उज्ज्वल वेंकट नाथ स्तोत्र
Ujjwala Venkata Natha Stotram
उज्ज्वल वेंकट नाथ स्तोत्र हिंदी पाठ
(Ujjwala Venkata Natha Stotram in Hindi)
रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे
शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।
निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां
चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १ ॥
तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ
श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।
धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो
बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २ ॥
ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं
श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।
द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं
दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३ ॥
अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः
सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।
रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं
धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४ ॥
अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।
जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५ ॥
ज्वलितनानानागशृङ्गगमणिगणोदितसुपरभागक
घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम
सुजनतातातायिताखिलहितसुशीतलगुणगणालय
विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ।
सकलपापापारभीकरघनरवाकरसुदर सादरम्
अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर
तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्
इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ६ ॥
नगधराराराधने तव वृषगिरीश्वर य इह सादर-
रचितनानानामकौसुमतरुलसन्निजवनविभागज-
सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः
अतिरयायायासदायकभवभयानकशठरिपोः किल ।
निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष
जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः
इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे
इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ७ ॥
गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर
विदधते ते ते पदार्चनमितरथा गतिविरहिता इति
मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-
चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ।
विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-
नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च
तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-
शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥ ८ ॥
ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर
करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर
सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु
मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ।
मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम
मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश
परम याया या दया तव निरवधिं मयि झटिति तामयि
सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥ ९ ॥
घटितपापापारदुर्भटपटलदुर्घटनिधनकारण
रणधरारारात्पलायननिजनिदर्शितबहुबलायन
दरवरारारावनाशन मधुविनाशन मम मनोधन
रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ।
सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि
सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि
प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि
तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥ १० ॥
उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः
श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥ ११ ॥
॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥
Ujjwala Venkata Natha Stotram Lyrics
उज्ज्वल वेंकट नाथ स्तोत्र हिंदी
raṅgē tuṅgē kavērācalajakanakanadyantaraṅgē bhujaṅgē
śēṣē śēṣē vicinvan jagadavananayaṁ bhātyaśēṣē:’pi dōṣē |
nidrāmudrāṁ dadhānō nikhilajanaguṇadhyānasāndrāmatandrāṁ
cintāṁ yāṁ tāṁ vr̥ṣādrau viracayasi ramākānta kāntāṁ śubhāntām || 1 ||
tāṁ cintāṁ raṅgakluptāṁ vr̥ṣagiriśikharē sārthayan raṅganātha
śrīvatsaṁ vā vibhūṣāṁ vraṇakiṇamahirāṭsūrikluptāparādham |
dhr̥tvā vātsalyamatyujjvalayitumavanē satkratau baddhadīkṣō
badhnansvīyāṅghriyūpē nikhilanarapaśūn gauṇarajjvā:’si yajvā || 2 ||
jvālārāvapranaṣṭāsuranivahamahāśrīrathāṅgābjahastaṁ
śrīraṅgē cintitārthānnijajanaviṣayē yōktukāmaṁ tadarhān |
draṣṭuṁ dr̥ṣṭyā samantājjagati vr̥ṣagirēstuṅgaśr̥ṅgādhirūḍhaṁ
duṣṭāduṣṭānavantaṁ nirupadhikr̥payā śrīnivāsaṁ bhajē:’ntaḥ || 3 ||
antaḥ kāntaśśriyō nassakaruṇavilasaddr̥ktaraṅgairapāṅgaiḥ
siñcanmuñcankr̥pāmbhaḥkaṇagaṇabharitānprēmapūrānapārān |
rūpaṁ cāpādacūḍaṁ viśadamupanayan paṅkajākṣaṁ samakṣaṁ
dhattāṁ hr̥ttāpaśāntyai śiśiramr̥dulatānirjitābjē padābjē || 4 ||
abjēna sadr̥śi santatamindhē hr̥tpuṇḍarīkakuṇḍē yaḥ |
jaḍimārta āśrayē:’dbhutapāvakamētaṁ nirindhanaṁ jvalitam || 5 ||
jvalitanānānāgaśr̥ṅgagamaṇigaṇōditasuparabhāgaka
ghananibhābhābhāsurāṅgaka vr̥ṣagirīśvara vitara śaṁ mama
sujanatātātāyitākhilahitasuśītalaguṇagaṇālaya
visr̥marārārāduditvararipubhayaṅkarakarasudarśana |
sakalapāpāpārabhīkaraghanaravākarasudara sādaram
avatu māmāmāghasambhr̥tamagaṇanōcitaguṇa ramēśvara
tava kr̥pā pāpāṭavīhatidavahutāśanasamahimā dhruvam
itarathāthāthāramastyaghagaṇavimōcanamiha na kiñcana || 6 ||
nagadharārārādhanē tava vr̥ṣagirīśvara ya iha sādara-
racitanānānāmakausumatarulasannijavanavibhāgaja-
sumakr̥tāṁ tāṁ tāṁ śubhasrajamupaharan sukhamahipatirguruḥ
atirayāyāyāsadāyakabhavabhayānakaśaṭharipōḥ kila |
nigamagā gā gāyatā yatiparibr̥ḍhēna tu racaya pūruṣa
jitasabhō bhō bhōgirāṅgiripatipadārcanamiti niyōjitaḥ
iha paraṁ raṁramyatē sma ca taduditavraṇacubukabhūṣaṇē
iha ramē mē mēgharōciṣi bhavati hāriṇi hr̥dayaraṅgaga || 7 ||
gatabhayē yē yē padē tava ruciyutā bhuvi vr̥ṣagirīśvara
vidadhatē tē tē padārcanamitarathā gativirahitā iti
matimatā tātāyitē tvayi śaraṇatāṁ hr̥di kalayatā pari-
caraṇayā yāyā:’:’yatā tava phaṇigaṇādhipaguruvarēṇa tu |
viracitāṁ tāntāṁ vanāvalimupagatē tvayi viharati druma-
nahanagāṅgāṁ gāmiva śriyamaracayattava sa gururasya ca
tadanu tāntāṁ tāṁ ramāṁ parijanagirā drutamavayatō nija-
śiśudaśāśāśālinīmapi vitaratō vara vitara śaṁ mama || 8 ||
mamatayā yāyā:’:’vilā matirudayatē mama sapadi tāṁ hara
karuṇayā yāyā śubhā mama vitara tāmayi vr̥ṣagirīśvara
sadudayāyāyāsamr̥cchasi na daramapyarividalanādiṣu
madudayāyāyāsamīpsasi na tu kathaṁ mama ripujayāya ca |
mayi dayāyā yāsi kēna tu na padatāṁ nanu nigada tanmama
mama vibhō bhō bhōgināyakaśayana mē matamarijayaṁ diśa
parama yāyā yā dayā tava niravadhiṁ mayi jhaṭiti tāmayi
sumahimā mā mādhava kṣatimupagamattava mama kr̥tē:’nagha || 9 ||
ghaṭitapāpāpāradurbhaṭapaṭaladurghaṭanidhanakāraṇa
raṇadharārārātpalāyananijanidarśitabahubalāyana
daravarārārāvanāśana madhuvināśana mama manōdhana
ripulayāyāyāhi pāhi na idamaraṁ mama kalaya pāvana |
sutarasāsāsāradr̥ktatiratiśubhā tava nipatatānmayi
saharamō mōmōttu santatamayi bhavānmayi vr̥ṣagirāvapi
pratidinaṁ naṁnamyatē mama mana upēkṣitatadaparaṁ tvayi
tadaripāpāpāsanaṁ kuru vr̥ṣagirīśvara satatamujjvala || 10 ||
ujjvalavēṅkaṭanāthastōtram paṭhatāṁ dhruvā:’rivijayaśrīḥ |
śrīraṅgōktaṁ lasati yadamr̥taṁ sārajñahr̥dayasāraṅgē || 11 ||
| iti ujjvalavēṅkaṭanāthastōtram |
उज्ज्वल वेंकट नाथ स्तोत्र विशेषताएं:
उज्जवल वेंकट नाथ स्तोत्र के साथ-साथ यदि आप श्री वेंकटेश मङ्गलाष्टक और वेंकटेश्वर सहस्त्रनाम का पाठ करते है, तो आपको इस स्तोत्र का शीघ्र फल मिलने लगता है। यदि आप उज्जवल वेंकट नाथ स्तोत्र के साथ तिरुपति बालाजी जी मूर्ति की पूजा करते है, तो आपके घर परिवार में विपतियों का नाश होने लगता है। यदि साधक इस स्तोत्र पाठ करते समय नाथ गुटिका धारण करता है तो उसे जीवन में अध्यात्म उन्नति की प्राप्ति होती है।