Shri Prahlad Kritam-Ganesha Stotram Lyrics
श्रीप्रहलाद कृत गणेश स्तोत्र पाठ
॥ shri ganeshay namah ॥
adhuna shrunu devasya sadhanam yogadam param ।
sadhayitva svayam yogi bhavishyasi na sanshayah ।। 1 ।।
svanandah svaviharen sanyuktasch visheshatah ।
sarvasanyogkaritvad ganesho maayaya yutah ।। 2 ।।
viharen vihinascha̕yogo nirmayikah smrutah ।
sanyogabhed hintvad bhavaha gananayakah ।। 3 ।।
sanyoga̕yogayoryogah purnayogastvayoginah ।
pralad gananathastu purno bramamayah parah ।। 4 ।।
yogen tam ganadhisham prapnuvantasch daityap ।
buddhih saa panchadha jata chittarupa svabhavatah ।। 5 ।।
tasya maaya dvidha prokta prapnuvantih yoginah ।
tam viddhi purnabhaven sanyoga̕yogarvajitah ।। 6 ।।
kshiptam mudham ch vikshiptamekaagram ch nirodhakam ।
panchadha chittavruttisch saa maaya ganpasya vai ।। 7 ।।
kshiptam mudham ch chittam ch yatkarmani ch vikarmani ।
sansthitam ten vishvam vai chalati sva-svabhavatah ।। 8 ।।
akarmani ch vikshiptam chittam janihi manad ।
ten mokshamvapnoti shuklagatya na sanshayah ।। 9 ।।
ekaagramashtadha chittam tadevaikaatmadharakam ।
sampragnyat samadhistham janihi sadhusattam ।। 10 ।।
nirodhasangnyitam chittam nivruttirupdharakam ।
asampragnyatayogastham janihi yogasevaya ।। 11 ।।
siddhirnanavidha prokta bhrantida tatra sammata ।
maaya saa gananathasya tyaktavya yogasevaya ।। 12 ।।
panchadha chittavruttisch buddhirupa prakirtita ।
siddhyartham sarvalokasch bhramayukta bhavantyatah ।। 13 ।।
dharma-̕rth-kam-mokshaanam siddhirbhinna prakirtita ।
bramabhutakari siddhistyaktavya panchadha sada ।। 14 ।।
mohada siddhiratyantamohadharakatam gata ।
buddhischaiv sa sarvatra tabhyam khelati vignapah ।। 15 ।।
buddhya yad buddhyate tatra paschan mohah pravartate ।
ato ganeshabhaktya sa maayaya varjito bhavet ।। 16 ।।
panchadha chittavruttisch panchadha siddhimadarat ।
tyakva ganeshayogen ganesham bhaj bhavatah ।। 17 ।।
tatah sa ganrajasya mantram tasmai dadau svayam ।
gananam tveti vedoktam sa vidhim munisattam ।। 18 ।।
ten sampujito yogi praladen mahatmana ।
yayo grutsamado dakshah svarglokam vihayasa ।। 19 ।।
praladasch tatha sadhuh sadhayitva visheshatah ।
yogam yogindramukhyam sa shantisaddharako̕bhavat ।। 20 ।।
virochanay rajyam sa dadau putray daityapah ।
ganeshabhajane yogi sa saktah sarvada̕bhavat ।। 21 ।।
sagunam vishnu rupam ch nirgunam bramavachakam ।
ganeshen dhrutam sarvam kalanshen na sanshayah ।। 22 ।।
evam dnyatva mahayogi pralado̕bhedamaashritah ।
hrudi chintamanim dnyatva̕bhajadananyabhavanah ।। 23 ।।
svalpakalen daityendrah shantiyogaparayanah ।
shantim prapto ganeshenaikabhavo̕bhavatatparah ।। 24 ।।
shapaschaiv ganeshen praladasya nirakrutah ।
na punardushtsangen bhranto̕bhunmayi manad ।। 25 ।।
evam madam parityaj hyekadantasamaashrayat ।
asuro̕pi mahayogi praladah sa babhuv ha ।। 26 ।।
etat praladamahatmyam yah shrunoti narottamah ।
pathed va tasya satatam bhavedopsitadayakam ।। 27 ।।
।। iti shriprahalad krut ganesh stotra sampurnam ।।