Shri Ganesha Avatara Stotram, श्री गणेश अवतार स्तोत्रम्

श्री गणेश अवतार स्तोत्रम्
Shri Ganesha Avatara Stotram

श्री गणेश अवतार स्तोत्रम् हिंदी पाठ
Shri Ganesha Avatara Stotram in Hindi

।। श्री गणेशाय नमः ।।

।। आङ्गिरस उवाच ।।

अनन्ता अवताराश्च गणेशस्य महात्मनः ।
न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १ ॥

संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २ ॥

वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।
मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३ ॥

एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ४ ॥

महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ५ ॥

गजाननः स विज्ञेयः सांख्येभ्यः सिद्धिदायकः ।
लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥ ६ ॥

लम्बोदरावतारो वै क्रोधसुरनिबर्हणः ।
आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥ ७ ॥

विकटो नाम विख्यातः कामासुरप्रदाहकः ।
मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥ ८ ॥

विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥ ९ ॥

धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥ १० ॥

एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥ ११ ॥

स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥ १२ ॥

तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥ १३ ॥

माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १४ ॥

अयोगे गणराजस्य भजने नैव सिद्ध्यति ।
मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १५ ॥

योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १६ ॥

नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १७ ॥

योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक ।
न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ १८ ॥

एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ १९ ॥

पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ २० ॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
भक्तिदृढकरं चैव भविष्यति न संशयः ॥ २१ ॥

॥ इति श्री गणेश अवतार स्तोत्रम् सम्पूर्णम् ॥

Shri Ganesha Avatara Stotram Lyrics
श्री गणेश अवतार स्तोत्रम् पाठ

।। shri ganeshay namah ।।

।। aangiras uvach ।।

ananta avtarasch ganeshasya mahatmanah ।
na shakyate katham vaktum maya varshashatairapi ।। 1 ।।

sankshepen pravakshyami mukhyanam mukhyatam gatan ।
avtaranshch tasyaashtou vikhyatan bramadharakan ।। 2 ।।

vakratundavatarasch dehinam bramadharakah ।
matsarasurahanta sa sinhavahanagah smrutah ।। 3 ।।

ekadantavataro vai dehinam bramadharakah ।
madasurasya hanta sa aakhuvahanagah smrutah ।। 4 ।।

mahodar iti khyato dnyanabramaprakashakah ।
mohasurasya shatrurvai aakhuvahanagah smrutah ।। 5 ।।

gajananah sa vignyeyah sankhyebhyah siddhidayakah ।
lobhasurapraharta ch mushakagah prakirtitah ।। 6 ।।

lambodaravataro vai krodhasuranibarhanah ।
aakhugah shaktibrama san tasya dharak uchyate ।। 7 ।।

vikato nam vikhyatah kamasurapradahakah ।
mayuravahanaschayam sauramatmadharah smrutah ।। 8 ।।

vigrajavatarasch sheshavahan uchyate ।
mamasuraprahanta sa vishnubrameti vachakah ।। 9 ।।

dhumravarnavataraschabhimanasuranashakah ।
aakhuvahantam praptah shivatmakah sa uchyate ।। 10 ।।

ete̕shtou te maya prokta ganeshansha vinayakah ।
esham bhajanamatren svasvabramapradharakah ।। 11 ।।

svanandavasakari sa ganeshanah prakathyate ।
svanande yogibhirdrushto bramani natra sanshayah ।। 12 ।।

tasyavatararupaschashtou vignaharanah smrutah ।
svanandabhajanenaiv lilastatra bhavanti hi ।। 13 ।।

maaya tatra svayam lina bhavishyati suputrak ।
sanyoge maunabhavasch samadhih prapyate janaih ।। 14 ।।

ayoge ganrajasya bhajane naiv siddhyati ।
maayaabhedamayam bram nivruttih prapyate para ।। 15 ।।

yogatmakaganeshano bramanaspativachakah ।
tatra shantih samakhyata yogarupa janaih kruta ।। 16 ।।

nanashantiprabhedasch sthane sthane prakathyate ।
shantinam shantirupa saa yogshantih prakirtita ।। 17 ।।

yogasya yogata drushta sarvabram suputrak ।
na yogatparamam bram bramabhuten labhyate ।। 18 ।।

etadev param guhyam kathitam vats te̕likham ।
bhaj tvam sarvabhaven ganesham bramanayakam ।। 19 ।।

putrapautradipradam stotramidam shokvinashanam ।
dhandhanyasamruddhyadipradam bhavi na sanshayah ।। 20 ।।

dharmarthakammokshaanam sadhanam bramadayakam ।
bhaktidrudhakaram chaiv bhavishyati na sanshayah ।। 21 ।।

।। iti shri ganesh avtar stotram sampurnam ॥