारनादप्रवृद्धाट्टहासम् ।
भजे वायुसूनुं भजे रामदूतं भजे
वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं
जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं भजे
वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं भजे
बालभानुप्रभाचारुहासम् ।
भजे चन्द्रिकाकुन्दमन्दारभासं भजे
सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं भजे
तोषितानेकगीर्वाणपक्षम् ।
भजे घोरसंग्रामसीमाहताक्षं भजे
रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं
घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताशं
जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं
कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।
महासिंहनादाद्विशीर्णत्रिलोकं भजे
चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे
सरोषं समारोप्यसौमित्रिमंसे ।
घनानां खगानां सुराणां च मार्गे
नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं
भुजाग्रेण निर्धूतकालोग्रदण्डम् ।
पदाघातभीताहिजाताऽधिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां
महाव्याधिपीडां महाधिप्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तिः
नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे
सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।
क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः त्वया
वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो
विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।
निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं
नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते पराभूतसूर्याय तुभ्यं नमस्ते
कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते
प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।
पठन् भक्तियुक्तः प्रमुक्ताघजालः
नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

॥ इति श्री हनुमत् भुजङ्ग स्तोत्रम् सम्पूर्णम् ॥

Hanuman Bhujanga Stotram Lyrics
श्री हनुमत् भुजङ्ग स्तोत्रम् पाठ

SpurdviddyudullaswalaGraghanta –
Jhantkarnaadpraddhaattahasam ।
Bhaje Vayusunum Bhaje Ramdootam
Bhaje Vajradeham Bhaje Bhaktabandhum ।। 1 ।।

Prapannuragam Prabhakanchanangam
Jagadgeetashauryam Tusharadrishauryam ।
Trinibhuthetim ranodyadvibhutim
bhaje Vayuputram Pavitrat Pavitam ।। 2 ।।

Bhaje Ramarambhavanininityavasam
Bhaje Balabhanuprabhacharuhasam ।
Bhaje Chandrikakundamandarabhasam
Bhaje Santam Rambhupaldasam ।। 3 ।।

Bhaje Lakshmanaprarakshatidaksham
Bhaje Toshitanekagirvanapaksam ।
Bhaje Ghorsangramsimahataksham
Bhaje Ramnamatisampraptaraksham ।। 4 ।।

Mrigadheeshnatham kshikshitpadam
ghanakrantajangham katisthodusangham ।
Vidvyaptakesham Bhujasleshitasam
Jayshree Sametam Bhaje Ramdootam ।। 5 ।।

Chaladvalaghatbhramchakravalam
hardattahasprabhanaabdhikandam ।
Mahasimhanadadvishirnatrilokam
bhaje chanjaneyam prabhum vajrakayam ।। 6 ।।

Rane Bhishne Meghnade Sanade
Saroshaam Samaropyasaumitrimanse ।
Ghananam Khaganam Suranam Cha Marge
Natantam Jvalantam Hanumantmeede ।। 7 ।।

Nakhadhvastajambharidambholidhāraṁ
bhujāgreṇa nirdhūtakālogradaṇḍam ।
Padāghātabhītāhijātā’dhivāsaṁ
raṇakṣoṇidakṣaṁbhaje piṅgalākṣam ।। 8 ।।

Mahabhutapeedam Mahatpatapidaam
Mahavyadhipidaam Mahadhiprapidam ।
Hartyashu te padapadmanurakti
Namaste Kapishreshtha Rampriya ।। 9 ।।

Sudhasindhumullanghya sandre nishithe
sudha chaushadhestah praguptaprabhaah ।
Kshane dronasailasya ppe prudh
tvaya vayusuno kilaniya datta ।। 10 ।।

Samudra tarangadiraudram vinidro
vilanghyodusangham stuto martyasanghaiah ।
Niratankmavishya Lankan Vishko
Bhavanev Sitaviyogapahari ।। 11 ।।

Namaste Mahasattvabahay Nityam
Namaste Mahavajradheya Tubhayam ।
Namaste Parabhutsuryaay Tubhayam
Namaste Kritamartyakaraya Tubhayam ।। 12 ।।

Namaste sadā brahmacharyāya tubhyam
namaste sadā vāyuputrāya tubhyam ।
Namaste sadā piṅgalākṣāya tubhyam
namaste sadā Rāmabhaktāya tubhyam ।। 13 ।।

Hanumantbhujangprayatam prabhaate
pradoshe diva chadharatrepi mortyah ।
Reading Bhaktiyukt: Pramuktaghajalah
Naraah Sarvada Rambhaktim Prayanti ।। 14 ।।

।। iti shri hanumat bhujang stotram sampurnam ।।

BUY RELIGIOUS BOOKS