Sri Parshuram Ashtakam, श्री परशुराम अष्टकम

Sri Parshuram Ashtakam
श्री परशुराम अष्टकम

श्रीपरशुरामाष्टकम् हिंदी पाठ
Sri Parshuram Ashtakam in Hindi

विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १ ॥

क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २ ॥

तेजसं शुभ्रदेहं विशालौ करौ, श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं , रेणुकानन्दनं वन्दते सर्वदा ॥ ३ ॥

भक्तपालं कृपालं कृपासागरं, रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ४ ॥

ज्ञानविज्ञानशक्तिश्च भण्डारकः, वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ५ ॥

ज्ञानदाता विधाता सदा भूतले, पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ ६ ॥

आर्तदुःखादिकानां सदारक्षकः, भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ७ ॥

शीलकारुण्यरूपं दयासागरं, भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं, रेणुकानन्दनं वन्दते सर्वदा ॥ ८ ॥

भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥

॥ इति श्रीपरशुरामाष्टकं सम्पूर्णम् ॥

 Sri Parshuram Ashtakam Lyrics
श्री परशुराम अष्टकम पाठ

vipravanshavatansham sada naumyaham, renukanandanam jamadagne prabho ।
drohakrodhagni vaikashtatam lopakam, renukanandanam vandate sarvada ।। 1 ।।

kshatradushtantakam vai karasyam dhanum, rajateyasya haste kutharam prabho ।
fullaraktabj netram sada bhasvaram, renukanandanam vandate sarvada ।। 2 ।।

tejasam shubhradeham vishalau karau, shvetayagnyopavitam sadadharakam ।
divyabhale tripundram jataajuvaram , renukanandanam vandate sarvada ।। 3 ।।

bhaktapalam krupalam krupasagaram, rudrarupam karaalam suraih vanditaih ।
janmato bramachari vratidharakah, renukanandanam vandate sarvada ।। 4 ।।

dnyanavignyanashaktisch bhandarakah, vedayuddheshu vidyasu parangatah ।
vasamahendrashaile shivaradhakah, renukanandanam vandate sarvada ।। 5 ।।

dnyandata vidhata sada bhutale, papasantapakashtadi sanharakah ।
divyabhavyatmakam purnam yogishvaram, renukanandanam vandate sarvada ।। 6 ।।

aartaduhkhaadikanam sadarakshakah, bhitadaityadikanam sada nashakah ।
tringunah saptakrutvatubhurdattakah, renukanandanam vandate sarvada ।। 7 ।।

shilakarunyarupam dayasagaram, bhaktidam kirtidam shantidam mokshadam ।
vishvamayaparam bhaktasanrakshakam, renukanandanam vandate sarvada ।। 8 ।।

bhargavasyaashtakam nityam pratah sayam pathennarah ।
tasya sarvabhayam nasti bhargavasya prasadatah ।।

।। iti sri parshuram ashtakam sampurnam ।।

BUY RELIGIOUS BOOKS