Shri Ganga Mahimna Stotram, श्री गंगा महिमा स्तोत्र

श्री गंगा महिमा स्तोत्र/Shri Ganga Mahimna Stotram

श्री गंगा महिमा स्तोत्र/Shri Ganga Mahimna Stotram

महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः ।

तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥

समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता ।

पुनः शम्भोश्चूडासितकुसुममालायिततनुः सुरान्त्रीन्सत्कर्त्तुं किल जगति जागर्षि जननि ॥ २ ॥

तवैश्वर्यं स्वर्योषिदमलशिरोगुच्छविगल-त्प्रसूनव्यालोलन्मधुकरसमुद्गीतचरिते ।

न चेशो भूतेशः पुनरथ न शेषो न च गुरुः परिज्ञातुं वक्तुं जननि मम धृष्टा मुखरता ॥ ३ ॥

अनङ्गारेरङ्गे कृतरमणरङ्गे शुचितया समाभग्नासङ्गे विहितभवभङ्गे तु भजताम् ।

विनश्यद्व्यासङ्गे प्रणतजनतायाः स्वपयसा तरङ्गप्रोत्तुङ्गे ननु जगति गङ्गे विजयसे ॥ ४ ॥

हरन्ती सन्तापं त्रिविधमथ पापं जलजुषां दिशन्ती सन्देशं क्षपितभवलेशं सुकृतिनाम् ।

तुदन्ती नैराश्यं कलुषमथ दास्यं प्रददती विलोलत्कल्लोले विबुधवरवीथिर्विजयसे ॥ ५ ॥

ददाना वात्सल्यं शमितशमशल्यं स्वपयसा दधाना तारुण्यं तरुणकरुणापूर्णहृदया ।

वसाना कौशेयं शशिनिभममेयं भगवति पुनाना त्रैलोक्यं जयसि ननु भागीरथि शुभे ॥ ६ ॥

निराकारं केचित्प्रणिदधत आवर्जितधियो नराकारं चान्ये प्रणतिरतिधन्ये स्वमनसि ।

त्रिभिस्तापैस्तप्ताः पुनरथ परं केचन वयं सदा नीराकारं सुरनदि भजामस्तव पदम् ॥ ७ ॥

न जाने वागीशं नहि किल शचीशं न च गुहम् न जाने गौरीशं नहि किल गणेशं नहि गुरुम् ।

न चैवान्यान्देवान् प्रियविविधसेवान् त्रिपथगे सदा रामाभिन्नं ननु जननि जाने तव जलम् ॥ ८ ॥

पचत्कायक्लेशं विविधविधकर्मभ्रममलं हरन्मायालेशं रविसुतनिदेशं विफलयन् ।- श्री गंगा महिमा स्तोत्र

द्रुतं विघ्नद्विघ्नान् कुटिलकलिनिघ्नान् विकलय-न्महामोहं गङ्गे जयति भुवि ते जाह्नवि जलम् ॥ ९ ॥

उदन्वन्नैराश्यं दमयितुमथाविष्कृततनो-र्मनोर्वंशं हंसार्पितविमलकीर्तिं प्रथयितुम् ।

सुधासारं सारस्वतहतविकारं श्रुतमयं तवापूर्वं पूर्वं प्रणिगदति गङ्गे जलमलम् ॥ १० ॥

किमेतत्सौन्दर्यं धृतवपुरथो बालशशिनः किमाहो माधुर्यं जनकतनयाप्रेममहितम् ।

द्रुतब्रह्मीभूतं परममथ पूतं वसुमती-विराजत्पीयूषं शुचि वहति गाङ्गं जलमहो ॥ ११ ॥

मुनीन्द्रा योगीन्द्रा यमनियमनिष्ठाः श्रुतिपरा विरक्ताः संन्यस्ताः सततमनुरक्ता दृढधियः ।

वसन्तस्त्वत्तीरे मलयजसमीरे सुमनसो लभन्ते तत्तत्त्वं सुविमलपरब्रह्ममहितम् ॥ १२ ॥

विरक्ता वैराग्यं परममथ भाग्यं सुकृतिनः सुसन्तस्सन्तोषं विमलगुणपोषं मुनिगणा ।

नृपा राज्यं प्राज्यं गृहिण इतरे भूरिविभवं लभन्ते वै त्वत्तस्त्वमसि सुरधेनुस्तनुभृताम् ॥ १३ ॥

गतैश्वर्यान् दीनान् कपिलमुनिकोपाग्निशलभान् निमग्नाञ्छोकाब्धौ सगरनृपतेर्वीक्ष्य तनयान् ।

कृपासिन्धुर्भागीरथविनतभावोग्रतपसा द्रुतायाता गङ्गा ननु सकरुणं मातृहृदयम् ॥ १४ ॥

मुरारेः पादाब्जस्स्रुतपरममारन्दममलं द्रुतं व्योम्नो वेगान्मधुमथनपादोदकमिति ।

दधौ मूर्ध्ना शर्वो विलुलितजटाजूटचषके ततो लोके ख्यातस्त्रिदशनदि गङ्गाधर इति ॥ १५ ॥

पतन्ती पातित्यं क्षपयितुमहो गाञ्च गगना-द्गता गङ्गेत्येवं जननि भुवने ख्यातिमगमः ।

ततः पीत्वोन्मुक्ता परमयमिना जह्नुमुनिना अतस्त्वां वै प्राहुर्विबुधनिकरा जह्नुतनयाम् ॥ १६ ॥

सुधाधारा धाराहतभवविकारा प्रतिपृष-द्वहन्ती राजन्ती रजतसुममालेव धरणेः ।

सुवत्से श्रीवत्साम्बुजचरणसौन्दर्यसुषमा जयत्येषा गङ्गा तरलिततरङ्गा त्रिपथगा ॥ १७ ॥

क्वचिद्विष्णोः पार्श्वे कृतकमनकन्यावपुरहो क्वचिद्धातुः पात्रे गुणगरिमसर्वस्वममलम् ।

क्वचित्कान्ता शान्ता पुरहरजटाजूटलसिता विधत्से सौभाग्यं त्रिषु त्रिविधरूपा त्रिपथगे ॥ १८ ॥

द्रवन्ती त्वं वेगादभिजलनिधिं गोमुखतला-त्सहस्रैर्धाराणां निहतशतशैलेन्द्रशिखरा ।

समुद्धर्तुं मातर्निरयपतितान् राजतनयान् स्ववत्सान् वात्सल्यात् किल गवसि गौरीसहचरी ॥ १९ ॥

प्रयाता शैलेन्द्राद्विमलितहरिद्वारधरणी प्रयागे सद्रागे समगतमुदा सूर्यसुतया ।

ततोऽकार्षीः काशीं सुकृतसुखराशिं स्वपयसा महीयांसं मातस्तव च महिमा कं न कुरुते ॥ २० ॥

महापापास्तापापहतमनसो मन्दमतयः क्षपाटा वाचाटाः पतितपतिता मोहमलिनाः ।

त्वयि स्नात्वा शुद्धा विमलवपुषो विष्णुसदनं व्रजन्त्येतेऽगम्योऽमरनदि तव स्नानमहिमा ॥ २१ ॥

रटन्तः साम्रेडं हरहरहरेतिध्वनिमहो कटन्तः कारुण्यं क्षपितनिजभक्ताघनिकराः ।

वटन्तो वात्सल्यं तुलितरघुनाथैकयशसो जयन्त्येते गाङ्गा दिशि दिशि तरङ्गास्तरलिताः ॥ २२ ॥

वसन्गङ्गातीरे कृततृणकुटीरे प्रतिदिनं निमज्जंस्त्वत्तीरे शिशिरितसमीरेऽमृतजलम् ।

मुदाचामन्सीतापतिपदसरोजार्चनपरो यमाद्रामानन्दः कथमुपरि भीतो भुवि भवेत् ॥ २३ ॥

तवाद्भिः स्यां विष्णुर्नहि नहि तदा स्यान्मम पदे अथो शम्भुश्चेन्नो शिवसमतया स्यामहमघी ।

अतो याचे भागीरथि पुनरहं देवि भवतीं वसन् त्वत्तीरेषु स्वमनसि भजेयं रघुपतिम् ॥ २४ ॥

कदा गङ्गातीरे मलयजसमीरे किल वसन् स्मरन्सीतारामौ पुलकिततनुः साश्रुनयनः ।

अये मातर्गङ्गे रघुपतिपदाम्भोरुहरतिं प्रदेहीत्यायाचे ननु निमिषमेष्यामि ससुखम् ॥ २५ ॥

विशेष्यं सोद्देश्यं यदनघमनन्तं चिदचिदो विशिष्टं यत्ताभ्यां श्रुतिगणगिरा गीतचरितम् ।

यदद्वैतं ब्रह्म प्रथितमथ यद्व्यापकमिदं सदेतत्तत्तत्त्वं त्वमसि किल गङ्गे भगवति ॥ २६ ॥

त्वमग्निस्त्वं वायुस्त्वमसि रविचन्द्रौ त्वमसि भू-स्त्वमापस्त्वं व्योम त्वमसि शुचिबुद्धिस्त्वमु मनः ।

त्वमात्मा त्वं चित्तं त्वमसि मम गौस्त्वं किल पर-स्त्वमेतत्सर्वं मे भगवति सतत्त्वं जगदहो ॥ २७ ॥

विलोलत्कल्लोलां हृतकुमतिदोलां शुचिपयः पवित्रत्पातालां क्षपितजनकालां कलजलाम् ।

द्रवब्रह्मीभूतां सगरसुतसंसारतरणीं नमामि त्वां गङ्गां तरलिततरङ्गां स्वजननीम् ॥ २८ ॥

नमो धर्मिष्ठायै निरुपममहिम्नेऽस्तु च नमो नमो नर्मिष्ठायै नरपतिनरिम्णेऽस्तु च नमः ।

नमो नेदिष्ठायै लघुमतिलघिम्नेऽस्तु च नमो नमस्ते गङ्गायै गिरिगतिगरिम्णेऽस्तु च नमः ॥ २९ ॥

विबुधसरिते नित्यख्यात्यै नमोऽस्तु नमोऽस्तु ते विमलरजसे वेदस्तुत्यै नमोऽस्तु नमोऽस्तु ते ।

धवलमहसे विद्याभूत्यै नमोऽस्तु नमोऽस्तु ते अमृतपयसे गङ्गादेव्यै नमोऽस्तु नमोऽस्तु ते ॥  ३० ॥

क्व च कलिमललीना पापपीना मतिर्मे क्व च परमपवित्रं जाह्नवीसच्चरित्रम् ।

त्वदनु चरितभक्तिः प्रैरयन्मां हि रातुं जननि तव पदाब्जे पद्यपुष्पोपहारम् ॥ ३१ ॥

हरिचरणसरोजस्यन्दभूताञ्च भूयः श्रितविधिजलपात्रां चन्द्रचूडार्यमौलिम् ।

नृपरतिरथ भूमौ दर्शमायास गङ्गा-मनुयुगमिह यत्नो भाति भागीरथोऽयम् ॥ ३२ ॥

वन्दे भगीरथं भूपं भग्नसंसारकूपकम् । यश्चानिनाय गङ्गाख्यं वसुधायां सुधारसम् ॥ ३३ ॥

गङ्गास्नानात्परं स्नानं नास्ति नास्तीह भूतले । नास्ति कापि स्तुतिर्गङ्गामहिम्नस्तोत्रतः परा ॥ ३४ ॥

यः पठेच्छृणुयाद्वापि गङ्गाग्रे श्रद्धयान्वितः । सर्वपापैर्विनिर्मुक्तो व्रजेद्विष्णोः परं पदम् ॥ ३५ ॥

षडर्णान्न परो मन्त्रो महिम्नो न परा स्तुतिः । श्रीरामान्न परो देवो गङ्गाया न परा नदी ॥ ३६ ॥

श्रीरामचन्द्रगुणगायकरामभद्रा- चार्येण देवगिरि गीतमनुस्मरेद्यः ।

स्तोत्रं सुभक्तिकलितस्तनुतां प्रसन्ना गङ्गामहिम्नमिति तस्य सुखानि गङ्गा ॥ ३७ ॥

Shri Ganga Mahimna Stotram /श्री गंगा महिमा स्तोत्र

However, tvatpadambujatarnirgyopapi bhavitum samihe tadviprutkshapitabhapapaka: suradhuni. 1

Emergence bhumnascharanvanjatanmadhuripo-stato dhatu: patra gaditgungatre samusita.

Again shamboschudasitkusummalayitanuh surantrinsatkartum kila jagati jagarshi janani 2

Tavaishvaryam swaryoshidamalshiroguchchavigal-tprasoonvyalolnamdhukarasamudgeetcharite.

Na Chesho Bhuteshah Punarath Na Sesho Na Guru: Parijatum Vakatum Janani Mam Dhrishta assertiveness. 3

Anangarerange kritramarange shuchitiya sambhagnasange vihitbhabhabhange tu bhajatam.

Vinashadvyasange Pranatijanataaya: Swapyasa Tarangprotunge Nanu Jagati Gange Vijayse. 4

Haranti Santapam Trividhamath Papam Jaljushan Dishanti Sandesham Kspitbhavalesam Sukritinam

Tudanti narashyam kalushamath dasyam pradati vilolatkallole vibudhavarvithirvijayase. 5

Dadana Vatsalyam Shamitshamshalyam Swapyasa Dadhana Tarunyam Tarunkaruna full heart.

Vasana Kausheyam Shashinibhammayam Bhagwati Punana Trailokyam Jayasi Nanu Bhagirathi Shube. 6

Chitpranidhat avarjitdhiyo narakaram chaanye pranatiritidhanye swamanasi of the formless.

Tribhistapaistapta: Punarath Param Kechan Vayam Sada Neerakaram Suranadi Bhajamastava Padam. 7

Na Janane Vagisham Nahi Kill Shachisham Na Cha Guham Na Jaane Gaurisham Nahi Kill Ganesham Nahi Gurum.

Na chaivanyandevan priyavividhsevan tripathge sada ramaabhinam nanu janani jaane tav water. 8

Pachatkayklesham vividhi karmabhrammalam harnamayalesam ravisutanidesham failure.

Drutam vighnadvighnan kutilkalinighnan vikalay-namamoham gange jayati bhuvi te jahnavi jalam 9

Udavannairashyam Damayitumtha Vishkritatno-mamanorvansham hansarpitvimalkirtim prathyitum.

Sudhasaram saraswatvikaram srutmayam tawapoorvam purva pranigadati gange jalmalam 10

Kimetsaundaryam Dhrutvapuratho Balashashinah Kimaho Madhuryam Janakatanayapremahitam.

Drutbrahmibhutam paramath pootam vasumati-virajatpiyusham shuchi vaati ganga jalmaho. 11

Munindra yogindra yamaniyamnishthah srutipara viraktaah sannyastah sattamanurakta harddhiyah.

Vasantasvattire malayajasmeere sumanso labhante tattattvam suvimalparabrahmamahitam. 12

Virakta Vairagya Paramamath Bhagyam Sukritinah Susantassantosham Vimalgunposhaam Munigana.

Nripa Rajya Prajya Griharan Itare Bhurivibhavam Bhante Vai Tvattasvamsi Surdhenustanubhrtam 13

Gatashvaryan dinan kapilmunikopagnishalbhan nimagnanchokabdhau sagarnripatervikshya tanyan.

Kripasindhurbhagirathvinitbhavogratpasa drutyata Ganga nanu sakrunam matrihridayam 14

Murare: Padabjassrutaparamamarandammalam drutam vyamno veganmadhumthanpadodakamiti.

Dadho murdhana sharvo vilulitjatajutschke tato loke khyatastridshanadi gangadhar iti 15

Patanti paatiyam khapayitumho gancha gagana-dgata gangetyevam janani bhuvane khyatimgamah.

Tat Pitvonmukta Paramaymina Jahnumunina Atastva Vai Prahurvibudhnikara Jahnutanyam. 16

Sudhadhara Dharahatbhavvikara Pratiparsh-Duhanti Rajanti Rajatsummalev Dharneh.

Suvatse srivatsambujcharanasundaryasushma jaytyesha ganga tarlittaranga tripathaga 17

Kvachidvishno: parsve kritakamanaknyavpurho kwachiddhatuh patra gunagrim sarvasvammalam.

Kvachitkanta Shanta Purharjatajutalsita Vidtse Saubhagyam Trishu Trividrupa Tripathage. 18

Dravanti tvam vegadbhijalnidhi gomukhtala-tsahasairdharanaam nihatshaitshailendrashikhara.

samuddhartum matarniriyapatitan rajataniyan svatsan vatsalyat kil gavasi gaurisahchari 19

Prayata Shailendradvimlitharidvaradharani Prayage Sadrage Samgatamuda Suryasutaya.

Tatolkarshi: kashin sukritsukharashim svapayasa mahiyasam matastav cha Mahima kan kurute 20

Mahapapastapapahatmanso mandamatayah kshapata vachataah patipatita mohamlinah.

Tvay snatva shuddha vimalavapusho vishnusadnam vrajantyateऽgamyoऽmarnadi tava bathmahima. 21

Ratanah samredam harharharetidhvanimho katantah karunyam kshapitanijabhaktaghnikarah.

Vatanto Vatsalyam Tulitaraghunathaikayashso Jayantyate Ganga Dishi Dishi Tarangastaralita: 22

Vasangagatire kritrunkutire pratitam nimajjamsvattire shishiritsamireऽmritjalam.- Shri Ganga Mahimna Stotram

Mudachamansitapatipadasarojarchanparo yamadramanandah kathamupari bhito bhuvi bhavet 23

Tavadbhih sya vishnurnhi nahi tada syanmam pade atho shambhushchenno sivasmataya syamhamaghi.

So yache bhagirathi punarahan devi bhavatim vasan tvattiresu svamanasi bhajeyam raghupatim 24

Kada gangatire malayajasmere kil vasan smarancitaramou pulkittanuh sasrunayanah.

Aye matargange raghupatipadamboruharatim pradehitiyayache nanu nimishameshyami sasukham. 25

Vishyam soddesyam yadaghamnantam chidchido vishistam yattabhyam shrutigangira geetcharitam.

yadvaitam brahma prathimath yadvyapakamidam sadetattattvam tvamasal kil gange bhagwati. 26

Tvamagnistvam vayusthvamsi ravichandrau tvamasi bhoo-sthvamapastvam vyom tvamasi shuchibuddhisthvamu manah.

Tvamatma tvam chittam tvamasi mam gaustvam kil par-sthvamet sarvam me Bhagwati sattvam jagadaho. 27

Vilolatkallolaan hritkumatidolan shuchipayah pavitratpatalaam khapitjanakalan kalajalam.

dravbrahmibhutam sagarsutsamsartarani namami twan ganga taralitaranga swajanneem. 28

Namo dharmishthayi nirupammahimnestu cha namo namo narmishthaai narapatinirimnestu cha namah.

Namo nedishthayai laghumatilghimnestu 29

Vibudhasarite nityakhyatyai namostu namostu te vimalarjase Vedastutyai namostu namostu te.

Dhivalamhase Vidyabhutyai Namostu Namostu te Amritpayse Gangadevaya Namostu Namostu te Om 30

Kwa ka kalimalina papaina matirme kw c param pavitam jahnavi saccharitram.

Tvadanu charitbhakti: prarayamman hi ratum janani tava padabje padyapushpopaharam. 31

Haricharanasarojasyandbhutancha bhuyah sritvidhijalapatraan chandrachudaryamoulim.

Nriparatiratha Bhumau Darsamayas Ganga-Manuyugamih Yatno Bhati Bhagirthomayam. 32

Vande Bhagirath Bhupam Bhagnsansarakupakam.

Yashchaninaya Gangaakhya Vasudhayan Sudharsam 33

Gangasnaatparam snan nasti nastih bhutale.

Nasti Kaapi Stutiargangamahimna Stotratha Para. 34

Yah pathechhrnuyadvapi gangagre shradhyanvitah.

Sarvapaparvinirmukto vrajedvishnoh param padam 35

Shadarnan Paro Mantro Mahimno Na Para Stutiah.

Sri Raman Paro Devo Gangaaya Na Para River. 36

Sri RamchandragunaGayakRamabhadra- Charyena Devagiri Geetmanusmaredyah.

Stotram subhāktikalitस्तtanutam prasanna gangamahimanmiti tasya sukhani ganga. 37