Sri Lakshmi Narayana Stotram, श्री लक्ष्मी नारायण स्तोत्रम्

Sri Lakshmi Narayana Stotram
श्री लक्ष्मी नारायण स्तोत्रम्

श्री लक्ष्मी नारायण स्तोत्रम् हिंदी पाठ
Sri Lakshmi Narayana Stotram in Hindi

ध्यानम् –

चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं
दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १ ॥

शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम् ।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २ ॥

विद्युत्प्रभाश्लिष्टघनोपमानौ
शुद्धाशयेबिंबितसुप्रकाशौ ।
चित्ते चिदाभौ कलयामि लक्ष्मी-
नारायणौ सत्त्वगुणप्रधानौ ॥ ३ ॥

लोकोद्भवस्थेमलयेश्वराभ्यां
शोकोरुदीनस्थितिनाशकाभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ४ ॥

सम्पत्सुखानन्दविधायकाभ्यां
भक्तावनाऽनारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ५ ॥

दृष्ट्वोपकारे गुरुतां च पञ्च-
विंशावतारान् सरसं दधत्भ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी
नारायणाभ्यां जगतः पितृभ्याम् ॥ ६ ॥

क्षीरांबुराश्यादिविराट्भवाभ्यां
नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ७ ॥

दारिद्र्यदुःखस्थितिदारकाभ्यां
दयैवदूरीकृतदुर्गतिभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ८ ॥

भक्तव्रजाघौघविदारकाभ्यां
स्वीयाशयोद्धूतरजस्तमोभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ९ ॥

रक्तोत्पलाभ्राभवपुर्धराभ्यां
पद्मारिशंखाब्जगदाधराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ १० ॥

अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां
मोक्षप्रदप्राक्तनदंपतीभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ११ ॥

इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारयणाष्टकम् ।
ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् ॥ १२ ॥

।। इति श्री लक्ष्मी नारायण स्तोत्रम् संपूर्णम् ।।

 Sri Lakshmi Narayana Stotram Lyrics
श्री लक्ष्मी नारायण स्तोत्रम् पाठ

dhyanam – 

chakram vidya var ghat gada darpanam padmayugmam
dorbhirbibhratsuruchiratanum meghavidyunnibhabham ।
gadhotkantham vivashamanisham pundarikakshalakshmyo
rakeebhutam vapuravatu vah pitakausheyakantam ।। 1 ।।

shankhchakragadapadmkumbha̕̕darshabjapustakam ।
bibhratam meghachapalavarnam lakshmiharim bhaje ।। 2 ।।

vidyutprabhashlishtaghanopamanau
shuddhashayebimbitasuprakashau ।
chitte chidabhou kalayami lakshmi-
narayanau sattvagunapradhanau ।। 3 ।।

lokodbhavasthemalayeshvarabhyam
shokorudinasthitinashakaabhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 4 ।।

sampatsukhanandavidhayakaabhyam
bhaktavana̕naratadikshitabhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 5 ।।

drushtvopakare gurutam ch panch-
vimshavataran sarasam dadhatbhyam ।
nityam yuvabhyam natirastu lakshmi
narayanabhyam jagatah pitrubhyam ।। 6 ।।

kshiramburashyadiviratbhavabhyam
naram sada palayitum parabhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 7 ।।

daridryaduhkhasthitidarakaabhyam
dayaivadurikritdurgatibhyam
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 8 ।।

bhaktavrajaaghaughavidarakaabhyam
sviyaashayoddhutarajastamobhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 9 ।।

raktotpalabhrabhavapurdharabhyam
padmarishankhabjagadadharabhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 10 ।

anghridvayaabhyarchakakalpakaabhyam
mokshapradapraktanadampatibhyam ।
nityam yuvabhyam natirastu lakshmi-
narayanabhyam jagatah pitrubhyam ।। 11 ।।

idam tu yah pathet stotram
lakshminarayanashtakam ।
aihikamushmikasukham
bhuktva sa labhate̕mrutam ।। 12 ।।

।। iti shri lakshmi narayan stotram sampurnam ।।