Sri Ghatikachala Hanumat Stotram Lyrics
श्री घटिकाचल हनुमत्स्तोत्रम् पाठ
bramandapuranatah stotram
atipatalavaktrabjam dhruthemadrivigraham ।
anjaneyam shankhchakrapanim chetasi dhimahi ।। 1 ।।
shriyogapithavinyastavyatyastacharanambujam ।
daraaryabhayamudrakshamalapattikaya yutam ।। 2 ।।
parijatatarormulvasinam vanavasinam ।
paschimabhimukham balam nruharerdhyanasansthitam ।। 3 ।।
sarvabhishtapradam nar̥̄nam hanumantamupasmahe ।
narad uvach –
sthananamuttamam sthanam kim sthanam vad me pitah ।
bramovach braman pura vivado̕bhunnarayanakapishayoh ॥
tate̕ham sampravakshyami savadhanamanah shrunu ।
ekamasadvaradah sakshat dvimasadranganayakah ।। 1 ।।
masardhen pravakshyami tatha vai venkateshvarah ।
ardhamasen dasyami krutam tu paramam shivam ।। 2 ।।
ghatikachalasansthanaddhatikachalavallabhah ।
hanumananjanasunu rambhakto jitendriyah ।। 3 ।।
ghatikadev kamyanam kamadata bhavaamyaham ।
shankhchakraprado yen pradasyami hareh padam ।। 4 ।।
ghatikachalasansthane ghatikam vasate yadi ।
sa muktah sarvalokeshu vayuputraprasadatah ।। 5 ।।
bramatirthasya nikate raghavendrasya sannidhau ।
vayuputram samalokya na bhayam vidyate nare ।। 6 ।।
tasmadvayusutasthanam pavitramatidularbham ।
purvabdheh paschime bhage dakshinabdhestathottare ।। 7 ।।
venkataddakshine bhage parvate ghatikachale ।
tatraiv rishayah sarve tapastapyanti sadaram ।। 8 ।।
panchaksharamahamantram dvishatkam ch dvijatinam ।
namamantram tatah shriman strishudranamudahrutam ।। 9 ।।
tatra snatva bramatirthe natva tam vayumandire ।
vayuputram bhajennityam sarvarishtavivarjitah ।। 10 ।।
sevate mandalam nityam tatha vai hyardhamandalam ।
vanchhitam vindate nityam vayuputraprasadatah ।
tasmattvamapi bhoh putra nivasam ghatikachale ।। 11 ।।
katham vasah prakartavyo ghatikachalamastake ।
ken mantren balvanaanjaneyah prasidati ।। 12 ।।
vidhanam tasya mantrasya homam chaiv visheshatah ।
kiyatkalam tatra vasam kartavyam tanmamavad ।। 13 ।।
bramatirthe tatah snatva hanumatsanmukhe sthitah ।
dvadashaksharamantram tu nityamashtsahasrakam ।। 14 ।।
japenniyamatah shuddhastadbhaktastu parayanah ।
niraharah falaharo bramacharyavrate sthitah ।। 15 ।।
mandalam tatra vastavyam bhaktiyukten chetasa ।
dhyanashlokam pravakshyami shrunu narad tatvatah ।। 16 ।।
tamanjananandanamindubimbanibhananam sundaramaprameyam ।
sitasutam sukshmagunasvadeham shrirampadarpanchittavruttim ।। 17 ।।
evam dhyatva sada bhaktya tatpadajalajam muda ।
chaturthanshen homam va kartavyam payasen ch ।। 18 ।।
vidhina vidhiyuktastu viditva ghatikachalam ।
jagaam jayamanvicchhannindriyanam mahamanah ।। 19 ।।
evam niyamayuktah san yah karoti hareh priyam ।
vijayam vindate dehi vayuputraprasadatah ।। 20 ।।
।। iti sri ghatikachala hanumat stotram sampurnam ।।