Shri Prahlad Kritam-Ganesha Stotram, श्रीप्रहलाद कृत गणेश स्तोत्र

श्रीप्रहलाद कृत गणेश स्तोत्र
Shri Prahlad Kritam-Ganesha Stotram

श्रीप्रहलाद कृत गणेश स्तोत्र हिंदी पाठ
Shri Prahlad Kritam-Ganesha Stotram in Hindi

॥ श्री गणेशाय नमः ॥

अधुना शृणु देवस्य साधनं योगदं परम् ।
साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १ ॥

स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः ।
सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २ ॥

विहारेण विहीनश्चाऽयोगो निर्मायिकः स्मृतः ।
संयोगाभेद हीनत्वाद् भवहा गणनायकः ॥ ३ ॥

संयोगाऽयोगयोर्योगः पूर्णयोगस्त्वयोगिनः ।
प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ ४ ॥

योगेन तं गणाधीशं प्राप्नुवन्तश्च दैत्यप ।
बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ ५ ॥

तस्य माया द्विधा प्रोक्ता प्राप्नुवन्तीह योगिनः ।
तं विद्धि पूर्णभावेन संयोगाऽयोगर्वजितः ॥ ६ ॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ७ ॥

क्षिप्तं मूढं च चित्तं च यत्कर्मणि च विकर्मणि ।
संस्थितं तेन विश्वं वै चलति स्व-स्वभावतः ॥ ८ ॥

अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद ।
तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ९ ॥

एकाग्रमष्टधा चित्तं तदेवैकात्मधारकम् ।
सम्प्रज्ञात समाधिस्थम् जानीहि साधुसत्तम ॥ १० ॥

निरोधसंज्ञितं चित्तं निवृत्तिरूपधारकम् ।
असम्प्रज्ञातयोगस्थं जानीहि योगसेवया ॥ ११ ॥

सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता ।
माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ १२ ॥

पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता ।
सिद्ध्यर्थं सर्वलोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ १३ ॥

धर्मा-ऽर्थ-काम-मोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता ।
ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पंचधा सदा ॥ १४ ॥

मोहदा सिद्धिरत्यन्तमोहधारकतां गता ।
बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ १५ ॥

बुद्ध्या यद् बुद्ध्यते तत्र पश्चान् मोहः प्रवर्तते ।
अतो गणेशभक्त्या स मायया वर्जितो भवेत् ॥ १६ ॥

पञ्चधा चित्तवृत्तिश्च पञ्चधा सिद्धिमादरात् ।
त्यक्वा गणेशयोगेन गणेशं भज भावतः ॥ १७ ॥

ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् ।
गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तम ॥ १८ ॥

तेन सम्पूजितो योगी प्रह्लादेन महात्मना ।
ययौ गृत्समदो दक्षः स्वर्गलोकं विहायसा ॥ १९ ॥

प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः ।
योगं योगीन्द्रमुख्यं स शान्तिसद्धारकोऽभवत् ॥ २० ॥

विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः ।
गणेशभजने योगी स सक्तः सर्वदाऽभवत् ॥ २१ ॥

सगुणं विष्णु रूपं च निर्गुणं ब्रह्मवाचकम् ।
गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ २२ ॥

एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः ।
हृदि चिन्तामणिम् ज्ञात्वाऽभजदनन्यभावनः ॥ २३ ॥

स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः ।
शान्तिं प्राप्तो गणेशेनैकभावोऽभवतत्परः ॥ २४ ॥

शापश्चैव गणेशेन प्रह्लादस्य निराकृतः ।
न पुनर्दुष्टसंगेन भ्रान्तोऽभून्मयि मानद ॥ २५ ॥

एवं मदं परित्यज ह्येकदन्तसमाश्रयात् ।
असुरोऽपि महायोगी प्रह्लादः स बभूव ह ॥ २६ ॥

एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेद् वा तस्य सततं भवेदोप्सितदायकम् ॥ २७ ॥

॥ इति श्रीप्रहलाद कृत गणेश स्तोत्र सम्पूर्णम् ॥

Shri Prahlad Kritam-Ganesha Stotram Lyrics
श्रीप्रहलाद कृत गणेश स्तोत्र पाठ

॥ shri ganeshay namah ॥

adhuna shrunu devasya sadhanam yogadam param ।
sadhayitva svayam yogi bhavishyasi na sanshayah ।। 1 ।।

svanandah svaviharen sanyuktasch visheshatah ।
sarvasanyogkaritvad ganesho maayaya yutah ।। 2 ।।

viharen vihinascha̕yogo nirmayikah smrutah ।
sanyogabhed hintvad bhavaha gananayakah ।। 3 ।।

sanyoga̕yogayoryogah purnayogastvayoginah ।
pralad gananathastu purno bramamayah parah ।। 4 ।।

yogen tam ganadhisham prapnuvantasch daityap ।
buddhih saa panchadha jata chittarupa svabhavatah ।। 5 ।।

tasya maaya dvidha prokta prapnuvantih yoginah ।
tam viddhi purnabhaven sanyoga̕yogarvajitah ।। 6 ।।

kshiptam mudham ch vikshiptamekaagram ch nirodhakam ।
panchadha chittavruttisch saa maaya ganpasya vai ।। 7 ।।

kshiptam mudham ch chittam ch yatkarmani ch vikarmani ।
sansthitam ten vishvam vai chalati sva-svabhavatah ।। 8 ।।

akarmani ch vikshiptam chittam janihi manad ।
ten mokshamvapnoti shuklagatya na sanshayah ।। 9 ।।

ekaagramashtadha chittam tadevaikaatmadharakam ।
sampragnyat samadhistham janihi sadhusattam ।। 10 ।।

nirodhasangnyitam chittam nivruttirupdharakam ।
asampragnyatayogastham janihi yogasevaya ।। 11 ।।

siddhirnanavidha prokta bhrantida tatra sammata ।
maaya saa gananathasya tyaktavya yogasevaya ।। 12 ।।

panchadha chittavruttisch buddhirupa prakirtita ।
siddhyartham sarvalokasch bhramayukta bhavantyatah ।। 13 ।।

dharma-̕rth-kam-mokshaanam siddhirbhinna prakirtita ।
bramabhutakari siddhistyaktavya panchadha sada ।। 14 ।।

mohada siddhiratyantamohadharakatam gata ।
buddhischaiv sa sarvatra tabhyam khelati vignapah ।। 15 ।।

buddhya yad buddhyate tatra paschan mohah pravartate ।
ato ganeshabhaktya sa maayaya varjito bhavet ।। 16 ।।

panchadha chittavruttisch panchadha siddhimadarat ।
tyakva ganeshayogen ganesham bhaj bhavatah ।। 17 ।।

tatah sa ganrajasya mantram tasmai dadau svayam ।
gananam tveti vedoktam sa vidhim munisattam ।। 18 ।।

ten sampujito yogi praladen mahatmana ।
yayo grutsamado dakshah svarglokam vihayasa ।। 19 ।।

praladasch tatha sadhuh sadhayitva visheshatah ।
yogam yogindramukhyam sa shantisaddharako̕bhavat ।। 20 ।।

virochanay rajyam sa dadau putray daityapah ।
ganeshabhajane yogi sa saktah sarvada̕bhavat ।। 21 ।।

sagunam vishnu rupam ch nirgunam bramavachakam ।
ganeshen dhrutam sarvam kalanshen na sanshayah ।। 22 ।।

evam dnyatva mahayogi pralado̕bhedamaashritah ।
hrudi chintamanim dnyatva̕bhajadananyabhavanah ।। 23 ।।

svalpakalen daityendrah shantiyogaparayanah ।
shantim prapto ganeshenaikabhavo̕bhavatatparah ।। 24 ।।

shapaschaiv ganeshen praladasya nirakrutah ।
na punardushtsangen bhranto̕bhunmayi manad ।। 25 ।।

evam madam parityaj hyekadantasamaashrayat ।
asuro̕pi mahayogi praladah sa babhuv ha ।। 26 ।।

etat praladamahatmyam yah shrunoti narottamah ।
pathed va tasya satatam bhavedopsitadayakam ।। 27 ।।

।। iti shriprahalad krut ganesh stotra sampurnam ।।

BUY RELIGIOUS BOOKS