Ganesha Mahimna Stotra, गणेशमहिम्न: स्तोत्र

Ganesha Mahimna Stotra/गणेशमहिम्न: स्तोत्र

Ganesha Mahimna Stotra (गणेशमहिम्न: स्तोत्र): Ganesha Mahimna Stotra is one of the popular mantras of Lord Ganesha. The Ganesha Mahimna Stotra mentions that all great mantras originated from Lord Ganesha. It is generally chanted on a daily basis by the worshipers in adoration of the Lord. It is believed that a person will be blessed with prosperity and success by the proper recitation of the Ganesha Mahimna Stotra. The chanter of the Ganesha Mahimna Stotra will also be bestowed with material wealth and happiness in his family. By singing the devotional hymn the worshipper praises Lord Ganesha and requests Him to protect against obstacles and other evils.

The Universe originated from the elephant-headed god and is confined within Him as well. Even the Vedas salute Ganapati who is beyond definition. The deity is adored as Lord Ganesha by the Ganapatyas; as Lord Vishnu by the Vaishnavas (Vaishnava Sampradayas); as Lord Shiva by the Shaivas; as Lord Surya (Sun) by the Souras. The followers of Shaktism consider the Lord as the creator of the Universe. He is regarded as a form of the eternal Brahman.

The chanter of the Ganesha Mahimna Stotra will also be bestowed with material wealth and happiness in his family. By singing the devotional hymn the worshipper praises Lord Ganesha and requests Him to protect against obstacles and other evils.

Lord Maha Ganeshas blessings are capable of bestowing both Bhog (worldly pleasures) and Moksha (spiritual attainments) on an individual. Sadhana of Mahaganpati aims at neutralizing all sins and evils of one’s past lives so as to make one eligible for enjoying wealth, prosperity and all pleasures in life to the fullest, thus paving the way for total fulfillment’s and ultimately spiritual elevation. Following benefits surely accrue through chanting Ganapati Stotra. Indians have a tradition of praying lord Ganapati before starting any work.

Ganesha Mahimna Stotra is one of the popular mantras of Lord Ganesha. It is generally chanted on a daily basis by the worshippers in adoration of the Lord.

Ganesha Mahimna Stotra Benefits (गणेशमहिम्न: स्तोत्र):

  • It is believed that a person will be blessed with prosperity and success by the proper recitation of the Ganesha Mahimna Stotra.
  • Lord Ganesha Mahimna Stotra protects against obstacles and other evils.
  • The chanter of the Ganesha Mahimna Stotra will also be bestowed with material wealth and happiness in his family.

Who has to recite the Ganesha Mahimna Stotra (गणेशमहिम्न: स्तोत्र):

  • The persons want success in life, prosperity and grace must recite this Ganesha Mahimna Stotra regularly.
  • For a proper system of adoration please contact Astro Mantra.

श्री गणेशमहिम्न: स्तोत्र/Ganesha Mahimna Stotra

अनिर्वाच्यं रूपं स्तवननिकरो यत्र गणितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महत: ।

यतो जातं विश्र्वंस्थितमपि सदा यत्र विलय: स कीद्रग्गीर्वाण: सुनिगमनुत: श्रीगणपति ।।1।।

गणेशं गाणेशा: शिवमिति च देवाश्र्च विबुधा रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजका: ।

वदंत्येके शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ।।2।।

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम् ।

अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ।।3।।

कथं ज्ञेयो बुद्धे: परतर इयं बाज्झसरणिर्यथा धीर्यस्य स्यात्स च तदनुरुपो गणपति: ।

महत्क्रत्यं स्वयमपि महान् सूक्ष्ममणुवद्ध्वनिज्र्योतिर्बिन्दुर्गगनसद्रश: किंच सदसत् ।।4।।

अनेकास्योऽपाराक्षिकरचरणोऽनन्तह्र्दयस्तथा नानारूपो विविधवदन: श्रीगणपति: ।

अनंताह्व: शक्त्या विविधगुणकर्मैकसमये त्सवंख्यातानंताभिमतफलदोऽनेकषिये ।।5।।

न यस्यांतो मध्यो न च भवति चादि: सुमहतामलिप्ता: कृत्वेत्थं सकलमपि खंवत्स च पृथक ।

स्मृत: संस्मर्तृणां सकलह्रदस्थ: प्रियकरो नमस्तस्मै देवाय सकलसुरवंद्याय महते ।।6।।

गणेशाद्यं बीजं दहनवनितापल्लवयुतं मनुश्र्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलद: ।

सबिंदुश्र्चांगाद्यं गणकऋषिछन्दोऽस्य च निच्रत्स देव: प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ।।7।।

गकारो हेरंब: सगुण इति पुंनिर्गुणमयो द्विधाऽप्येको जात: प्रक्रतिपुरुषो ब्रह्म हि गण: ।

स चेशश्र्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको यतो भूतं भव्यं भवति पतिरीशो गणपति: ।।8।।

गकार: कण्ठोधर्वं गजमुखसमो मत्र्यसद्रशो णकार: कंठाधो जठरसदृशाकार इति च ।

अधोभाग: कटयां चरण इति हीशोऽस्य च तनुर्विभातीत्थंनाम त्रिभुवनसमं भूर्भुव:सुव: ।।9।।

गणेशेति त्रयर्णात्मकमपि वरं नाम सुखदं सक्रत्प्रोच्चैरुच्चारितमिति न्रभि: पावनकरम् ।

गणेशस्यैकस्य प्रतिजपकरस्यास्य सुक्रतं न विज्ञातो नाम्न: सकलमहिमा कीदृशविध: ।।10।।

गणेशेत्याह्वां य: प्रवदति मुहुस्तस्य पुरत: प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।

स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति प्रबोध: सुप्तस्य त्वखिलमिह सामर्थ्यममुना ।।11।।

गणेशो विश्र्वस्मिन्स्थित इह च विश्र्वं गणपतौ गणेशो यत्रास्ते धृतिमतिरनैश्र्वर्यमखिलम् ।

समुक्तं नामैकं गणपतिपदं मंगलमयं तदैकास्यं दृष्टे: सकलविबुधास्येक्षणसमम् ।।12।।

बहुक्लेशैव्र्याप्त: स्मृत उत गणेशे च ह्रदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।

वने विद्यारम्भे युधि रिपुभये कुत्र गमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ।।13।।

गणाध्यक्षो ज्येष्ठ: कपिल अपरो मंगलनिधि्र्दयालुर्हेरंबो वरद इति चिंतामणिरज: ।

वरानीशो ढुंढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ।।14।।

महेशोऽयं विष्णु: सकविरविरिन्दु: कमलज: क्षितिस्योयं वह्नि: श्र्वसन इति खं त्वद्रिरुदधि: ।

कुजस्तार: शुक्रो गुरुरुडुबुधोऽगुश्र्च धनदो यम: पाशी काव्य: शनिरखिलरूपो गणपति: ।।15।।

मुखं वहिन पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो ह्रदयमपि कामोऽस्य मदन: ।

करे शक्र: कट्यामवनिरुदरं भाति दशनं गणेशस्यासन्वै क्रतुमयवपुश्र्चैव सकलम् ।।16।।

अनघ्र्यालंकारैररुणवसनेर्भूषिततनु: करीन्द्रास्य: सिंहासनमुपगतो भाति बुधराट् ।
स्मित: स्यात्तन्मध्येऽप्युदितरविबिंबपोमरूचि: स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ।।17।।

समंतात्तस्यासंप्रवरमुनिसिद्धा: सुरगणा: प्रशंसंतीत्यग्रे विविधनुतिभि: सांजलिपुटा: ।

विडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदप्रमुदविकटाद्यै: सहचरै: ।।18।।

वशित्वादयष्टादशदिगखिलाल्लोलमनुवाग्ध्रति: पादू:खंगोऽञज्नरसबला: सिद्धय इमा: ।

सदा पृष्ठे तिष्ठन्तयनिमिषदृशस्तन्मुखलया गणेशं सेवंतेऽप्यतिनिकटसूपायनकरा: ।।19।।

मृगांकास्या रंभाप्रभ्रतिगणिका यस्य पुरत: सुसंगीतं कुर्वन्त्यपि कुतुकगन्ध्र्वसहिता: ।

मुद: पारो नात्रेत्यनुपममदे दोर्विगलिता स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ।।20।।

हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेश: पार्वत्या बलिविजयकालेऽपि हरिणा ।

विधात्रा संसृष्टावुरगपतिना क्षोणिवरणे नरै: सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ।।21।।

अयं सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरग्रहे रंकसद्रश: ।

शिवद्वारे द्वा:स्थो न्रप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपर: ।।22।।

अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टास्त्रिभुवनगता: स्युर्बुधगणा: ।

दयालुर्हेरंबो न च भवति यस्मिंश्र्च पुरुषे वृथा सर्वं तस्य प्रजननमत: सांद्रतमसि ।।23।।

वरेण्यो भूशुंडीर्भ्रगुगुरुकुजा मुदगलमुखा ज्झपारास्तद्भक्ता जपहवनपूजास्तुतिपरा: ।

गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयंमपि सदा निष्ठति गण: ।।24।।

मृद: काश्चिद्धातोश्छदविलिखता वापि दृषद: स्मृता व्याजान्मूर्ति: पथि यदि बहिर्येन महसा ।

अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपते: श्रुत: शुद्धो मत्र्यो भवति दूरिताद्विस्मय इति ।।25।।

बहिर्द्वारस्योध् गघवदनवष्र्मेन्धनमयं प्रशस्तं वा कृत्वा विविधकुशलस्तत्र निहितम् ।

प्रभावात्त न्मूत्र्या भवति सदनं मंगलमयं त्रिलोक्यानंदस्तां भवति जगतो विस्मय इति ।।26।।

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढिसद्रशीम् ।

समर्चंत्युत्साहै: प्रभवति महान् सर्वसदने विलोक्यानंदस्तां प्रभवति न्रणां विस्मय इति ।।27।।

तथा ह्मेक: श्लोको वरयति महिम्नो गणपते: कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपठिते ।

स्मृतं नामास्यैकं सक्रदिदमनंताह्वयसमं यतो यस्यैकस्य स्तवनसद्रशं नान्यदपरम् ।।28।।

गजवदन विभोयद्वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।

त्वमसि च  करुणाया: सागर: क्रत्स्न्नदाताप्यति तव भृतकोऽहं सर्वदा चिंतकोऽस्मि ।।29।।

सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानंदं प्रतिगमनेऽप्ययं सुमार्ग: ।

संचिंत्य स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नती: करिष्ये ।।30।।

गणेशदेवस्य महात्म्यमेतद्य: श्रावयद्वापि पठेच्च तस्य ।

क्लेशा लयं यान्ति लभेच्च शीघ्रं स्त्रीपुत्रविद्यार्थग्रहं च मुक्तिम् ।।31।।