Shri Krishna-Leela Varnana Stotram, श्री कृष्णलीला वर्णन स्तोत्रम्

श्री कृष्णलीला वर्णन स्तोत्रम्
Shri Krishna-Leela Varnana Stotram

श्री कृष्णलीला वर्णन स्तोत्रम् हिंदी पाठ
Shri Krishna-Leela Varnana Stotram in Hindi

भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां,
भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं ।

देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा,
देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः ॥ १ ॥

जातः कंसभयाद् व्रजं गमितवान् पित्रा शिशु: शौरिणा,
साकं पूतनया तथैव शकटं वात्यासुरं चार्दयन् ।

मात्रे विश्वमिदं प्रदर्श्य वदने निर्मूलयन्नर्जुनौ,
निघ्नन् वत्सबकाघनामदितिजान् कृष्णोऽनिशम् पातु वः ॥ २ ॥

ब्रह्माणं भ्रमयंश्च धेनुकरिपुर्निर्मर्दयन् काळियं,
पीत्वाग्निं स्वजनौघघस्मरशिखम् निघ्नन् प्रलम्बासुरम् ।

गोपीनां वसनं  हरन्द्विजकुलस्त्रीणां च मुक्तिप्रदो,
देवेन्द्रं दमयन्करेण गिरिधृक् कृष्णोऽनिशं पातु वः ॥ ३ ॥

इन्द्रेणाशुकृताभिषेक उदधेर्नन्दं तथा पालयन्,
क्रीडन् गोपनितम्बिनीभिरहितो नन्दस्य मुक्तिं दिशन् ।

गोपी-हारक–शङ्खचूड मदहृन्निघ्नन्नरिष्टासुरं,
केशिव्योमनिशाचरौ  च बलिनौ कृष्णोऽनिशम् पातु वः ॥ ४ ॥

अक्रूराय निदर्शयन्निजवपुर्निर्णेजकं चूर्णयन्,
कुब्जां सुन्दर-रूपिणीं विरचयन् कोदण्डमाखण्डयन् ।

मत्तेभम् विनिपात्य दन्तयुगलीं उत्पाटयन्मुष्टिभिः,
चाणूरं सहमुष्टिकं विदलयन्कृष्णोऽनिशं पातु वः ॥ ५ ॥

नीत्वा मल्लमहासुरान् यमपुरीं निर्वर्ण्य दुर्वादिनं,
कंसं मञ्चगतं निपात्य तरसा पञ्चत्वमापादयन् ।

तातं मातरमुग्रसेनमचिरान्निर्मोचयन्बन्धनात्,
राज्यं तस्य दिशन्नुपासितगुरुः कृष्णोऽनिशं पातु वः ॥ ६ ॥

हत्वा पञ्चजनं मृतं च गुरवे दत्वा सुतं मागधं,
जित्वा तौ च सृगालकालयवनौ हत्वा च निर्मोक्षयन् ।

पातालं मुचुकुन्दमाशु महिषीरष्टौ स्पृशन् पाणिना,
तं हंसं डिभकं निपात्य मुदितः कृष्णोऽनिशं पातु वः ॥ ७ ॥

घण्टाकर्णगतिं वितीर्य कलधौताद्रौ गिरीशाद्वरं,
विन्दन्नङ्गजमात्मजं च जनयन्निष्प्राणयन्पौण्ड्रकम् ।

दग्द्ध्वा काशिपुरीं स्यमन्तकमणिं कीर्त्या स्वयं भूषयन्,
कुर्वाणः शतधन्वनोऽपि निधनं कृष्णोऽनिशं पातु वः ॥ ८ ॥

भिन्दानश्च मुरासुरं च नरकं धात्रीं नयन्स्वस्तरुं,
षट्साहस्रयुतायुतं परिणयन्नुत्पादयन्नात्मजान् ।

पार्थेनैव च खण्डवाख्यविपिनं निर्द्दाहयन्मोचयन्,
भूपान्बन्धनतश्च चेदिपरिपुः कृष्णोऽनिशं पातु वः ॥ ९ ॥

कौन्तेयेन च कारयन्क्रतुवरं सौभं च निघ्नन्नृगं,
खातादाशु विमोचयंश्च  द्विविदं निष्पीडयन्वानरम् ।

छित्वा बाणभुजान् मृधे च गिरिशं जित्वा गणैरन्वितं,
दत्वा वत्कलमन्तकाय मुदितः कृष्णोऽनिशं पातु वः ॥ १० ॥

कौन्तेयैरुपसंहरन्वसुमतीभारं कुचेलोदयं,
कुर्वाणोपि च रुग्मिणं विदलयन्संतोषयन्नारदम् ।

विप्रायाशु समर्पयन्मृतसुतान्कालिङ्गकं कालयन्,
मातुः षट्तनयान्प्रदर्श्य सुखयन् कृष्णोऽनिशं पातु वः ॥ ११ ॥

अद्धा बुद्धिमदुद्धवाय विमलज्ञानं मुदैवादिशन्,
नानानाकिनिकायचारणगणैरुद्बोधितात्मा स्वयम् ।

मायां मोहमयीं विधाय विततां उन्मूलयन्स्वं कुलं,
देहं चापि पयस्समुद्रवसतिः कृष्णोऽनिशं पातु वः ॥ १२ ॥

कृष्णाङ्घ्रिद्वयभक्तिमात्रविगळत्सारस्वतश्लाघकैः,
श्लोकैर्द्वादशभिः समस्तचरितं संक्षिप्य सम्पादितम् ।

स्तोत्रं कृष्णकृतावतारविषयं सम्यक्पठन्  मानुषो,
विन्दन्कीर्तिमरोगतां च कवितां विष्णोः पदं यास्यति ॥ १२ ॥

॥ इति श्री कृष्णलीला वर्णन स्तोत्रम् सम्पूर्णम् ॥

Shri Krishna-Leela Varnana Stotram Lyrics
श्री कृष्णलीला वर्णन स्तोत्रम् पाठ

bhupalachadi dushtadaityanivahairbharaturam duhkhitam,
bhumim drushtavata saroruhabhuva sampraarthitah sadaram ।

devo bhakt-dayanidhiryadukulam sheshen sakam muda,
devakya sukrutaankurah surabhayan krushno̕nisham patu vah ।। 1 ।।

jatah kansabhayad vrajam gamitavan pitra shishu: shaurina,
sakam putanaya tathaiv shakatam vatyasuram chardayan ।

matre vishvamidam pradarshya vadane nirmulayannarjunau,
nign vatsabakaaghanamaditijan krushno̕nisham patu vah ।। 2 ।।

bramanam bhramayanshch dhenukaripurnirmardayan kachhiyam,
pitvagnim svajanaughaghasmarashikham nign pralambasuram ।

gopinam vasanam harandvijakulastrinam ch muktiprado,
devendram damayankaren giridhruk krushno̕nisham patu vah ।। 3 ।।

indrenaashukrutabhishek udadhernandam tatha palayan,
kridan gopnitambinibhirahito nandasya muktim dishan ।

gopi-harak–shankhchood madahrunnignnarishtasuram,
keshivyomanishaacharau ch balinau krushno̕nisham patu vah ।। 4 ।।

akrooray nidarshayannijavapurnirnejakam choornayan,
kubjaam sundar-rupinim virachayan kodandamakhandayan ।

mattebham vinipatya dantayugalim utpatayanmushtibhih,
chaanooram sahamushtic vidalayankrushno̕nisham patu vah ।। 5 ।।

nitva mallamahasuran yampurim nirvarnya durvadinam,
kansam manchagatam nipatya tarasa panchatvamaapadayan । 

mataramugrasenamachirannirmochayanbandhanat,
rajyam tasya dishannupasitguruh krushno̕nisham patu vah ।। 6 ।।

hatva panchajanam mrutam ch gurave datva sutam maagdham,
jitva tau ch srugalakalayavanau hatva ch nirmokshayan ।

patalam muchukundamaashu mahishirashtou sprushan panina,
tam hansam dibhakam nipatya muditah krushno̕nisham patu vah ।। 7 ।।

ghantakarnagatim vitirya kaldhautaadrau girishaadvaram,
vindannangajamatmajam ch janayannispranayanpaundrakam ।

dagddhva kashipurim syamantakamanim kirtya svayam bhushayan,
kurvanah shatdhanvano̕pi nidhanam krushno̕nisham patu vah ।। 8 ।।

bhindanasch murasuram ch narakam dhatrim nayansvastarum,
shatsahasrayutayutam parinayannutpadayannatmajan ।

parthenaiv ch khandavaakhyavipinam nirddahayanmochayan,
bhupanbandhanatasch chediparipuh krushno̕nisham patu vah ।। 9 ।।

kaunteyen ch karayancratuvaram saubham ch nignnrugum,
khataadashu vimochayanshch dvividam nispidyanvanaram ।

chhitva banabhujan mrudhe ch girisham jitva ganairanvitam,
datva vatkalamantakay muditah krushno̕nisham patu vah ।। 10 ।।

kaunteyairupsanharanvasumatibharam kuchelodayam,
kurvanopi ch rugminam vidalayansantoshayannaradam ।

viprayaashu samarpayanmritsutankalingakam kalayan,
matuh shattanayanpradarshya sukhayan krushno̕nisham patu vah ।। 11 ।।

addha buddhimaduddhavay vimalangyanam mudevadishan,
nananakinikayacharanaganairudbodhitatma svayam ।

maayam mohamayim vidhay vitatam unmulayansvam kulam,
deham chapi payassamudravasatih krushno̕nisham patu vah ।। 12 ।।

krushnaanghridvayabhaktimatravigalatsarasvatashlaghakaih,
shlokairdvadashabhih samastacharitam sankshipya sampaditam ।

stotram krushnakrutavataravishayam samyakpathan manusho,
vindankirtimarogatam ch kavitam vishnoh padam yasyati ।। 12 ।।

।। iti shri krishnalila varnana stotram sampurnam ।।

BUY RELIGIOUS BOOKS