Veera Vimsati-Kavyam Hanuman Stotram , वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्
Veera Vimsati-Kavyam Hanuman Stotram

श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् हिंदी पाठ
Veera Vimsati-Kavyam Hanuman Stotram in Hindi

लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥

मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार ।
पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥

यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः ।
प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै ॥ ३ ॥

ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् ।
लङ्कालकानिव घनानुदपाटयद्य-स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥ ४ ॥

घोषप्रतिध्वनितशैलगुहासहस्र-संभ्रान्तनादितवलन्मृगनाथयूथम् ।
अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-मिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥ ५ ॥

हेलाविलङ्घितमहार्णवमप्यमन्दं घूर्णद्गदाविहतिविक्षतराक्षसेषु ।
स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ॥ ६ ॥

जम्भारिजित्प्रसभलम्बितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् ।
रौद्रावतारमपि रावणदीर्घदृष्टि-सङ्कोचकारणमुदारहरिं भजामि ॥ ७ ॥

दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य हृष्टम् ।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-तत्कायशोणितनिपातमपेक्षि वक्षः ॥ ८ ॥

अक्षप्रभृत्यमरविक्रमवीरनाश-क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् ।
निद्रापिताभ्रघनगर्जनघोरघोषैः संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥ ९ ॥

आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण ।
दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥ १० ॥

यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः ।
नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११ ॥

क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिव बहिः परिदेवमानाम् ।
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-दन्दह्यमाननगरीं परिगाहमानाम् ॥ १२ ॥

मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भि-र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः ।
पीताम्बरं दधतुमुच्छ्रितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ॥ १३ ॥

स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै ।
वन्दे यथोपरि पुरो दिवि दर्शयन्त-मद्यैव रामविजयाजिकवैजयन्तीम् ॥ १४ ॥

रक्षक्षयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः ।
दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु ॥ १५ ॥

आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय ।
न्यासं ददानमिव पावकमापतन्त-मब्धौ प्रभञ्जनतनूजनुषं भजामि ॥ १६ ॥

रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् ।
भास्वत्प्रभातरविभानुभरावभासं लङ्काभयङ्करममुं भगवन्तमीडे ॥ १७ ॥

तीर्त्वोदधिं जनकजार्पितमाप्य चूडा-रत्नं रिपोरपि पुरं परमस्य दग्ध्वा ।
श्रीरामहर्षगलदश्र्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥ १८ ॥

यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा ।
हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तं ॥ १९ ॥

स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् ।
तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ॥ २० ॥

उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता ।
हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ २१ ॥

॥ इति श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् सम्पूर्णम् ॥

Veera Vimsati-Kavyam Hanuman Stotram Lyrics
वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् पाठ

langulmrushtaviyadambudhimadhyamarg- mutplutya yantamamarendramudo nidanam ।aasphalitasvakbhujasphutitadrikandam dranmaithilinayananandanamadya vande ।। 1 ।।

madhyenishaacharamahabhayadurvishahyam ghoradbhutavratamidam yadadaschachar ।
patye tadasya bahudhaparinamdutam sitapuraskrutatanum hanumantamide ।। 2 ।। 

yah padapankajayugam raghunathapatnya nairashyarushitaviraktamapi svaragaih ।
pragev ragi vidadhe bahu vandamano vande̕njanaajanushamev visheshatushtyai ।। 3 ।।

taanjankivirahavedanahetubhutan dragakalayya sadashokavaniyavrukshan ।
lankalakaniv ghananudapatayadya-stam hemsundarakapim pranamaami pushtyai ।। 4 ।।

ghoshapratidhvanitashailaguhasahasra-sambhrantanaditavalanmruganathayutham ।akshakshayakshanavilakshitarakshasendra-mindram kapindraprutnavalayasya vande ।। 5 ।।

helavilanghitamaharnavamapyamandam ghurnadgadavihativikshatarakshaseshu ।svammodavaridhimaparamivekshamanam vande̕hamakshayakumarakamarakesham ।। 6 ।।

jambharijitprasabhalambitapashabandham bramanurodhamiv takshanamudvahantam ।
rudravataramapi ravanadirghadrushti-sankochakaranamudaraharim bhajami ।। 7 ।।

darponnamannishichareshvaramurdhachanch-tkoteerachumbi nijabimbamudikshya hrushtam । pashyantamatmabhujayantranapishyaman-takayashonitanipatamapekshi vakshah ।। 8 ।।

akshaprabhrutyamaravikramaviranash-krodhadiv drutamudanchitachandrahasam । nidrapitabhraghanagarjanaghoraghoshaih sansthambhayantamabhinaumi dashasyamurtim ।। 9 ।।

aashansyamanavijayam raghunathadhaam shansantamatmkritbhuriparakramen ।
doutye samagamasamanvayamadishantam vande hareh kshitibhrutah prutnapradhanam ।। 10 ।।

yasyauchitim samupadishtavato̕dhipucchham dambhandhitam dhiyamapekshya vivardhamanah । naktancharadhipatiroshahiranyareta lankam didhakshurapatattamaham vrunomi ।। 11 ।।

krandannishaacharakulam jvalanavalidhaih sakshaadgruhairiv bahih paridevamanam । stabdhasvapuchatatalagnakripetayoni-dandahyamananagarim parigaahamanam ।। 12 ।।

murtairgruhasubhiriv dyupuram vrajdbhi-rvyomni kshanam parigatam patagairjvaladbhih ।
pitambaram dadhatumuchritadipti pucchham senam vahadvihagarajamivahmeede ।। 13 ।।

sthambhibhavatsvaguruvaladhilagnavahni-jvalollaladdhvajapatamiv devatushtyai ।
vande yathopari puro divi darshayant-madyaiv ramvijayaajikavaijayantim ।। 14 ।।

rakshakshayaikchitakakshakpushchitau yah sitashucho nijavilokanato mrutayah ।
daham vyadhadiv tadantyavidheyabhutam laangaladattadahanen mude sa no̕stu ।। 15 ।।

aashuddhaye raghupatipranayaikasakshye vaidehrajduhituh saridishvaray ।
nyasam dadanamiv pavakamaapatant-mabdhau prabhanjanatanujanusham bhajami ।। 16 ।।

rakshassvatruptirudashantivisheshashon-makshakshayakshanavidhanumitatmadakshyam । bhasvatprabhataravibhanubharavabhasam lankaabhayankaramamum bhagavantamide ।। 17 ।।

tirtvodadhim janakajarpitamaapya chuda-ratnam reporapi puram paramasya dagdhva । shriramaharshagaladashrvabhishichyamanam tam bramacharivaravanaramaashraye̕ham ।। 18 ।।

yah pranavayujanito girishasya shantah shishyo̕pi goutamagururmunishankaratma ।
hrudyo harasya harivaddharitam gato̕pi dheedhairyashastravibhave̕tulamaashraye tam ।। 19 ।।

skandhe̕dhivahya jagaduttaragitiritya yah parvatishvaramatoshayadashutosham ।
tasmadavap ch varanparanavapyan tam vanaram paramavaishnavamishmide ।। 20 ।।

umapateh kavipateh stutirbalyavijrumbhita ।
hanumatastushtaye̕stu viravimshatikabhidha ।। 21 ।।

।। iti shri viravimshatikavyam shrihanumatstotram sampurnam ।।

BUY RELIGIOUS BOOKS