Srikrishna Keshadipadam Varnana Stotram, श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्

श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्/Srikrishna Keshadipadam Varnana Stotram

श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्/Srikrishna Keshadipadam Varnana Stotram

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं, पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।

तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै, रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च ॥ १ ॥

नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या, रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।

मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं, स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥

हृद्यं पूर्णानुकंपार्णवमृदुलहरी चञ्चलभ्रूविलासैः, आनीलस्निग्द्धपक्ष्मावलि परिलसितं नेत्रयुग्मं विभो ते ।

सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं, कारुण्यालोकलीला शिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥

उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली, व्यालोलत् कर्णपाशाञ्चितमकरमणी कुण्डलद्वन्द्वदीप्रम् ।

उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय बिम्बाधरान्तः, प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥ ४ ॥

बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता शोणपाणिप्रवाले, नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।

कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः, शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं, वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम् ।

नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल, ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥

अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं, लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।

शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं पीतचेलं दधानं, ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी मण्डितं त्वाम् ॥ ७ ॥

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः, विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।

आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग, च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ ८ ॥

मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं, पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्।

उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानाम्, संताप ध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो, भाक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।

नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो, हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

Srikrishna Keshadipadam Varnana Stotram/श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् 

Next Pashyami Tejo Nibidtarkalayavali Lobhniyam,
Piyushaplavitoham Tadanu Tadudre Divyakaishoravesham.

tarunyarambharamyam paramsukhrasavaromanchitangai,
Ravitam Naradadayarvilasdupanishadsundarimandalaischa. 1

Neelabham kunchitagran ghanimaltaram samyant charubhangya,
Ratnottansabhiram valayitmudayachchandrakaih pinchhajalaih.

Mandarsranevitam ta prithukbari bharmalokyeऽam,
Snigdhashvetordhvapundrampi cha sullitam falbalenduvithim 2

Hridyam Pooranukamparnava Mridulhari Chanchalabhruvilasaiah,
Anilisnigdhapakshmavali parilisitam eye pair vibho te.

sandrachhayam vishalarunkamaldalakarmamamudhataram,
Karunyaloklila shishiritbhuvanam ksipyatam mayyanathe. 3

Uttungollasinasam Harimanimukuprollasadgandapali,
Vyololat karnapashanchitmakaramani kundaldvanddipram.

Unmiladantapakti:
Preetiprasyandimandsmitmadhurtaram in the words of speech. 4

Bahudvandven Ratnangulivalayabhrita Shonapanipravale,
Nopatam venunali prasritankhamayyukhangulisangsharam.

Kritva Vaktraarvinde sumadhurvikasadragamudbhavyamanaih,
Shabdbrahmamritaistvam shishiritbhuvanaih sinch me karnaveethim 5

Utsarpatkaustubhshree tatibhirrunitam kolam gutdesh,
Vaksh: srivatsarayam traltarasamuddiptaharapratanam.

Nanavarnaprasunavalikisalayin Vanyamalam Villol,
Llolamba Lambmanamurasi Tava and Bhavaye Ratnamalam. 6

Ange Panchangaragairatishayavikasatsaurbhakrstalokam,
Linanektrilokivitatimpi krisham bibhratam madhyavallim.

Shakrashmanyastha taptojjvalkannibham pitchelam dadhan,
Dhyayamo Deeptarashmi Sphutmani Rashanakini Manditam Tvam 7

Ooru Charu Tavoru Ghanamasrunruchau Chitchorau Ramayah,
Vishwakshobham Vishakya Dhruvamanisamubhou Pitachelavrtangau.

Anamranam Purastannayasandritsamstarthapalisamudga,
Chhaya janudvayam f kramprithulmanogye c janghe niseve 8

Manjiram manjunadariv padabhajanam shreya ityalpantam,
Padagram Bhrantimajjat ​​Pranatjanamnomandroddhakarakurmam.

Uttungatamrarajannakharahimkarjyotsnaya Chasritanaam,
Anger 9

Yogindranam Tvadageshvadhikasumadhuram Muktibhajan Niwas,
Bhaktanam kamavarshadyutrukisalayam nath te padamoolam.

Pavanpurapate Krishna Karunyasindho in continual chittastham,
Hrutva nishshetapan pradishtu paramanandasandohlakshmi. 10