Sri Ghatikachala Hanumat Stotram, श्री घटिकाचल हनुमत्स्तोत्रम्

Sri Ghatikachala Hanumat Stotram
श्री घटिकाचल हनुमत्स्तोत्रम्

श्री घटिकाचल हनुमत्स्तोत्रम् हिंदी पाठ
Sri Ghatikachala Hanumat Stotram in Hindi

ब्रह्माण्डपुराणतः स्तोत्रं

अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् ।
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १ ॥

श्रीयोगपीठविन्यस्तव्यत्यस्तचरणाम्बुजम् ।
दरार्यभयमुद्राक्षमालापट्टिकया युतम् ॥ २ ॥

पारिजाततरोर्मूलवासिनं वनवासिनम् ।
पश्चिमाभिमुखं बालं नृहरेर्ध्यानसंस्थितम् ॥ ३ ॥

सर्वाभीष्टप्रदं नॄणां हनुमन्तमुपास्महे ।

नारद उवाच –

स्थानानामुत्तमं स्थानं किं स्थानं वद मे पितः ।
ब्रह्मोवाच ब्रह्मन् पुरा विवादोऽभून्नारायणकपीशयोः ॥

तत्तेऽहं सम्प्रवक्ष्यामि सावधानमनाः शृणु ।
एकमासाद्वरदः साक्षात् द्विमासाद्रङ्गनायकः ॥ १ ॥

मासार्धेन प्रवक्ष्यमि तथा वै वेङ्कटेश्वरः ।
अर्धमासेन दास्यामि कृतं तु परमं शिवम् ॥ २ ॥

घटिकाचलसंस्थानाद्धटिकाचलवल्लभः ।
हनुमानञ्जनासूनू रामभक्तो जितेन्द्रियः ॥ ३ ॥

घटिकादेव काम्यानां कामदाता भवाम्यहम् ।
शङ्खचक्रप्रदो येन प्रदास्यामि हरेः पदम् ॥ ४ ॥

घटिकाचलसंस्थाने घटिकां वसते यदि ।
स मुक्तः सर्वलोकेषु वायुपुत्रप्रसादतः ॥ ५ ॥

ब्रह्मतीर्थस्य निकटे राघवेन्द्रस्य सन्निधौ ।
वायुपुत्रं समालोक्य न भयं विद्यते नरे ॥ ६ ॥

तस्माद्वायुसुतस्थानं पवित्रमतिदुलर्भम् ।
पूर्वाब्धेः पश्चिमे भागे दक्षिणाब्धेस्तथोत्तरे ॥ ७ ॥

वेङ्कटाद्दक्षिणे भागे पर्वते घटिकाचले ।
तत्रैव ऋषयः सर्वे तपस्तप्यन्ति सादरम् ॥ ८ ॥

पञ्चाक्षरमहामन्त्रं द्विषट्कं च द्विजातिनाम् ।
नाममन्त्रं ततः श्रीमन् स्त्रीशूद्राणामुदाहृतम् ॥ ९ ॥

तत्र स्नात्वा ब्रह्मतीर्थे नत्वा तं वायुमन्दिरे ।
वायुपुत्रं भजेन्नित्यं सर्वारिष्टविवर्जितः ॥ १०॥

सेवते मण्डलं नित्यं तथा वै ह्यर्धमण्डलम् ।
वाञ्छितं विन्दते नित्यं वायुपुत्रप्रसादतः ।
तस्मात्त्वमपि भोः पुत्र निवासं घटिकाचले ॥ ११ ॥

कथं वासः प्रकर्तव्यो घटिकाचलमस्तके ।
केन मन्त्रेण बलवानाञ्जनेयः प्रसीदति ॥ १२ ॥

विधानं तस्य मन्त्रस्य होमं चैव विशेषतः ।
कियत्कालं तत्र वासं कर्तव्यं तन्ममावद ॥ १३ ॥

ब्रह्मतीर्थे ततः स्नत्वा हनुमत्संमुखे स्थितः ।
द्वादशाक्षरमन्त्रं तु नित्यमष्टसहस्रकम् ॥ १४ ॥

जपेन्नियमतः शुद्धस्तद्भक्तस्तु परायणः ।
निराहारः फलाहारो ब्रह्मचर्यव्रते स्थितः ॥ १५ ॥

मण्डलं तत्र वस्तव्यं भक्तियुक्तेन चेतसा ।
ध्यानश्लोकं प्रवक्ष्यामि शृणु नारद तत्वतः ॥ १६ ॥

तमञ्जनानन्दनमिन्दुबिम्बनिभाननं सुन्दरमप्रमेयम् ।
सीतासुतं सूक्ष्मगुणस्वदेहं श्रीरामपादार्पणचित्तवृत्तिम् ॥ १७ ॥

एवं ध्यात्वा सदा भक्त्या तत्पादजलजं मुदा ।
चतुर्थांशेन होमं वा कर्तव्यं पायसेन च ॥ १८ ॥

विधिना विधियुक्तस्तु विदित्वा घटिकाचलम् ।
जगाम जयमन्विच्छन्निन्द्रियाणां महामनाः ॥ १९ ॥

एवं नियमयुक्तः सन् यः करोति हरेः प्रियम् ।
विजयं विन्दते देही वायुपुत्रप्रसादतः ॥ २० ॥

।। इति श्री घटिकाचल हनुमत्स्तोत्रम् सम्पूर्णम् ।।

Sri Ghatikachala Hanumat Stotram Lyrics
श्री घटिकाचल हनुमत्स्तोत्रम् पाठ

bramandapuranatah stotram

atipatalavaktrabjam dhruthemadrivigraham ।
anjaneyam shankhchakrapanim chetasi dhimahi ।। 1 ।।

shriyogapithavinyastavyatyastacharanambujam ।
daraaryabhayamudrakshamalapattikaya yutam ।। 2 ।।

parijatatarormulvasinam vanavasinam ।
paschimabhimukham balam nruharerdhyanasansthitam ।। 3 ।।

sarvabhishtapradam nar̥̄nam hanumantamupasmahe ।

narad uvach –

sthananamuttamam sthanam kim sthanam vad me pitah ।
bramovach braman pura vivado̕bhunnarayanakapishayoh ॥

tate̕ham sampravakshyami savadhanamanah shrunu ।
ekamasadvaradah sakshat dvimasadranganayakah ।। 1 ।।

masardhen pravakshyami tatha vai venkateshvarah ।
ardhamasen dasyami krutam tu paramam shivam ।। 2 ।।

ghatikachalasansthanaddhatikachalavallabhah ।
hanumananjanasunu rambhakto jitendriyah ।। 3 ।।

ghatikadev kamyanam kamadata bhavaamyaham ।
shankhchakraprado yen pradasyami hareh padam ।। 4 ।।

ghatikachalasansthane ghatikam vasate yadi ।
sa muktah sarvalokeshu vayuputraprasadatah ।। 5 ।।

bramatirthasya nikate raghavendrasya sannidhau ।
vayuputram samalokya na bhayam vidyate nare ।। 6 ।।

tasmadvayusutasthanam pavitramatidularbham ।
purvabdheh paschime bhage dakshinabdhestathottare ।। 7 ।।

venkataddakshine bhage parvate ghatikachale ।
tatraiv rishayah sarve tapastapyanti sadaram ।। 8 ।।

panchaksharamahamantram dvishatkam ch dvijatinam ।
namamantram tatah shriman strishudranamudahrutam ।। 9 ।।

tatra snatva bramatirthe natva tam vayumandire ।
vayuputram bhajennityam sarvarishtavivarjitah ।। 10 ।।

sevate mandalam nityam tatha vai hyardhamandalam ।
vanchhitam vindate nityam vayuputraprasadatah ।
tasmattvamapi bhoh putra nivasam ghatikachale ।। 11 ।।

katham vasah prakartavyo ghatikachalamastake ।
ken mantren balvanaanjaneyah prasidati ।। 12 ।।

vidhanam tasya mantrasya homam chaiv visheshatah ।
kiyatkalam tatra vasam kartavyam tanmamavad ।। 13 ।।

bramatirthe tatah snatva hanumatsanmukhe sthitah ।
dvadashaksharamantram tu nityamashtsahasrakam ।। 14 ।।

japenniyamatah shuddhastadbhaktastu parayanah ।
niraharah falaharo bramacharyavrate sthitah ।। 15 ।।

mandalam tatra vastavyam bhaktiyukten chetasa ।
dhyanashlokam pravakshyami shrunu narad tatvatah ।। 16 ।।

tamanjananandanamindubimbanibhananam sundaramaprameyam ।
sitasutam sukshmagunasvadeham shrirampadarpanchittavruttim ।। 17 ।।

evam dhyatva sada bhaktya tatpadajalajam muda ।
chaturthanshen homam va kartavyam payasen ch ।। 18 ।।

vidhina vidhiyuktastu viditva ghatikachalam ।
jagaam jayamanvicchhannindriyanam mahamanah ।। 19 ।।

evam niyamayuktah san yah karoti hareh priyam ।
vijayam vindate dehi vayuputraprasadatah ।। 20 ।।

।। iti sri ghatikachala hanumat stotram sampurnam ।।

BUY RELIGIOUS BOOKS