Narayana Stotra, नारायण स्तोत्र

Narayana Stotra/नारायण स्तोत्र

Narayana Stotra (नारायण स्तोत्र): Narayana Stotra is a devoted text to Lord Shri Vishnu. Vishnu has a simple and popular name among his devotees, ‘Narayan’ and by joining this name, only Vishnu’s other names like Laxminarayan, Seshanarayan and Ananthanarayana etc. have become.

According to Hindu theology, every man’s mind is completed by reciting the Shri Narayan Stotra regularly on a daily basis.

According to Hindu Mythology chanting of Narayana Stotra regularly is the most powerful way to please God Vishnu and get his blessing.

Narayana Stotra is very dear to Vishnu and is a very simple lesson, which everyone can benefit from.

This is one of the powerful Stotra of Lord Vishnu which is composed by Adi Shankaracharya. Reciting the Narayana Stotra regularly would help in a happy and peaceful life.

Lakshmi Narayan Stotra Lyrics with English meaning. Sri Lakshmi Narayan Stotra is a great prayer recited by Lord Krishna in praise of Goddess Lakshmi and Lord Narayan.

Narayana Stotra Benefits:

  • Regular recitation of Narayana Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
  • Chanting such a pious and potent Narayana Stotra with complete involvement and faith is truly a boon in many varied ways.
  • According to the extant Hindu texts and traditions, Lord Vishnu is considered to be resident in the direction of the “Makara Rashi” (the “Shravana Nakshatra”), which is about coincident with the Capricorn constellation. In some of the extant Puranas and Vaishnava traditions, Vishnu’s eye is considered to be situated at the infinitely distant Southern Celestial Pole.
  • Regular recitation of Narayana Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Who has to recite the Narayana Stotra:

  • The person who is a regular failure and becoming disgraced in the society must recite Narayana Stotra according to Vedic rules and under the guidance of a expert in adoration regularly to overcome his adversities and to deal a smooth life.
  • For any further knowledge the seeker should contact Astro Mantra for a perfect chanting of Narayana Stotra and to get a providential result by doing this.

नारायण स्तोत्र/Narayana Stotra

हरिः ॐ नमो भगवते श्रीनारायणाय नमो नारायणाय विश्वमूर्तये नमः श्री पुरुषोत्तमाय पुष्पदृष्टिं प्रत्यक्षं वा परोक्षं अजीर्णं पञ्चविषूचिकां हन हन ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय चतुरशितिवातानष्टादशकुष्ठान् अष्टादशक्षय रोगान् हन हन सर्वदोषान् भंजय भंजय तत्सर्वं नाशय नाशय आकर्षय आकर्षय शत्रून् शत्रून् मारय मारय उच्चाटयोच्चाटय विद्वेषय विदे्वेषय स्तंभय स्तंभय निवारय निवारय विघ्नैर्हन विघ्नैर्हन दह दह मथ मथ विध्वंसय विध्वंसय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हत्वा परविद्यां छेदय छेदय भेदय भेदय चतुःशीतानि विस्फोटय विस्फोटय अर्शवातशूलदृष्टि सर्पसिंहव्याघ्र द्विपदचतुष्पद पद बाह्यान्दिवि भुव्यन्तरिक्षे अन्येऽपि केचित् तान्द्वेषकान्सर्वान् हन हन विद्युन्मेघनदी पर्वताटवीसर्वस्थान रात्रिदिनपथचौरान् वशं कुरु कुरु हरिः ॐ नमो भगवते ह्रीं हुं फट् स्वाहा ठः ठं ठं ठः नमः ।।

।। विधानम् ।।

एषा विद्या महानाम्नी पुरा दत्ता मरुत्वते । असुराञ्जितवान्सर्वाञ्च्छ क्रस्तु बलदानवान् ।।1।।

यः पुमान्पठते भक्त्या वैष्णवो नियतात्मना । तस्य सर्वाणि सिद्धयन्ति यच्च दृष्टिगतं विषम् ।।2।।

अन्यदेहविषं चैव न देहे संक्रमेद्ध्रुवम् । संग्रामे धारयत्यङ्गे शत्रून्वै जयते क्षणात् ।।3।।

अतः सद्यो जयस्तस्य विघ्नस्तस्य न जायते । किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः ।।4।।

लभते नात्र संदेहो नान्यथा तु भवेदिति । गृहीतो यदि वा येन बलिना विविधैरपि ।।5।।

शतिं समुष्णतां याति चोष्णं शीतलतां व्रजेत् । अन्यथां न भवेद्विद्यां यः पठेत्कथितां मया ।।6।।

भूर्जपत्रे लिखेन्मंत्रं गोरोचनजलेन च । इमां विद्यां स्वके बद्धा सर्वरक्षां करोतु मे ।।7।।

पुरुषस्याथवा स्त्रीणां हस्ते बद्धा विचेक्षणः । विद्रवंति हि विघ्नाश्च न भवंति कदाचनः ।।8।।

न भयं तस्य कुर्वंति गगने भास्करादयः । भूतप्रेतपिशाचाश्च ग्रामग्राही तु डाकिनी ।।9।।

शाकिनीषु महाघोरा वेतालाश्च महाबलाः । राक्षसाश्च महारौद्रा दानवा बलिनो हि ये ।।10।।

असुराश्च सुराश्चैव अष्टयोनिश्च देवता । सर्वत्र स्तम्भिता तिष्ठेन्मन्त्रोच्चारणमात्रतः ।।11।।

सर्वहत्याः प्रणश्यंति सर्व फलानि नित्यशः । सर्वे रोगा विनश्यंति विघ्नस्तस्य न बाधते ।।12।।

उच्चाटनेऽपराह्णे तु संध्यायां मारणे तथा । शान्तिके चार्धरात्रे तु ततोऽर्थः सर्वकामिकः ।।13।।

इदं मन्त्ररहस्यं च नारायणास्त्रमेव च । त्रिकालं जपते नित्यं जयं प्राप्नोति मानवः ।।14।।

आयुरारोग्यमैश्वर्यं ज्ञानं विद्यां पराक्रमः । चिंतितार्थ सुखप्राप्तिं लभते नात्र संशयः ।।15।।