Sri Rama Bhujanga-prayata Stotram Lyrics
श्रीराम भुजङ्ग प्रयात स्तोत्रम् पाठ
vishuddham param sachidanandarupam
gunadharamadharahinam varenyam ।
mahantam vibhantam guhantam gunantam
sukhantam svayam dhaam ramam prapadye ॥ 1 ॥
shivam nityamekam vibhum tarakaakhyam
sukhakaramakarashunyam sumanyam ।
mahesham kalesham suresham paresham
naresham nirisham maheesham prapadye ॥ 2 ॥
yadavarnayatkarnamule̕antakale
shivo ram rameti rameti kashyam ।
tadekam param tarakabramarupam
bhaje̕ham bhaje̕ham bhaje̕ham bhaje̕ham ॥ 3 ॥
maharatnapithe shubhe kalpamule
sukhasinamadityakotiprakasham ।
sada jankilakshmanopetamekam sada
ramchandram bhaje̕ham bhaje̕ham ॥ 4 ॥
kvanadratnamanjirapadaravindam
lasanmekhalacharupitambaraadhyam ।
maharatnaharollasatkaustubhangn
nadachancharimanjarilolamalam ॥ 5 ॥
lasachandrikasmerashonadharabham
samudyatpatangendukotiprakasham ।
namadbramarudradikotirratn
sphuratkantinirajanaradhitanghrim ॥ 6 ॥
purah pranjalinamjaneyaadibhaktan
svachinmudraya bhadraya bodhayantam ।
bhaje̕ham bhaje̕ham sada ramchandram
tvadanyam na manye na manye na manye ॥ 7 ॥
yada matsamipam krutantah sametya
prachandprakoparbhatairbhishayenmaam ।
tadavishkaroshi tvadiyam svarupam
sadapatpranasham sakodandabanam ॥ 8 ॥
nije manse mandire sannidhehi
prasid prasid prabho ramchandra ।
sasaumitrina kaikayinandanen
svashaktyanubhaktya ch sansevyaman ॥ 9 ॥
svabhaktaagraganyaih kapishairmaheeshai
ranikairnekaisch ram prasid ।
namaste namo̕stvish ram prasid prashaadhi
prashaadhi prakasham prabho maam ॥ 10 ॥
tvamevasi daivam param me yadekam
suchaitanyametatvadanyam na manye ।
yato̕bhudameyam viyadvayutejo
jalorvyadikaryam charam chaacharam ch ॥ 11 ॥
namah sachidanandarupay tasmai
namo devdevay ramay tubhyam ।
namo janakeejiviteshay tubhyam namah
pundarikayatakshay tubhyam ॥ 12 ॥
namo bhaktiyuktanuraktay tubhyam
namah punyapunjaikalabhyay tubhyam ।
namo vedavedyay chaadyay punse
namah sundarayendiravallabhay ॥ 13 ॥
namo vishvakartre namo vishvahartre
namo vishvabhoktre namo vishvamatre ।
namo vishvanetre namo vishvajetre
namo vishvapitre namo vishvamatre ॥ 14 ॥
namaste namaste samastaprapanch
prabhogaprayogapramanapravin ।
madiyam manastvatpadadvandvasevaam
vidhatum pravruttam suchaitanyasiddhyai ॥ 15 ॥
shilapi tvadanghrikshamasangirenu
prasadaddhi chaitanyamadhatt ram ।
narastvatpadadvandvasevaavidhana
tsuchaitanyametiti kim chitramatra ॥ 16 ॥
pavitram charitram vichitram tvadiyam
nara ye smarantyanvaham ramchandra ।
bhavantam bhavantam bharantam bhajanto
labhante krutantam na pashyantyato̕ante ॥ 17 ॥
sa punyah sa ganyah sharanyo mamayam
naro ved yo devachudamanim tvaam ।
sadakaramekam chidanandarupam
manovagagamyam param dhaam ram ॥ 18 ॥
prachandpratapaprabhavabhibhut
prabhutarivir prabho ramchandra ।
balam te katham varnyate̕tiv balye
yato̕khandi chandishakodandadandam ॥ 19 ॥
dashagrivamugram saputram samitram
sariddurgamadhyastharakshoganesham ।
bhavantam vina ram viro naro va
suro va̕maro va jayetkastrilokyam ॥ 20 ॥
sada ram rameti ramaamrutam te
sadaramamanandanishyandakandam ।
pibantam namantam sudantam hasantam
hanumantamantarbhaje tam nitantam ॥ 21 ॥
sada ram rameti ramaamrutam te
sadaramamanandanishyandakandam ।
pibannanvaham nanvaham naiv mrutyo
rbibhemi prasadadasadattavaiv ॥ 22 ॥
asitasametairakodandabhushai
rasaumitrivandyairachandpratapaih ।
alankeshakalairasugrivamitrai
raramabhidheyairalam daivatairnah ॥ 23 ॥
avirasanasthairachinmudrikadhyai
rabhaktanjaneyaaditattvaprakashaih ।
amandaramulairamandaramalai
raramabhidheyairalam daivatairnah ॥ 24 ॥
asindhuprakoparavandyapratapai
rabandhuprayanairamandasmitaadhyaih ।
adandpravasairakhandprabodhai
raramabhidheyairalam daivatairnah ॥ 25 ॥
hare ram sitapate ravanaare
kharaare murare̕surare pareti ।
lapantam nayantam sadakalamevam
samalokyalokyasheshabandho ॥ 26 ॥
namaste sumitrasuputrabhivandya
namaste sada kaikayinandanedya ।
namaste sada vanaradhishavandya
namaste namaste sada ramchandra ॥ 27 ॥
prasid prasid prachandpratap
prasid prasid prachandarikal ।
prasid prasid prapannanukampin
prasid prasid prabho ramchandra ॥ 28 ॥
bhujangaprayatam param vedasaram
muda ramchandrasya bhaktya ch nityam ।
pathansantatam chintayansvantarange sa
eva svayam ramchandrah sa dhanyah ॥ 29 ॥
॥ iti shrirama bhujang prayat stotram sampurnam ॥