Charpat Panjarika Stotra, चर्पट पंजरिका स्तोत्रम्

Charpat Panjarika Stotra/चर्पट पंजरिका स्तोत्रम्

Charpat Panjarika Stotra (चर्पट पंजरिका स्तोत्रम्): The epics and the Puranas often describe the glory of royal lineages. In talking about a specific king, having described his glorious ancestry, they will go on to say, through his own deeds or through his deeds. I am what I am because of who I am. This definition, whatever else,  may be a function of, is not a function of my friends and relatives.

The Chandogya Upanishad has the story of Satyakama, Jabala’s son. Satyakama sought a preceptor and went to the rishi Gautama, who asked him who his father was. Jabala didn’t know, so neither did Satyakama. (The Satyakama story merits more discussion in a later column). Since he defined himself by stating the truth, Gautama had no hesitation in accepting Satyakama as a disciple.

There is a famous composition attributed to Adi Shankaracharya (the customary date is 780-820 CE). It usually goes by the name of worship Govinda. It also goes by the name of moha mudgara (Fascination), or club used to shatter illusion). There is a reason why I used the word ‘attributed’. You will find different renderings/texts of bhaja Govinda. Usually, there will be 26 Shlokas, but sometimes there may be an additional five Shlokas, bringing the total to 31.

The 26 Shlokas are divided into two groups of 12 + 14. The first set of 12 is referred to as dwadasha panjarika. Dwadasha means twelve and panjarika is a cage. You may also find references to this as Dwadasha manjarika, with manjarika meaning a flower, especially of the Tulsi plant. The second set of 14 is referred to as. Charpata means rags. The sense is that we are clothing ourselves in valueless and tattered rags, we are binding ourselves into a cage.

The story is that Adi Shankar didn’t compose the fourteen verses of Charpat Panjarika Stotra himself. Instead, he got fourteen of his disciples to compose one Sloka each. We will probably revisit bhaja Govinda in the future. For the moment, I want to focus on a few of its verses. These are familiar Shlokas and you may have heard them without knowing about the antecedents.

 Charpat Panjarika Stotra Benefits:

Charpat Panjarika Stotra strengthens the mechanism of the body, the mental stability, and inspires to do good to the person who recites this Charpat Panjarika Stotra regularly.

Who has to recite Charpat Panjarika Stotra:

The person losing concentration, distortion while working and do not get the desire result must recite this Charpat Panjarika Stotra regularly.

 For more knowledge and Charpat Panjarika Stotra details please contact Astro Mantra.

चर्पट पंजरिका स्तोत्रम्/Charpat Panjarika Stotra

दिनमपि रजनी सायं प्रात: शिशिरवसन्तौ पुनरायात: ।

काल: क्रीडति गच्छत्यायुस्तद्पि न मुञ्चत्याशावायु: ।।1।।

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढ़मते ।

प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ।। (ध्रुवपद्म)

अग्रे वह्नि: पृष्ठे भानू रात्रौ चिबुकसमर्पितजानु: ।

करतलभिक्षा तरुतलवासस्तद्पि न मुञ्चत्याशापाश: ।भज. ।।2।।

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्त: ।

पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे । भज. ।।3।।

जटिलो मुण्डी लुञ्चितकेश: काषायाम्बरबहुकृतवेष: ।

पश्यन्नपि च न पश्यति लोको ह्मुदरनिमित्तं बहुकृतशोक: । भज. ।।4।।

भगवद्गीता किञ्चिदधीता गंगाजललवकणिकापीता ।

सक्रद्पि यस्य मुरारिसमर्चा तस्य यम: किं कुरुते चर्चाम् । भज. ।।5।।

अगं गलितं पलितं मुण्डं दशनविहीनं जातं तुंडम् ।

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् । भज. ।।6।।

बालस्तावत्क्रीडा सक्तस्तरुणस्तावत्तरुणीरक्त: ।

वृद्धस्तावच्चिन्तामग्न: पारे ब्रह्माणि कोऽपि न लग्न: । भज. ।।7।।

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।

इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे । भज. ।।8।।

पुनरपि रजनी पुनरपि दिवस: पुनरपि पक्ष: पुनरपि मास: ।

पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् । भज. ।।9।।

वयसि गते क: कामविकार: शुष्के नीरे क: कासार: ।

नष्टे द्रव्ये क: परिवारो ज्ञाते तत्वे क: संसार: । भज. ।।10।।

नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् ।

एतन्मांसवसादिविकारं मनसि विचारय बारम्बारम् । भज. ।।11।।

कस्त्वं कोऽहं कुत आयात: का मे जननी को मे तात: ।

इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् । भज. ।।12।।

गेयं गीतानामसहस्त्रं ध्येयं श्रीपतिरूपमजस्त्रम् ।

नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम् । भज. ।।13।।

यावज्जीवो निवसति देहे कुशलं तावत्प्रच्छति गेहे ।

गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये । भज. ।।14।।

सुखत: क्रियते रामाभोग: पश्चाद्धन्त शरीरे रोग: ।

यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम् । भज. ।।15।।

रथ्याचर्पटविरचितकंथ: पुण्यापुण्यविवर्जितपन्थ: ।

नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोक: । भज. ।।16।।

कुरुते गंगासागरगमनं व्रतपरिपालनमथवा दानम् ।

ज्ञानविहीन: सर्वमतेन मुक्तिं न भजति जन्मशतेन । भज. ।।17।।