Veera Vimsati-Kavyam Hanuman Stotram , वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

Veera Vimsati-Kavyam Hanuman Stotram

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्/Veera Vimsati-Kavyam Hanuman Stotram

लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।

आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥

मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार ।

पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥

यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः ।

प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै ॥ ३ ॥

ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् ।

लङ्कालकानिव घनानुदपाटयद्य-स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥ ४ ॥

घोषप्रतिध्वनितशैलगुहासहस्र-संभ्रान्तनादितवलन्मृगनाथयूथम् ।

अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-मिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥ ५ ॥

हेलाविलङ्घितमहार्णवमप्यमन्दं घूर्णद्गदाविहतिविक्षतराक्षसेषु ।

स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ॥ ६ ॥

जम्भारिजित्प्रसभलम्बितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् ।

रौद्रावतारमपि रावणदीर्घदृष्टि-सङ्कोचकारणमुदारहरिं भजामि ॥ ७ ॥

दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य हृष्टम् ।

पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-तत्कायशोणितनिपातमपेक्षि वक्षः ॥ ८ ॥

अक्षप्रभृत्यमरविक्रमवीरनाश-क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् ।

निद्रापिताभ्रघनगर्जनघोरघोषैः संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥ ९ ॥

आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण ।

दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥ १० ॥

यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः ।

नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११ ॥

क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिव बहिः परिदेवमानाम् ।

स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-दन्दह्यमाननगरीं परिगाहमानाम् ॥ १२ ॥

मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भि-र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः ।

पीताम्बरं दधतुमुच्छ्रितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ॥ १३ ॥

स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै ।

वन्दे यथोपरि पुरो दिवि दर्शयन्त-मद्यैव रामविजयाजिकवैजयन्तीम् ॥ १४ ॥

रक्षक्षयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः ।

दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु ॥ १५ ॥

आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय ।

न्यासं ददानमिव पावकमापतन्त-मब्धौ प्रभञ्जनतनूजनुषं भजामि ॥ १६ ॥

रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् ।

भास्वत्प्रभातरविभानुभरावभासं लङ्काभयङ्करममुं भगवन्तमीडे ॥ १७ ॥

तीर्त्वोदधिं जनकजार्पितमाप्य चूडा-रत्नं रिपोरपि पुरं परमस्य दग्ध्वा ।

श्रीरामहर्षगलदश्र्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥ १८ ॥

यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा ।

हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तं ॥ १९ ॥

स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् ।

तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ॥ २० ॥

उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता । हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ २१ ॥

Veera Vimsati-Kavyam Hanuman Stotram/वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् 

Langoolmrishtavyadambhudhimdhyamarga- mutplutya yantammarendramudo nidanam.

AsphalitShubhjaskulikandanan Dhadmathanyanandanandanadanyadar Vande 1

Madhyaneishacharmahabhayadurvishahyam ghoradbhutavratamid yaddischara.

Pataye tasya bahudha result messenger sitapurskrittanum hanumantmeede 2

Yah padapankajayugam raghunathpatnya nairasyrushitviraktampi swaragaih.

Prageva ragi viddhe bahu vandmano vandeऽnjanajanushmev vishishtushtyai. 3

Tanjanki virahvedanahetu bhutan dragakalayya sadhokavaniya tree.

Lankakaniv Ghannudapatayadya-Stam Hemasundarakapi Pranamami Pushtyai 4

Ghoshpratidhonitasailguhasahasra-sambhrantanaditvalammriganathayutham.

Akshayakshavilakshitrakshasendra-mindram kapindrapritnavalayasya vande. 5

Helavilanghitmaharnavampyamandam Ghurnadgadavihativikshatarakshasesu.

svamodvaridhimaparamivekshamanam vandeऽhmakshaykumarakamarakesham 6

Jambharijitprasabhalambitpashabandham brahmanurodamiv tatksanamuduhantam.

Raudravatarampi RavanaLong vision-hesitation because of Mudar Harin Bhajami 7

Darponmannishichareshwaramrudhachancha-tkotirchumbi nijabimbmudikshya hrstam.

Pashyantmatmabhujayantrapishyaman-tatkayashonitnipatampekshi chestah 8

AkshaprabhrityamarVikramveeranash-Krodhadiva fastamudanchitchandrahasam.

nidrapitabhraghnagarjanaghorghosaiah samsthambhyantambhinomi dashasyamurtim 9

Asanyamanvijay Raghunathdham Shansantamatkritbhuriparakramen.

Dautey samagamsamanvayamadishantam vande hareh kshitibhrih pritnapradhanam. 10

Yasyauchitin samupadishtavatoऽdhipuchchham dambhadhitam dhiyampakshya vivardhamanah.

Naktancharadhipatiroshahiranyreta Lankan didhakshurpattamha Vrnom. 11

Krandanishacharkulam jwalnavalihaih sakshadgrihaariv bahih paridevamanam.12

Murtairgrihasubhiriv dupuram vrajadbhi-vyomni kishanam parigatam patagairjavaladbhih.

Pitambaram dadtumuchritdipti puchham sena vahadvihagarajmivahmeede. 13

Stambhibhavatsvaguruvaladhilgnavahini-jvalolllaldvajapatamiv devtushtyai.

Vande Yathopari Puro Divi Darsayant-Madyaiva RamvijayajikVaijayantim. 14

Rakshasayak-chikitakshakpoushchitau yah sitashucho nijavilokanato mritayah.

Daham Vyadhadiva Tadantyavideyabhutam Laggoolduttdahanen Mudse Nostu 15

Ashuddhaye raghupatipranayakasakshiye vaidehrajduhituh saridisvaraya.

Nyasam dadanamiv pavkamapatant-madhou prabhajantanujnusham bhajami. 16

RakshaswatruptirudshantiVishishshon-makshayakshakshanvidhanumitatmadakshyam.

Bhaskarbhatbhatabhudhabhabhabhasan Lankabhankaramaman Bhagwatmade 17

Tirtvoddhi janakjarapitamapya chuda-ratnam reporpi puram paramasya dagdhwa.

Sri Ramharshagaldashvabhishichyaman tam brahmacharivaravanaramashrayeऽham 18

Yah Pranavayugento Girishasya Shantah disciplepi Gautam Gururmuni Shankaratma.

Hrudyo Harsya Harvidharitam Gatopi DheeryashastravibhaveऽTulmashraye Tan. 19

Skandheऽdhivahya jagaduttaragitiritya yaha parvatisvaramtoshaydashutosham.

Tasmadvapa cha varanaparanavapyan tan vanaram paramvaishnavmishmeede. 20

Umapate: Kavipete: Stutibaralayavijrambhita. Hanumantstushteyeऽstu veervinshtikabhidha 21