Shri Jagannatha Sahasranama, श्री जगन्नाथ सहस्रनाम स्तोत्रम

Shri Jagannatha Sahasranama
श्री जगन्नाथ सहस्रनाम स्तोत्रम

श्री जगन्नाथ सहस्रनाम स्तोत्रम हिंदी
Shri Jagannatha Sahasranama

ॐ श्रीजगन्नाथाय नमो नमः

चतुर्भुजो जगन्नाथः कण्ठशोभितकौस्तुभः ।
पद्मनाभो वेदगर्भश्चन्द्रसूर्यविलोचनः ॥ १ ॥

जगन्नाथो लोकनाथो नीलाद्रीशः परो हरिः ।
दीनबन्धुर्दयासिन्धुः कृपालुः जनरक्षकः ॥ २ ॥

कम्बुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः ।
जगतां पालको व्यापी सर्वव्यापी सुरेश्वरः ॥ ३ ॥

लोकराजो देवराजः शक्रो भूपश्च भूपतिः ।
नीलाद्रिपतिनाथश्च अनन्तः पुरुषोत्तमः ॥ ४ ॥

तार्क्ष्योध्यायः कल्पतरुः विमलाप्रीतिवर्द्धनः ।
बलभद्रो वासुदेवो माधवो मधुसूदनः ॥ ५ ॥

दैत्यारिः पुण्डरीकाक्षो वनमाली बलप्रियः ।
ब्रह्मा विष्णुः वृष्णिवंशो मुरारिः कृष्णकेशवः ॥ ६ ॥

श्रीरामः सच्चिदानन्दो गोविन्दः परमेश्वरः ।
विष्णुर्जिष्णुर्महाविष्णुः प्रभविष्णुर्महेश्वरः ॥ ७ ॥

श्री जगन्नाथ सहस्रनाम स्तोत्रम

लोककर्ता जगन्नाथो महाकर्ता महायशाः ।
महर्षिः कपिलाचार्यो लोकचारी सुरो हरिः ॥ ८ ॥

आत्मा च जीवपालश्च शूरः संसारपालकः ।
एकोनैको ममप्रियो ब्रह्मवादी महेश्वरः ॥ ९ ॥

द्विभुजश्च चतुर्बाहुः शतबाहुः सहस्रकः ।
पद्मपत्रविशालाक्षः पद्मगर्भः परो हरिः ॥ १० ॥

पद्महस्तो देवपालो दैत्यारिर्दैत्यनाशनः ।
चतुर्मूर्तिश्चतुर्बाहुश्चतुराननसेवितः ॥ ११ ॥

पद्महस्तश्चक्रपाणिः शङ्खहस्तो गदाधरः ।
महावैकुण्ठवासी च लक्ष्मीप्रीतिकरः सदा ॥ १२ ॥

विश्वनाथः प्रीतिदश्च सर्वदेवप्रियंकरः ।
विश्वव्यापी दारुरूपश्चन्द्रसूर्यविलोचनः ॥ १३ ॥

गुप्तगङ्गोपलब्धिश्च तुलसीप्रीतिवर्द्धनः ।
जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रजः ॥ १४ ॥

सरस्वतीमूलाधारः श्रीवत्सः श्रीदयानिधिः ।
प्रजापतिः भृगुपतिर्भार्गवो नीलसुन्दरः ॥ १५ ॥

योगमायागुणारूपो जगद्योनीश्वरो हरिः ।
आदित्यः प्रलयोद्धारी आदौ संसारपालकः ॥ १६ ॥

कृपाविष्टः पद्मपाणिरमूर्तिर्जगदाश्रयः ।
पद्मनाभो निराकारः निर्लिप्तः पुरुषोत्तमः ॥ १७ ॥

कृपाकरः जगद्व्यापी श्रीकरः शङ्खशोभितः ।
समुद्रकोटिगम्भीरो देवताप्रीतिदः सदा ॥ १८ ॥

सुरपतिर्भूतपतिर्ब्रह्मचारी पुरन्दरः ।
आकाशवायुमूर्तिश्च ब्रह्ममूर्तिर्जलेस्थितः ॥ १९ ॥

ब्रह्मा विष्णुर्दृष्टिपालः परमोऽमृतदायकः ।
परमानन्दसम्पूर्णः पुण्यदेवः परायणः ॥ २० ॥

धनी च धनदाता च धनगर्भो महेश्वरः ।
पाशपाणिः सर्वजीवः सर्वसंसाररक्षकः ॥ २१ ॥

देवकर्ता ब्रह्मकर्ता वषिष्ठो ब्रह्मपालकः ।
जगत्पतिः सुराचार्यो जगद्व्यापी जितेन्द्रियः ॥ २२ ॥

महामूर्तिर्विश्वमूर्तिर्महाबुद्धिः पराक्रमः ।
सर्वबीजार्थचारी च द्रष्टा वेदपतिः सदा ॥ २३ ॥

सर्वजीवस्य जीवश्च गोपतिर्मरुतां पतिः ।
मनोबुद्धिरहंकारकामादिक्रोधनाशनः ॥ २४ ॥

कामदेवः कामपालः कामाङ्गः कामवल्लभः ।
शत्रुनाशी कृपासिन्धुः कृपालुः परमेश्वरः ॥ २५ ॥

देवत्राता देवमाता भ्राता बन्धुः पिता सखा ।
बालवृद्धस्तनूरूपो विश्वकर्मा बलोऽबलः ॥ २६ ॥

अनेकमूर्तिः सततं सत्यवादी सतांगतिः ।
लोकब्रह्म बृहद्ब्रह्म स्थूलब्रह्म सुरेश्वरः ॥ २७ ॥

जगद्व्यापी सदाचारी सर्वभूतश्च भूपतिः ।
दुर्गपालः क्षेत्रनाथो रतीशो रतिनायकः ॥ २८ ॥

बली विश्वबलाचारी बलदो बलि-वामनः ।
दरह्रासः शरच्चन्द्रः परमः परपालकः ॥ २९ ॥

अकारादिमकारान्तो मध्योकारः स्वरूपधृक् ।
स्तुतिस्थायी सोमपाश्च स्वाहाकारः स्वधाकरः ॥ ३० ॥

मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।
परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१ ॥

देवकीनन्दनः श्रेष्ठो नृहरिः नरपालकः ।
वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२ ॥

मल्लीकामालधारी च जातीयूथिप्रियः सदा ।
बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३ ॥

कल्पराजः खगपतिर्देवेशो देववल्लभः ।
परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४ ॥

सर्वबलो देहधारी राज्ञां च बलदायकः ।
नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५ ॥

वृन्दावनविहारी च नित्यस्थलविहारकः ।
क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६ ॥

सत्त्वं रजस्तमोबुद्धिरहङ्कारपरोऽपि च ।
आकाशंगः रविः सोमो धरित्रीधरणीधरः ॥ ३७ ॥

निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः ।
सहस्रशीर्षा श्रीविष्णुर्नित्यो जिष्णुर्निरालयः ॥ ३८ ॥

कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः ।
कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९ ॥

कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः ।
देवानां च गुरुः सर्वदेवरूपो नमस्कृतः ॥ ४० ॥

निगमागमचारी च कृष्णगम्यः स्वयंयशः ।
नारायणो नराणां च लोकानां प्रभुरुत्तमः ॥ ४१ ॥

जीवानां परमात्मा च जगद्वन्द्यः परो यमः ।
भूतावासो परोक्षश्च सर्ववासी चराश्रयः ॥ ४२ ॥

भागीरथी मनोबुद्धिर्भवमृत्युः परिस्थितः ।
संसारप्रणयी प्रीतः संसाररक्षकः सदा ॥ ४३ ॥

नानावर्णधरो देवो नानापुष्पविभूषणः ।
नन्दध्वजो ब्रह्मरूपो गिरिवासी गणाधिपः ॥ ४४ ॥

मायाधरो वर्णधारी योगीशः श्रीधरो हरिः ।
महाज्योतिर्महावीर्यो बलवांश्च बलोद्भवः ॥ ४५ ॥

भूतकृत् भवनो देवो ब्रह्मचारी सुराधिपः ।
सरस्वती सुराचार्यः सुरदेवः सुरेश्वरः ॥ ४६ ॥

अष्टमूर्तिधरो रुद्र इच्छामूर्तिः पराक्रमः ।
महानागपतिश्चैव पुण्यकर्मा तपश्चरः ॥ ४७ ॥

दिनपो दीनपालश्च दिव्यसिंहो दिवाकरः ।
अनभोक्ता सभोक्ता च हविर्भोक्ता परोऽपरः ॥ ४८ ॥

मन्त्रदो ज्ञानदाता च सर्वदाता परो हरिः ।
परर्द्धिः परधर्मा च सर्वधर्मनमस्कृतः ॥ ४९ ॥

क्षमादश्च दयादश्च सत्यदः सत्यपालकः ।
कंसारिः केशिनाशी च नाशनो दुष्टनाशनः ॥ ५० ॥

पाण्डवप्रीतिदश्चैव परमः परपालकः ।
जगद्धाता जगत्कर्ता गोपगोवत्सपालकः ॥ ५१ ॥

सनातनो महाब्रह्म फलदः कर्मचारिणाम् ।
परमः परमानन्दः परर्द्धिः परमेश्वरः ॥ ५२ ॥

शरणः सर्वलोकानां सर्वशास्त्रपरिग्रहः ।
धर्मकीर्तिर्महाधर्मो धर्मात्मा धर्मबान्धवः ॥ ५३ ॥

मनःकर्ता महाबुद्धिर्महामहिमदायकः ।
भूर्भुवः स्वो महामूर्तिः भीमो भीमपराक्रमः ॥ ५४ ॥

पथ्यभूतात्मको देवः पथ्यमूर्तिः परात्परः ।
विश्वाकारो विश्वगर्भः सुरामन्दो सुरेश्वरः ॥ ५५ ॥

भुवनेशः सर्वव्यापी भवेशः भवपालकः ।
दर्शनीयश्चतुर्वेदः शुभाङ्गो लोकदर्शनः ॥ ५६ ॥

श्यामलः शान्तमूर्तिश्च सुशान्तश्चतुरोत्तमः ।
सामप्रीतिश्च ऋक् प्रीतिर्यजुषोऽथर्वणप्रियः ॥ ५७ ॥

श्यामचन्द्रश्चतुमूर्तिश्चतुर्बाहुश्चतुर्गतिः ।
महाज्योतिर्महामूर्तिर्महाधामा महेश्वरः ॥ ५८ ॥

अगस्तिर्वरदाता च सर्वदेवपितामहः ।
प्रह्लादस्य प्रीतिकरो ध्रुवाभिमानतारकः ॥ ५९ ॥

मण्डितः सुतनुर्दाता साधुभक्तिप्रदायकः ।
ॐकारश्च परंब्रह्म ॐ निरालंबनो हरिः ॥ ६० ॥

सद्गतिः परमो हंसो जीवात्मा जननायकः ।
मनश्चिन्त्यश्चित्तहारी मनोज्ञश्चापधारकः ॥ ६१ ॥

ब्राह्मणो ब्रह्मजातीनामिन्द्रियाणां गतिः प्रभुः ।
त्रिपादादूर्द्ध्वसम्भूतो विराट् चैव सुरेश्वरः ॥ ६२ ॥

परात्परः परः पादः पद्मस्थः कमलासनः ।
नानासन्देहविषयस्तत्त्वज्ञानाभिनिवृतः ॥ ६३ ॥

सर्वज्ञश्च जगद्बन्धुर्मनोजज्ञातकारकः ।
मुखसंभूतविप्रस्तु वाहसम्भूतराजकः ॥ ६४ ॥

ऊरोवैश्यः पदोभूतः शूद्रो नित्योपनित्यकः ।
ज्ञानी मानी वर्णदश्च सर्वदः सर्वभूषितः ॥ ६५ ॥

अनादिवर्णसन्देहो नानाकर्मोपरिस्थितः ।
शुद्धादिधर्मसन्देहो ब्रह्मदेहः स्मिताननः ॥ ६६ ॥

शंबरारिर्वेदपतिः सुकृतः सत्त्ववर्द्धनः ।
सकलं सर्वभूतानां सर्वदाता जगन्मयः ॥ ६७ ॥

सर्वभूतहितैषी च सर्वप्राणिहिते रतः ।
सर्वदा देहधारी च बटको बटुगः सदा ॥ ६८ ॥

सर्वकर्मविधाता च ज्ञानदः करुणात्मकः ।
पुण्यसम्पत्तिदाता च कर्ता हर्ता तथैव च ॥ ६९ ॥

सदा नीलाद्रिवासी च नतास्यश्च पुरन्दरः ।
नरो नारायणो देवो निर्मलो निरुपद्रवः ॥ ७० ॥

ब्रह्माशम्भुः सुरश्रेष्ठः कम्बुपाणिर्बलोऽर्जुनः ।
जगद्धाता चिरायुश्च गोविन्दो गोपवल्लभः ॥ ७१ ॥

देवो देवो महाब्रह्म महाराजो महागतिः ।
अनन्तो भूतनाथश्च अनन्तभूतसम्भवः ॥ ७२ ॥

समुद्रपर्वतानां च गन्धर्वाणां तथाऽऽश्रयः ।
श्रीकृष्णो देवकीपुत्रो मुरारिर्वेणुहस्तकः ॥ ७३ ॥

जगत्स्थायी जगद्व्यापी सर्वसंसारभूतिदः ।
रत्नगर्भो रत्नहस्तो रत्नाकरसुतापतिः ॥ ७४ ॥

कन्दर्परक्षाकारी च कामदेवपितामहः ।
कोटिभास्करसंज्योतिः कोटिचन्द्रसुशीतलः ॥ ७५ ॥

कोटिकन्दर्पलावण्यः काममूर्तिर्बृहत्तपः ।
मथुरापुरवासी च द्वारिको द्वारिकापतिः ॥ ७६ ॥

वसन्तऋतुनाथश्च माधवः प्रीतिदः सदा ।
श्यामबन्धुर्घनश्यामो घनाघनसमद्युतिः ॥ ७७ ॥

अनन्तकल्पवासी च कल्पसाक्षी च कल्पकृत् ।
सत्यनाथः सत्यचारी सत्यवादी सदास्थितः ॥ ७८ ॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्युगपतिर्भवः ।
रामकृष्णो युगान्तश्च बलभद्रो बलो बली ॥ ७९ ॥

लक्ष्मीनारायणो देवः शालग्रामशिलाप्रभुः ।
प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ॥ ८० ॥

पञ्चात्मा पञ्चतत्त्वं च शरणागतपालकः ।
यत्किंचित् दृश्यते लोके तत्सर्वं जगदीश्वरः ॥ ८१ ॥

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

॥ इति श्री जगन्नाथ सहस्रनाम स्तोत्रम सम्पूर्ण ॥

 Shri Jagannatha Sahasranama
श्री जगन्नाथ सहस्रनाम स्तोत्रम 

 ॥ Om̃ srijagannathaya namo namah ॥

caturbhujo jagannathah kanthasobhitakaustubhah ।
padmanabho vedagarbhascandrasuryavilocanah ॥ 1 ॥

jagannatho lokanatho niladrisah paro harih ।
dinabandhurdayasindhuh krpaluh janaraksakah ॥ 2 ॥

kambupanih cakrapanih padmanabho narottamah ।
jagatam palako vyapi sarvavyapi suresvarah ॥ 3 ॥

lokarajo devarajah sakro bhupasca bhupatih ।
niladripatinathasca anantah purusottamah ॥ 4 ॥

tarksyodhyayah kalpataruh vimalapritivarddhanah ।
balabhadro vasudevo madhavo madhusudanah ॥ 5 ॥

daityarih punḍarikakso vanamali balapriyah ।
brahma visnuh vrsnivamso murarih krsnakesavah ॥ 6 ॥

sriramah saccidanando govindah paramesvarah ।
visnurjisnurmahavisnuh prabhavisnurmahesvarah ॥ 7 ॥

lokakarta jagannatho mahakarta mahayasah ।
maharsih kapilacaryo lokacari suro harih ॥ 8 ॥

atma ca jivapalasca surah samsarapalakah ।
ekonaiko mamapriyo brahmavadi mahesvarah ॥ 9 ॥

dvibhujasca caturbahuh satabahuh sahasrakah ।
padmapatravisalaksah padmagarbhah paro harih ॥ 10 ॥

padmahasto devapalo daityarirdaityanasanah ।
caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

padmahastascakrapanih sankhahasto gadadharah ।
mahavaikunthavasi ca laksmipritikarah sada ॥ 12 ॥

visvanathah pritidasca sarvadevapriyamkarah ।
visvavyapi darurupascandrasuryavilocanah ॥ 13 ॥

Shri Jagannatha Sahasranama

guptagangopalabdhisca tulasipritivarddhanah ।
jagadisah srinivasah sripatih srigadagrajah ॥ 14 ॥

sarasvatimuladharah srivatsah sridayanidhih ।
prajapatih bhrgupatirbhargavo nilasundarah ॥ 15 ॥

yogamayagunarupo jagadyonisvaro harih ।
adityah pralayoddhari adau samsarapalakah ॥ 16 ॥

krpavistah padmapaniramurtirjagadasrayah ।
padmanabho nirakarah nirliptah purusottamah ॥ 17 ॥

krpakarah jagadvyapi srikarah sankhasobhitah ।
samudrakotigambhiro devatapritidah sada ॥ 18 ॥

surapatirbhutapatirbrahmacari purandarah ।
akasavayumurtisca brahmamurtirjalesthitah ॥ 19 ॥

brahma visnurdrstipalah paramo’mrtadayakah ।
paramanandasampurnah punyadevah parayanah ॥ 20 ॥

dhani ca dhanadata ca dhanagarbho mahesvarah ।
pasapanih sarvajivah sarvasamsararaksakah ॥ 21 ॥

devakarta brahmakarta vasistho brahmapalakah ।
jagatpatih suracaryo jagadvyapi jitendriyah ॥ 22 ॥

mahamurtirvisvamurtirmahabuddhih parakramah ।
sarvabijarthacari ca drasta vedapatih sada ॥ 23 ॥

sarvajivasya jivasca gopatirmarutam patih ।
manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥

kamadevah kamapalah kamangah kamavallabhah ।
satrunasi krpasindhuh krpaluh paramesvarah ॥ 25 ॥

devatrata devamata bhrata bandhuh pita sakha ।
balavrddhastanurupo visvakarma balo’balah ॥ 26 ॥

Shri Jagannatha Sahasranama

anekamurtih satatam satyavadi satamgatih ।
lokabrahma brhadbrahma sthulabrahma suresvarah ॥ 27 ॥

jagadvyapi sadacari sarvabhutasca bhupatih ।
durgapalah ksetranatho ratiso ratinayakah ॥ 28 ॥

bali visvabalacari balado bali-vamanah ।
darahrasah saraccandrah paramah parapalakah ॥ 29 ॥

akaradimakaranto madhyokarah svarupadhrk ।
stutisthayi somapasca svahakarah svadhakarah ॥ 30 ॥

matsyah kurmo varahasca narasimhasca vamanah ।
parasuramo mahaviryo ramo dasarathatmajah ॥ 31 ॥

devakinandanah srestho nrharih narapalakah ।
vanamali dehadhari padmamali vibhusanah ॥ 32 ॥

mallikamaladhari ca jatiyuthipriyah sada ।
brhatpita mahapita brahmano brahmanapriyah ॥ 33 ॥

kalparajah khagapatirdeveso devavallabhah ।
paramatma balo rajñam mangalyam sarvamangalah ॥ 34 ॥

Shri Jagannatha Sahasranama

sarvabalo dehadhari rajñam ca baladayakah ।
nanapaksipatanganam pavanah paripalakah ॥ 35 ॥

vrndavanavihari ca nityasthalaviharakah ।
ksetrapalo manavasca bhuvano bhavapalakah ॥ 36 ॥

sattvam rajastamobuddhirahankaraparo’pi ca ।
akasamgah ravih somo dharitridharanidharah ॥ 37 ॥

niscinto yoganidrasca krpaluh dehadharakah ।
sahasrasirsa srivisnurnityo jisnurniralayah ॥ 38 ॥

karta harta ca dhata ca satyadiksadipalakah ।
kamalaksah svayambhutah krsnavarno vanapriyah ॥ 39 ॥

kalpadrumah padaparih kalpakari svayam harih ।
devanam ca guruh sarvadevarupo namaskrtah ॥ 40 ॥

nigamagamacari ca krsnagamyah svayamyasah ।
narayano naranam ca lokanam prabhuruttamah ॥ 41 ॥

jivanam paramatma ca jagadvandyah paro yamah ।
bhutavaso paroksasca sarvavasi carasrayah ॥ 42 ॥

bhagirathi manobuddhirbhavamrtyuh paristhitah ।
samsarapranayi pritah samsararaksakah sada ॥ 43 ॥

nanavarnadharo devo nanapuspavibhusanah ।
nandadhvajo brahmarupo girivasi ganadhipah ॥ 44 ॥

mayadharo varnadhari yogisah sridharo harih ।
mahajyotirmahaviryo balavamsca balodbhavah ॥ 45 ॥

Shri Jagannatha Sahasranama

bhutakrt bhavano devo brahmacari suradhipah ।
sarasvati suracaryah suradevah suresvarah ॥ 46 ॥

astamurtidharo rudra icchamurtih parakramah ।
mahanagapatiscaiva punyakarma tapascarah ॥ 47 ॥

dinapo dinapalasca divyasimho divakarah ।
anabhokta sabhokta ca havirbhokta paro’parah ॥ 48 ॥

mantrado jñanadata ca sarvadata paro harih ।
pararddhih paradharma ca sarvadharmanamaskrtah ॥ 49 ॥

ksamadasca dayadasca satyadah satyapalakah ।
kamsarih kesinasi ca nasano dustanasanah ॥ 50 ॥

panḍavapritidascaiva paramah parapalakah ।
jagaddhata jagatkarta gopagovatsapalakah ॥ 51 ॥

sanatano mahabrahma phaladah karmacarinam ।
paramah paramanandah pararddhih paramesvarah ॥ 52 ॥

saranah sarvalokanam sarvasastraparigrahah ।
dharmakirtirmahadharmo dharmatma dharmabandhavah ॥ 53 ॥

manahkarta mahabuddhirmahamahimadayakah ।
bhurbhuvah svo mahamurtih bhimo bhimaparakramah ॥ 54 ॥

pathyabhutatmako devah pathyamurtih paratparah ।
visvakaro visvagarbhah suramando suresvarah ॥ 55 ॥

bhuvanesah sarvavyapi bhavesah bhavapalakah ।
darsaniyascaturvedah subhango lokadarsanah ॥ 56 ॥

syamalah santamurtisca susantascaturottamah ।
samapritisca rk pritiryajuso’tharvanapriyah ॥ 57 ॥

syamacandrascatumurtiscaturbahuscaturgatih ।
mahajyotirmahamurtirmahadhama mahesvarah ॥ 58 ॥

agastirvaradata ca sarvadevapitamahah ।
prahladasya pritikaro dhruvabhimanatarakah ॥ 59 ॥

manḍitah sutanurdata sadhubhaktipradayakah ।
Om̃karasca parambrahma Om̃ niralambano harih ॥ 60 ॥

Shri Jagannatha Sahasranama

sadgatih paramo hamso jivatma jananayakah ।
manascintyascittahari manojñascapadharakah ॥ 61 ॥

brahmano brahmajatinamindriyanam gatih prabhuh ।
tripadadurddhvasambhuto virat caiva suresvarah ॥ 62 ॥

paratparah parah padah padmasthah kamalasanah ।
nanasandehavisayastattvajñanabhinivrtah ॥ 63 ॥

sarvajñasca jagadbandhurmanojajñatakarakah ।
mukhasambhutaviprastu vahasambhutarajakah ॥ 64 ॥

urovaisyah padobhutah sudro nityopanityakah ।
jñani mani varnadasca sarvadah sarvabhusitah ॥ 65 ॥

anadivarnasandeho nanakarmoparisthitah ।
suddhadidharmasandeho brahmadehah smitananah ॥ 66 ॥

sambararirvedapatih sukrtah sattvavarddhanah ।
sakalam sarvabhutanam sarvadata jaganmayah ॥ 67 ॥

sarvabhutahitaisi ca sarvapranihite ratah ।
sarvada dehadhari ca batako batugah sada ॥ 68 ॥

sarvakarmavidhata ca jñanadah karunatmakah ।
punyasampattidata ca karta harta tathaiva ca ॥ 69 ॥

sada niladrivasi ca natasyasca purandarah ।
naro narayano devo nirmalo nirupadravah ॥ 70 ॥

Shri Jagannatha Sahasranama

brahmasambhuh surasresthah kambupanirbalo’rjunah ।
jagaddhata cirayusca govindo gopavallabhah ॥ 71 ॥

devo devo mahabrahma maharajo mahagatih ।
ananto bhutanathasca anantabhutasambhavah ॥ 72 ॥

samudraparvatanam ca gandharvanam tatha”srayah ।
srikrsno devakiputro murarirvenuhastakah ॥ 73 ॥

jagatsthayi jagadvyapi sarvasamsarabhutidah ।
ratnagarbho ratnahasto ratnakarasutapatih ॥ 74 ॥

kandarparaksakari ca kamadevapitamahah ।
kotibhaskarasamjyotih koticandrasusitalah ॥ 75 ॥

kotikandarpalavanyah kamamurtirbrhattapah ।
mathurapuravasi ca dvariko dvarikapatih ॥ 76 ॥

vasantartunathasca madhavah pritidah sada ।
syamabandhurghanasyamo ghanaghanasamadyutih ॥ 77 ॥

anantakalpavasi ca kalpasaksi ca kalpakrt ।
satyanathah satyacari satyavadi sadasthitah ॥ 78 ॥

caturmurtiscaturbahuscaturyugapatirbhavah ।
ramakrsno yugantasca balabhadro balo bali ॥ 79 ॥

laksminarayano devah salagramasilaprabhuh ।
prano’panah samanascodanavyanau tathaiva ca ॥ 80 ॥

pañcatma pañcatattvam ca saranagatapalakah ।
yatkimcit drsyate loke tatsarvam jagadisvarah ॥ 81 ॥

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

॥ Iti Shri Jagannatha Sahasranama Sampurna ॥