Hanuman Bhujanga Stotram, श्री हनुमत् भुजङ्ग स्तोत्रम्

श्री हनुमत् भुजङ्ग स्तोत्रम्/Hanuman Bhujanga Stotram

(श्री हनुमत् भुजङ्ग स्तोत्रम् /Hanuman Bhujanga Stotram)

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा – झणत्कारनादप्रवृद्धाट्टहासम् ।

भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।

तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् ।

भजे चन्द्रिकाकुन्दमन्दारभासं भजे सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षम् ।

भजे घोरसंग्रामसीमाहताक्षं भजे रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।

वियद्व्याप्तकेशं भुजाश्लेषिताशं जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।

महासिंहनादाद्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे सरोषं समारोप्यसौमित्रिमंसे ।

घनानां खगानां सुराणां च मार्गे नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं भुजाग्रेण निर्धूतकालोग्रदण्डम् ।

पदाघातभीताहिजाताऽधिवासं रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां महाव्याधिपीडां महाधिप्रपीडाम् ।

हरत्याशु ते पादपद्मानुरक्तिः नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।

क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः त्वया वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।

निरातङ्कमाविश्य लङ्कां विशङ्को भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं नमस्ते महावज्रदेहाय तुभ्यम् ।

नमस्ते पराभूतसूर्याय तुभ्यं नमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् ।

नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।

पठन् भक्तियुक्तः प्रमुक्ताघजालः नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

Hanuman Bhujanga Stotram /श्री हनुमत् भुजङ्ग स्तोत्रम्

SpurdviddyudullaswalaGraghanta – Jhantkarnaadpraddhaattahasam.

Bhaje Vayusunum Bhaje Ramdootam Bhaje Vajradeham Bhaje Bhaktabandhum. 1

Prapannuragam Prabhakanchanangam Jagadgeetashauryam Tusharadrishauryam.

Trinibhuthetim ranodyadvibhutim bhaje Vayuputram Pavitrat Pavitam. 2

Bhaje Ramarambhavanininityavasam Bhaje Balabhanuprabhacharuhasam.

Bhaje Chandrikakundamandarabhasam Bhaje Santam Rambhupaldasam. 3

Bhaje Lakshmanaprarakshatidaksham Bhaje Toshitanekagirvanapaksam.

Bhaje Ghorsangramsimahataksham Bhaje Ramnamatisampraptaraksham. 4

Mrigadheeshnatham kshikshitpadam ghanakrantajangham katisthodusangham.

Vidvyaptakesham Bhujasleshitasam Jayshree Sametam Bhaje Ramdootam. 5

Chaladvalaghatbhramchakravalam hardattahasprabhanaabdhikandam.

Mahasimhanadadvishirnatrilokam bhaje chanjaneyam prabhum vajrakayam. 6

Rane Bhishne Meghnade Sanade Saroshaam Samaropyasaumitrimanse.

Ghananam Khaganam Suranam Cha Marge Natantam Jvalantam Hanumantmeede. 7

Nakhdhwastajambharimbholidharam Bhujagrana Nirdhootkalogradandam.

Firstly, 8

Mahabhutapeedam Mahatpatapidaam Mahavyadhipidaam Mahadhiprapidam.

Hartyashu te padapadmanurakti: Namaste Kapishreshtha Rampriya. 9

Sudhasindhumullanghya sandre nishithe sudha chaushadhestah praguptaprabhaah.

Kshane dronasailasya ppe prudhaः tvaya vayusuno kilaniya datta. 10

Samudra tarangadiraudram vinidro vilanghyodusangham stuto martyasanghaiah.

Niratankmavishya Lankan Vishko Bhavanev Sitaviyogapahari 11

Namaste Mahasattvabahay Nityam Namaste Mahavajradheya Tubhayam.

Namaste Parabhutsuryaay Tubhayam Namaste Kritamartyakaraya Tubhayam. 12

Namaste always brahmacharyaya tubhyam namaste always vayuputray tubhyam.

Hello always pingalakshay tubhyam namaste always rambhaktaya tubhayam. 13

Hanumantbhujangprayatam prabhaate pradoshe diva chadharatrepi mortyah.

Reading Bhaktiyukt: Pramuktaghajalah Naraah Sarvada Rambhaktim Prayanti. 14