Shri Krishnashraya Stuti, कृष्णाश्रय स्तुति

Shri Krishnashraya Stuti
श्री कृष्णाश्रय स्तुति

श्री कृष्णाश्रय स्तुति हिंदी पाठ
Shri Krishnashraya Stuti in Hindi

सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि ।
पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम ॥ १ ॥

म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च ।
सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम ॥ २ ॥

गंगादितीर्थवर्येषु दुष्टैरेवावृतेष्विह ।
तिरोहिताधिदेवेषु कृष्ण एव गतिर्मम ॥ ३ ॥

अहंकारविमूढेषु सत्सु पापानुवर्तिषु ।
लोभपूजार्थयत्नेषु कृष्ण एव गतिर्मम ॥ ४ ॥

अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु ।
तिरोहितार्थवेदेषु कृष्ण एव गतिर्मम ॥ ५ ॥

नानावादविनष्टेषु सर्वकर्मव्रतादिषु ।
पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम ॥ ६ ॥

अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः ।
ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम ॥ ७ ॥

प्राकृताः सकल देवा गणितानन्दकं बृहत् ।
पूर्णानन्दो हरिस्तस्मात्कृष्ण एव गतिर्मम ॥ ८ ॥

विवेकधैर्यभक्त्यादिरहितस्य विशेषतः ।
पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम ॥ ९ ॥

सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत् ।
शरणस्थ समुद्धारं कृष्णं विज्ञापयाम्यहम् ॥ १० ॥

कृष्णाश्रयमिदं स्तोत्रं यः पठेत्कृष्णसन्निधौ ।
तस्याश्रयो भवेत्कृष्ण इति श्रीवल्लभोऽब्रवीत् ॥ ११ ॥

॥ इति श्री कृष्णाश्रय स्तुति सम्पूर्णः ॥

Shri Krishnashraya Stuti
श्री कृष्णाश्रय स्तुति पाठ

sarvamargeshu nashteshu kalau ch khaldharmini ।
pashandaprachure loke krushna eva gatirmam ।। 1 ।।

mlecchhakranteshu desheshu papaikanilayeshu ch ।
satpidavyagralokeshu krushna eva gatirmam ।। 2 ।।

gangaditirthavaryeshu dushtairevaavruteshvih ।
tirohitadhideveshu krushna eva gatirmam ।। 3 ।।

ahankaravimudheshu satsu papanuvartishu ।
lobhapujarthayatneshu krushna eva gatirmam ।। 4 ।।

aparignyananashteshu mantreshvavratayogishu ।
tirohitarthavedeshu krushna eva gatirmam ।। 5 ।।

nanavadavinashteshu sarvakarmavratadishu ।
pashandaikprayatneshu krushna eva gatirmam ।। 6 ।।

ajamiladidoshaanam nashako̕nubhave sthitah ।
dnyapitakhilamahatmyah krushna eva gatirmam ।। 7 ।।

prakrutah sakal deva ganitanandakam bruhat ।
purnanando haristasmatkrushna eva gatirmam ।। 8 ।।

vivekadhairyabhaktyadirahitasya visheshatah ।
papasaktasya dinasya krushna eva gatirmam ।। 9 ।।

sarvasamarthyasahitah sarvatraivaakhilarthakrut ।
sharanasth samuddharam krushnam vignyapayamyaham ।। 10 ।।

krushnashrayamidam stotram yah pathetkrushnasannidhau ।
tasyashrayo bhavetkrushna iti shrivallabho̕bravit ।। 11 ।।

।। iti shri krishnashraya stuti sampurnam ।।

श्री कृष्णाश्रय स्तुति विशेषताए: 

कृष्णाश्रय स्तुति के पाठ के साथ साथ कृष्ण आरती और कृष्ण चालीसा का भी पाठ करने से मनोवांछित कामना पूर्ण होती है| और नियमित रुप से करने से रुके हुए कार्य भी पूर्ण होने लगते है | और साधक के जीवन में रोग, भय, दोष, शोक, बुराइया, डर दूर हो जाते है साथ ही कृष्णा जी की पूजा करने से आयु, यश, बल, और स्वास्थ्य में वृद्धि प्राप्त होती है। याद रखे इस कृष्णाश्रय स्तुति पाठ को करने से पूर्व अपना पवित्रता बनाये रखे| इससे मनुष्य को जीवन में बहुत अधिक लाभ प्राप्त होता है|