Sri Venkateswara Stotram, श्री वेंकटेश्वर स्तोत्र

श्री वेंकटेश्वर स्तोत्र

Sri Venkateswara Stotram

श्री वेंकटेश्वर स्तोत्र/Sri Venkateswara Stotram

कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो।

 कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥

सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे।

 शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥

अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः।

भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥

अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्।

 परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥

कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्।

 प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते।

रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥

अवनीतनयाकमनीयकरं रजनीकरचारुमुखांबुरुहम्।

रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।

अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि।

अरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥

अहं दूरतस्ते पदांभोजयुग्म-प्रणामेच्छयाऽऽगत्य सेवां करोमि।

सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥

अज्ञानिना मया दोषानशेषान्विहितान् हरे।

क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥

 Sri Venkateswara Stotram/श्री वेंकटेश्वर स्तोत्र 

kamalākucha chūchuka kuṅkamatō
niyatāruṇi tātula nīlatanō ।
kamalāyata lōchana lōkapatē
vijayībhava vēṅkaṭa śailapatē ॥

sachaturmukha ṣaṇmukha pañchamukhē
pramukhā khiladaivata mauḻimaṇē ।
śaraṇāgata vatsala sāranidhē
paripālaya māṃ vṛṣa śailapatē ॥

ativēlatayā tava durviṣahai
ranu vēlakṛtai raparādhaśataiḥ ।
bharitaṃ tvaritaṃ vṛṣa śailapatē
parayā kṛpayā paripāhi harē ॥

adhi vēṅkaṭa śaila mudāramatē-
rjanatābhi matādhika dānaratāt ।
paradēvatayā gaditānigamaiḥ
kamalādayitānna paraṅkalayē ॥

kala vēṇura vāvaśa gōpavadhū
śata kōṭi vṛtātsmara kōṭi samāt ।
prati pallavikābhi matāt-sukhadāt
vasudēva sutānna paraṅkalayē ॥

abhirāma guṇākara dāśaradhē
jagadēka dhanurthara dhīramatē ।
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayā jaladhē ॥

avanī tanayā kamanīya karaṃ
rajanīkara chāru mukhāmburuham ।
rajanīchara rājata mōmi hiraṃ
mahanīya mahaṃ raghurāmamayē ॥

sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ
svanujaṃ cha sukāyama mōghaśaram ।
apahāya raghūdvaya manyamahaṃ
na kathañchana kañchana jātubhajē ॥

vinā vēṅkaṭēśaṃ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṃ smarāmi smarāmi ।
harē vēṅkaṭēśa prasīda prasīda
priyaṃ vēṅkaṭeśa prayachCha prayachCha ॥

ahaṃ dūradastē padāṃ bhōjayugma
praṇāmēchChayā gatya sēvāṃ karōmi ।
sakṛtsēvayā nitya sēvāphalaṃ tvaṃ
prayachCha payachCha prabhō vēṅkaṭēśa ॥

ajñāninā mayā dōṣā na śēṣānvihitān harē ।
kṣamasva tvaṃ kṣamasva tvaṃ śēṣaśaila śikhāmaṇē ॥