नील सूक्तं Neel Suktam नील सूक्तं (Neel Suktam) ॐ गृणाहि । घृतवति सविताराधिपत्यैः पयस्वतीरन्तिराशनो अस्तु । ध्रुवा दिशां विष्णुपत्न्यघोराऽस्येषाणासहसोया मनोता । बृहस्पति-रामातरिश्रवोत वायुस्सन्धुवानावता अभि नो घृणन्तु विष्टंभो दिवोधरुण: पृथिव्या अस्येष्याणा जगतो विष्णुपत्नी ॥ ॐ शांतिः शांतिः शांतिः ॥ ॥ इति नील सूक्तं सम्पूर्ण ॥ आरतीकवचस्तोत्रचालीसास्तुतियाँअष्टकम्सहस्त्रनाम पूजा के लिए सूक्तम् पुरुष सूक्तम् श्री सूक्तम् देवी सूक्तम् लक्ष्मी सूक्तम् रात्रि सूक्तम् सर्प सूक्तम् सर्प सुक्तम् (वेदोक्त)