Shri Vishnu krutam-Ganesh Stotram, श्रीविष्णु कृतं गणेश स्तोत्र

Shri Vishnu krutam-Ganesh Stotram
श्रीविष्णु कृतं गणेश स्तोत्र

श्रीविष्णु कृतं गणेश स्तोत्र हिंदी
Shri Vishnu krutam-Ganesh Stotram

॥ श्रीविष्णुरुवाच ॥

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् ।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥

संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरुपं च भक्तानुग्रहकारकम् ॥ ४ ॥

वरं वरेण्यं वरदं वरदानामपीश्र्वरम् ।
सिद्धं सिद्धिस्वरुपं च सिद्धिदं सिद्धिसाधनम् ॥ ५ ॥

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरुपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६ ॥

बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।
स्त्रीपुत्रपुंसकानां च रुपमेतदतीन्द्रियम् ॥ ७ ॥

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥ ८ ॥

स्वयं प्रकृतिरुपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोsनन्तः सहस्त्रवदनेन च ॥ ९ ॥

न क्षमः पञ्चवक्त्रश्र्च न क्षमश्र्चतुराननः ।
सरस्वती न शक्ता च न शक्तोsहं तव स्तुतौ ।
न शक्ताश्र्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १० ॥

इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि ।
सुरेशश्र्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११ ॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायंप्रातश्र्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२ ॥

तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३ ॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४ ॥

तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।
कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५ ॥

भवेद् विनाशः शत्रूणां बन्धूनां च विवर्धनम् ।

शश्र्वदिघ्नविनाशश्र्च शश्र्वत् सम्पद्विवर्धनम् ॥ १६ ॥

स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।
सर्वैश्र्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७ ॥

फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८ ॥

॥ इति श्रीब्रह्मवैवर्ते श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥

Shri Vishnu krutam-Ganesh Stotram
श्रीविष्णु कृतं गणेश स्तोत्र

॥ srivishnuruwatch ॥

Ish tva stotumicchami brahmajyotih sanatanam.
Nirupitumshaktoshamanurupmanihakam 1

Pravaram sarvadevanaam siddhanam yoginam gurum.
Sarvswaroopam Sarvesham Jnanaraashiswarupinam. 2

Avyaktaksharam nityam satyamatmaswaroopinam.
Vayutulayatinirliptam chakshtam sarvasakshinam. 3

Sansararnavapare cha Mayapote Sudurlabhe.
Karnadharswaroopam cha bhaktnugrahakaram 4

varam varenyam varadam vardanampeeswaram.
Siddhaam Siddhiswaroopam Cha Siddhidam Siddhisadhanam. 5

Dhyanatiriktam dheyyam cha dhyanasadhyaam cha dharmam.
Dharmaswaroopam Dharmagyanam Dharmadharmafalpradam. 6

Bijam sansaravrikshanaam-kuram cha tadaashrayam.
Streeputrapunsakanam cha rupmetadatindriyam 7

Sarvadyamgrapujya cha sarvapujya gunarnavam.
Swachhaya Sagunam Brahm Nirgunam Chapi Swachhaya. 8

Svayam prakrutirupam ch prakrutam prakruteh param .
Tvaam stotumakshamosnantah sahastravadanen ch . 9

Na Kshamah Panchavaktrasrcha Na Kshamsarchturananah.
Saraswati na shakta cha na shaktosham tav praise.
Na shaktashrcha chaturvedah ke va te Vedavadinah. 10

Ityevam stavanam kritva suresam surasandi.
Sureshsh suraih sardham viram ramapati: 11

idam vishnukrutam stotram ganeshasya ch yah pathet .
sayampratashrch madhyane bhaktiyuktah samahitah . 12 .

tadvignignam kurute vigneshah satatam mune .
vardhate sarvakalyanam kalyanajanakah sada . 13 .

yatrakale pathitva tu yo yati bhaktipurvakam .
tasya sarvabhishtasiddhirbhavatyev na sanshayah . 14 .

ten drushtam ch duhsvapnam susvapnamupajayate .
kadapi na bhavettasya grahapida ch daruna . 15 .

bhaved vinashah shatrunam bandhunam ch vivardhanam .
shashrvadignavinashashrch shashrvat sampadvivardhanam . 16 .

sthira bhaved gruhe lakshmih putrapautravivardhini .
sarvaishrvaryamih prapya hyante vishnupadam labhet . 17 .

falam chapi ch tirthanam yagnyanam yad bhaved dhruvam .
mahatam sarvadananam shriganeshaprasadatah . 18 .

॥ Iti Sri Brahmavaivarte Sri Vishnukritam Ganeshstotram Sampoornam ॥